(ऋकारः_इत्यनेन)_ऋकारः/रकारऋकारौ

From Samskrita Vyakaranam
12---vyAvahArikii-shikShikA/RukAraH-ityanena-Rukarah-rakaraRukarau
Jump to navigation Jump to search


विषयः (ऋकारः इत्यनेन) ऋकारः/रकारऋकारौ


प्रश्नः

'रकारः' इति प्रयोगः साधुः ?

'ऋकारः' इत्यनेन 'ऋकारः' एव गृह्यते अथवा रकारऋकारौ ?

पितॄणाम्‌ इत्यस्मिन्‌ णत्वं कथं सिध्यति ?


उत्तरम्

'रकारः' इति प्रयोगः भवति | ऋकारः 'ऋकारः' एव, एकेन मतेन | ऋकारः इत्यनेन 'ऋकारः' च 'रकारः' गृह्येते अपरेण मतेन | मतमवलम्ब्य पितॄणाम्‌ इत्यस्मिन् णत्वस्य विधानं चिन्तनीयम् |


- सर्वेभ्यः वर्णेभ्यः कार-प्रत्ययः भवति, वर्णात्‌ कारः इति वार्तिकेन (३।३।१०८ इति सूत्रस्य पार्श्वे) | (वार्तिकं कात्यायनस्य अष्टाध्याय्याः उपरि आलोचनम्‌ |)

- अकारः, इकारः, उकारः इत्यादीनि रूपाणि | वर्णात्‌ कारः इति वार्तिकेन सर्वे वर्णाः अन्तर्भूताः इति कृत्वा रकारः अपि भवति |

- केचन वैयाकरणाः वदन्ति यत्‌ यद्यपि भवति, किन्तु 'रकारः' साधुप्रयोगो नास्ति, तस्मिन्‌ साधुत्वं नास्ति | 'रकारः' विरलतया एव दृश्यते; एषां कथनं यत्‌ 'रेफः' इत्येव साधुप्रयोगः |

- शिष्टप्रयोगः अस्ति न वा इति विवादास्पदं स्यात्‌, किन्तु वर्णात्‌ कारः इत्यनेन रकारः तु विधीयते एव |

- रवर्णात्‌ इफ-प्रत्ययोऽपि भवति रादिफः (रात्‌ इफः) इति वार्तिकेन (३।३।१०८ इति सूत्रस्य पार्श्वे) | र + इफ → आद्‌गुणः (६.१.८७) इत्येनन गुणसन्धिः → 'रेफः' निष्पन्नः |

- अधुना ऋकारः इत्यस्य कः अर्थः, इति विषये बहुकालात्‌ महती चर्चा | एकस्मिन्‌ पक्षे ऋकारः इत्यनेन 'ऋकारः' एव गृह्यते, अपरस्मिन्‌ पक्षे 'रकारः' अपि, ऋकारः अपि गृह्येते |

- अधुना रषाभ्यां नो णः समानपदे (८.४.१) इति प्रमुखं णत्वविधायकसूत्रम्‌ |

- अनेन रेफात्‌ षकाराच्च, समानपदे परस्य नकारस्य णत्वं भवति | काशिकाकारेण "रेफषकाराभ्यामुत्तरस्य नकारस्य णकारादेशो भवति" |

- अत्र 'रेफात्‌' इत्यनेन कः वर्णः गृह्यते इति प्रश्नः | 'रकारः' एव, अथवा 'रकारः' अपि, 'ऋकारः' अपि |

- काशिकाकारः वदति यत्‌ "श्रुतिसामान्यनिर्देशात्‌ सिद्धम्‌" | नाम 'रषाभ्यां' इत्यस्मिन्‌ 'र' इत्युक्ते र-ध्वनिः | स च र-ध्वनिः रकारेऽपि अस्ति, ऋकारेऽपि | यतोहि ऋकारस्य श्रवणेन रकारोऽपि अन्तरभवति |  

- यथा एकारस्य अन्तर्गते अकार-इकारौ स्तः, इति द्वयोः वर्णयोः मेलनेन एकारः इति सन्धिवर्णः उत्पद्यते, इति अयम्‌ एकः पक्षः अस्ति |

- तद्वत्‌ ऋकारस्य मध्ये द्वौ रवर्णौ स्तः इति एकः पक्षः | ऋकारः रवर्णऋवर्णयोः सूचकः इति तेषां मतम्‌ |

- अतः पक्षद्वयम्‌ | वर्णेषु वर्णान्तरसदृशाः ये वर्णाः सन्ति, तेषां तद्वद्वर्णत्वेन ग्रहणम्‌ अस्ति न वा इति विचारः क्रियते महाभाष्ये |

- वर्णग्रहणेन वर्णान्तरग्रहणम्‌ अस्ति इति पक्षे तु ऋकारे रकारः अन्तर्भवति |

- अस्मिन्‌ पक्षे रषाभ्यां नो णः समानपदे (८.४.१) इति सूत्रेण न केवलं 'रकारात्‌' अपि तु ऋकारात्‌ अपि परस्य नकारस्य णत्वं भवति | यथा पितॄणां, मातॄणां, भ्रातॄणाम्‌ इत्यादिषु स्थलेषु |

- वर्णग्रहणेन सदृशवर्णान्तरग्रहणं नास्ति इति पक्षे तु पितॄणाम्‌ इत्यादिषु स्थलेषु रषाभ्यां नो णः समानपदे (८.४.१) इति सूत्रेण णत्वं न भवति |

- तदानीं ऋवर्णान्नस्य णत्वं वाच्यम् इति वार्तिकेन पितॄणाम्‌ इत्यादिषु स्थलेषु णत्वं भवति |