स्मरयति, स्मारयति

From Samskrita Vyakaranam
12---vyAvahArikii-shikShikA/smarayatismarayati
Jump to navigation Jump to search

विषयः स्मरयति, स्मारयति

प्रश्नः

"माता पुत्रं पुस्तकस्य विषये स्मारयति" उत "माता पुत्रं पुस्तकस्य विषये स्मरयति” ? कः प्रयोगः साधुः ?


उत्तरम्

"माता पुत्रं पुस्तकस्य विषये स्मारयति" इत्येव साधुः | अत्र स्मृ धातुः 'स्मृ चिन्तायाम्' इत्यस्मिन् अर्थे प्रयुज्यमानः अस्ति |


- स्मृ चिन्तायाम् आध्याने च इति धातुः भ्वादिगणीयः | तस्य प्रेरणार्थे स्मरयति, स्मारयति इति रूपद्वयं भवति |

- प्रेरणार्थे णिच्-विहिते स्मृ + णिच् | णकारचकारयोः इत्संज्ञा | इत्संज्ञा लोपानन्तरं स्मृ + इ |

- अचो ञ्णिति (७.२.११५) इत्यनेन सूत्रेण णिचि परे अजन्ताङ्गस्य अन्तिमस्य अचः वृद्धिः भवति | अनेन स्मार् + इ -> स्मारि |

- लट्-लकारस्य प्रथमपुरुषैकवचनस्य विवक्षायां शप्-विकरणप्रत्यये विहिते स्मारि + शप् + तिप् -> इत्संज्ञालोपे स्मारि + अ + ति |

-  सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन इकारस्य गुणः | स्मारि + अ + ति -> स्मारे + अ + ति -> स्मारय + ति -> स्मारयति |

- किन्तु आध्यानार्थे स्मृ धातुः मित्-संज्ञकः अस्ति | आध्यानम् उत्कण्ठापूर्वकं स्मरणम् |

- आध्यानं नाम “reflecting on with anxiety, eagerness, uneasiness, longing” इति अर्थः |

- “पुत्रः भगवन्तं स्मरति |” इत्यस्मिन् वाक्ये आध्यानार्थे स्मृ-धातोः प्रयोगः |

- आध्यानार्थे मित्त्वात् मितां ह्रस्वः (६.४.९२) इत्यनेन उपधायाः ह्रस्वत्वम् णौ परे | स्मृ + णिच् -> स्मार् + इ -> स्मर् + इ -> स्मरि |

- लट्-लकारस्य प्रथमपुरुषैकवचनस्य विवक्षायां  स्मरि + शप् + तिप् -> स्मरि + अ + ति -> स्मरे + अ + ति -> स्मरय + ति -> स्मरयति इति रूपम् |

-  आध्यानार्थे स्मरयति इति णिजन्तरूपम् | अन्यत्र चिन्तादौ स्मारयति इत्येव णिजन्तरूपस्य प्रयोगः |

- अतः "माता पुत्रं पुस्तकस्य विषये स्मारयति" इत्येव साधुः भवति |