ग्रहीतुम् /गृहितुम्

From Samskrita Vyakaranam
12---vyAvahArikii-shikShikA/grahitumgrhitum
Jump to navigation Jump to search

विषयः ग्रहीतुम् /गृहितुम्  


प्रश्नः

"बालकः कन्दुकं ग्रहीतुम् उद्युक्तः" उत "बालकः कन्दुकं गृहितुम् उद्युक्तः" ? कः प्रयोगः साधुः ?


उत्तरम्

"बालकः कन्दुकं ग्रहीतुम् उद्युक्तः" इत्येव साधुः प्रयोगः |


- ग्रह् धातोः तुमुन् प्रत्यये परे ग्रह् + तुमुन्

- उकार-नकारयोः इत्सज्ञालोपानन्तरं ग्रह् + तुम् | उपदेशेऽजनुनासिक इत् , हलन्त्यम् - इत्यनयोः  उकार-नकारयोः इत्सज्ञा | तस्य लोपः इत्यनेन  इत्सज्ञालोपः  |

- इडागमे ग्रहोलिटि दीर्घः इत्यनेन इटः दीर्घे ग्रह + ई + तुम्-> ग्रहीतुम् इति भवति न तु ग्रहितुम् इति |

- गृहीत्वा इत्यादिषु तु सम्प्रसारणेन गृहीत्वा इति भवति | तुमुन्प्रत्यये परे सम्प्रसारणाभावः (तुमुन्‌ न कित्‌ न वा ङित्‌ इति कारणेन) | सम्प्रसारणाभावात्‌ ग्रहीतुम् इत्येव भवति |


परिशिष्टम्‌


धातुः -> ग्रह् । तथापि कुत्रचित् गृह् इति दृश्यते (तन्नाम सम्प्रसारणभूतं रूपं पश्यामः , सम्प्रसारणसज्ञाविधेयकं सूत्रं तु इग्यणः सम्प्रसारणम् ) । कदा ग्रह् , कदा गृह् इत्येव प्रश्नः प्रायः बाधते । तदर्थम् अधः किञ्चिद् निरूप्यते ।

  • ङिति परे / किति परे च  सम्प्रसारणं (गृह् इति ) भवति । (६।१।१६ ग्रहिज्या...... ) । किति => क्त्वा , क्तवतु , क्तः इत्यादयः ।
  • अन्यच्च , सार्वधातुकलकारेष्वपि सम्प्रसारणम् यतः ङित्वद्भादेशः वर्तते । (तत् कथम् ?  सार्वधातुकमपित् इति सूत्रम्) ।  श्ना इति अपित् सार्वधातुकम् अतः ङित्वत् । तस्मात् गृह्णाति इत्यादीनि रूपाणि ।


सम्भाषणोपयोगिनां मुख्यभूतानां धातूनां सूची अधः वर्तते (धातुसङ्कीर्तनं त्वत्र --> ६।१।१५ , ६।१।१६)

- प्रच्छ् --> पृच्छ्  (पृष्ट्वा , प्रष्टुम्  )

- वह् --> उह् (निर्वहति किन्तु निरूह्यते [कर्मणि])

- वस् --> उष् (वसति , वस्तुम् किन्तु उषित्वा )

- ग्रह् --> गृह् (गृह्णाति / ग्रहीतुम् ) ६।१।१६ इति सूत्रे न सर्वे सम्प्रसारणिधातव उल्लिखिताः ।


६।१।१६ इति सूत्रे न सर्वे सम्प्रसारणिधातव उल्लिखिताः ।


अन्यच्च , श्रु इति परिचितो धातुरेव । अस्यापि शृणोति इति रूपं दृष्ट्वा आशङ्कामहे यत् अस्य धातोरपि ग्र्ह्-धातुवद् रूपाणि भवेयुः किन्तु श्रु इति न सम्प्रसारणिधातुः (न चात्र सम्प्रसारणम्) । अयं विशेषः , केवलं सार्वधातुकलकारेषु (शतृरूपेषु च) शृ इति धात्वादेशः । (३।१।७४ श्रुवः शृ च) ।


(परिशिष्टं मनीषमहोदयेन विरचितम्‌)(परिशिष्टं मनीषमहोदयेन विरचितम्‌)