गमयति, गामयति

From Samskrita Vyakaranam
12---vyAvahArikii-shikShikA/gamayatigamayati
Jump to navigation Jump to search

विषयः— गमयति, गामयति


प्रश्नः

"पिता पुत्रं शालां गमयति" उत "पिता पुत्रं शालां गामयति” ? कः प्रयोगः साधुः ?


पठ्‌-धातुः इव पठ्‌ -> पाठयति (वद्‌ -> वादयति, पच्‌ -> पाचयति) इति गामयति यदि स्यात्‌ किमर्थम्‌ ? तथा यदि न स्यात्‌ किमर्थम्‌ ?



उत्तरम्

"पिता पुत्रं शालां गमयति" इत्येव साधुः प्रयोगः |


- गम्-धातोः प्रेरणार्थे णिचि परे गम् + णिच् | इत्संज्ञालोपोत्तरम् गम् + इ इति भवति |

- अत उपधायाः (७.२.११६) इत्यनेन वृद्धिः भवति स्म यथासामान्यं णिजन्तप्रकरणे उपधायाम् अत् अस्ति चेत् |

- तदा गम् + इ -> गामि इति अङ्गम् भवति स्म | किन्तु गम्-धातोः तादृशी व्यवस्था नास्ति |

- जनी-जॄष्-क्नसु-रञ्जोऽमन्ताच्च इत्यनेन गणसूत्रेण अमन्त-धातूनाम् मितादेशः |

- गम्-धातुः अमन्तधातुः | तस्य जनी-जॄष्-क्नसु-रञ्जोऽमन्ताच्च इत्यनेन गणसूत्रेण मित् इति अतिदेशः क्रियते |

- गम्-धातोः मित्वात् मितां ह्रस्वः (६.४.९२) इति सूत्रेण णौ परे गम् धातोः उपधायाम् स्तिथः स्वरः ह्रस्वः | गम् + इ -> गमि इत्येव भवति।

- लट्लकारे प्रथमपुरुषैकवचने शप्-विकरणप्रत्यये विहिते गमि + शप् + तिप् -> गमि + अ + ति -> गमे + अ + ति -> गमय + ति -> गमयति |

- अतः "पिता पुत्रं शालां गमयति" इत्येव साधुः प्रयोगः ।