प्रत्यहः/प्रत्यहम्

From Samskrita Vyakaranam
12---vyAvahArikii-shikShikA/pratyahahpratyaham
Jump to navigation Jump to search


विषयः— प्रत्यहः/प्रत्यहम्


प्रश्नः

"प्रत्यहम् अध्ययनं करणीयम्" उत "प्रत्यहः अध्ययनं करणीयम्"?


उत्तरम्

"प्रत्यहम् अध्ययनं करणीयम्" इत्येव साधुः |


- अहः अहः प्रति इति वीप्सायाम् अव्ययीभावः समासः । प्रत्यहन् इति नान्तः अव्ययीभावः |

- अनश्च इत्यनेन सूत्रेण अन्-अन्तस्य समासस्य अन्ते टच्-प्रत्यये विहिते प्रत्यहन् + टच् इति |

- टच्-प्रत्ययस्य इत्संज्ञालोपानन्तरं प्रत्यहन् + अ | चुटू , हलन्त्यम् , तस्य लोपः इत्येभिः सूत्रैः इत्संज्ञालोपः|

- ततः नस्तद्धिते इत्यनेन सूत्रेण टेर्लोपे प्रत्यह इति अकारान्तप्रातिपदिकम् |

- नाव्ययीभावादतोम्त्वपञ्चम्याः इति सूत्रेण अमादेशे प्रत्यहम् इति सिध्यति । अतः प्रत्यहम् इति प्रयोग एव साधुः न तु प्रत्यहः इति।

अहनि अहनि इत्यपि विग्रहः वक्तुं शक्यः | क्वचित् प्रत्यहः इति प्रयोगोपि दृष्टत्वात् तदपि अङ्गीकरणीयम् | तत्र नपुंसकादन्यतरस्याम् इति सूत्रेण विकल्पेन टच् प्रत्ययः, प्रत्यहन् + टच् -> प्रत्यहम् | टच् न कृते प्रत्यहन् इति जाते रोसुपि इति नस्य र आदेशः, प्रत्यहः इति भवेत् |