अतिक्रामति / अतिक्रमति

From Samskrita Vyakaranam
12---vyAvahArikii-shikShikA/atikramatiatikramati
Jump to navigation Jump to search

विषयः - अतिक्रामति / अतिक्रमति


प्रश्नः

"पान्थः मार्गम् अतिक्रामति" उत "पान्थः मार्गम् अतिक्रमति" -- अनयोः कः प्रयोगः साधुः ?


उत्तरम्

"पान्थः मार्गम् अतिक्रामति" इत्येव साधुः प्रयोगः |


- क्रमु पादविक्षेपे इति भ्वादिगणीयः सकर्मकः, परस्मैपदी, सेट् धातुः |

- लट्-लकारस्य प्रथमपुरुषैकवचनविवक्षायां कर्तरि शप्‌ (३.१.६८) इत्यनेन शपि विहिते क्रम् + शप् + तिप् क्रम् + अ + ति |

- अस्यां दशायां क्रमः परस्मैपदेषु (७.३.७६) इत्यनेन क्रम्‌-धातुरूपि-अङ्गस्य अचः दीर्घत्वं भवति परस्मैपदे शिति परे |

- अतः क्रम् + अ + ति क्राम् + अ + ति क्रामति इति रूपम् | अति-उपसर्गपुर्वकस्य क्रम्-धातोः अतिक्रामति |

- अनया एव प्रक्रियया लोट्, लङ्, विधिलिङ् इत्येषु सार्वधातुकलकारेषु अपि शप्-प्रत्यये परे क्रम् क्राम् इति परिवर्तनम् |

- अतः लोट्-लकारे अतिक्रामतु, लङ्-लकारे अत्यक्रामत्, विधिलिङ्-लकारे अतिक्रामेत् इति रूपाणि प्रथमपुरुषैकवचने |

- क्रम्-धातुः यद्यपि भ्वादिगणीयः तथापि वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः (३.१.७०) इत्यनेन श्यन्-प्रत्ययः विधीयते विकल्पेन |

- क्रम् + श्यन् + तिप्, श्यन्-प्रत्ययः अपि शित् इत्यतः क्रम् क्राम् इति परिवर्तने जाते क्राम् + य + ति क्राम्यति इत्यपि रूपं सिध्यति |

- एवमेव शतरि अपि | शतृ-प्रत्ययः सार्वधातुकम् इत्यतः शतरि परे शपि विहिते, क्रम् + शप् + शतृ क्राम् + अ + अत् क्रामत् |

- सङ्क्रमणम्, अतिक्रमणम् इत्यादिषु प्रसिद्धप्रयोगेषु क्रम्-धातुतः ल्युट्-प्रत्ययः | ल्युट् अशित्-प्रत्ययः; तिङ्‌शित्‌भिन्नत्वात्‌ आर्धधातुकः इत्यतः क्रम्-अङ्गे अचः दैर्घ्यं न भवति |