परिशिष्टं - प्रतिपदविधाना षष्ठी: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 38:
 
 
<big>भावकर्तृकः रुजार्थकधातोः प्रयोगे तस्य कर्म अस्ति चौरः | तादृशः कर्मणः शेषत्वेन विवक्षायां षष्ठी भवति '''रुजार्थानां भाववचनानामज्वरेः''' ( २.३.५४) इति सूत्रेण | रुज्धातोः कर्ता अस्ति रोगः, तस्य '''कर्तृकर्मणोः कृतिः''' ( २.३.६५) इति सूत्रेण षष्ठी जाता | रोगस्य चौरस्य रुजा इत्यस्य अर्थः अस्ति रोगकर्तृकः कर्मीभूतचौरगता सन्तापादिपीडा इत्यर्थः | अर्थात् रोगस्य द्वारा चौरस्य पीडा इत्यर्थः |</big>
 
 
अज्वरिसन्ताप्योरिति वाच्यम् इति वार्तिकम् - ज्वर्, सन्तापि इति धातुतः भावार्थे कृत्प्रत्ययं योजयित्वा ज्वरः सन्तापः इति द्वौ शब्दौ निष्पन्नौ भवतः <big>| ज्वरः, तथा सन्तापः इति अनयोः शब्दयोः योगे षष्ठिविभक्तेः निषेधः क्रियते इत्यतः चौरः इत्यस्य षष्ठीविभक्तिः जायते कर्तृकर्मणोः कृति इति सूत्रेण | अतः अत्र कृद्योगे षष्ठी जातः इत्यतः समासः अपि जायते | अतः चौरस्य ज्वरः= चौरज्वरः, चौरस्य सन्तापः = चौरसन्तापः इति समासौ सिद्धौ भवतः |</big>
 
<big>'''अज्वरिसन्ताप्योरिति वाच्यम्''' इति वार्तिकम् - ज्वर्, सन्तापि इति धातुतःधातुभ्यां भावार्थे कृत्प्रत्ययं योजयित्वा ज्वरः सन्तापः इति द्वौ शब्दौ निष्पन्नौ भवतः <big>| चौरस्य ज्वरः, चौरस्य सन्तापः इति वाक्यं चेत् ज्वरः, तथा सन्तापः इति अनयोः शब्दयोः योगे शेषत्वविवक्षायां षष्ठिविभक्तेः निषेधः क्रियते अनेन वार्तिकेन इत्यतः चौरः इत्यस्य षष्ठीविभक्तिः जायते '''कर्तृकर्मणोः कृति''' ( २.३.६५) इति सूत्रेण | अतः अत्र कृद्योगे षष्ठी जातःजाता इत्यतः समासः अपि जायते | अतः चौरस्य ज्वरः = चौरज्वरः, चौरस्य सन्तापः = चौरसन्तापः इति समासौ सिद्धौ भवतः |</big>
 
<big>अस्मिन् सूत्रे अज्वरे इत्युक्तत्वात् रोगस्य चौरज्वरः, रोगस्य चौरसन्तापः इति तु सम्भवति |</big>
 
 
<big>५)</big> <big>'''आशिषि नाथः''' (२.३.५५) = आशीः इत्यर्थस्य नाथ् इति धातोः कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | इयं प्रतिपदविधानां षष्ठी इत्यतः '''षष्ठी''' ( २.२.८) इति सूत्रेण समासः न भवति | अशिषि सप्तम्यन्तं, नाथः, षष्ठ्यन्तम् | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | '''अधीगर्थदयेशां कर्मणि''' ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''आशिषि नाथः कर्मणि शेषे षष्ठी''' '''|'''</big>
 
<big>५)</big> <big>'''आशिषि नाथः''' (२.३.५५) = आशीः इत्यर्थस्य नाथ् इति धातोः कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | अशिषि सप्तम्यन्तं, नाथः, षष्ठ्यन्तम् | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | '''अधीगर्थदयेशां कर्मणि''' ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''आशिषि नाथः कर्मणि शेषे षष्ठी''' '''|'''</big>
 
<big>यथा सर्पिषो नाथनम् | इदं मे भूयाद् इति इच्छा एव आशीः | वस्तुतः कर्मीभूतसर्पिः सम्बन्धि आशासनमित्यर्थः |</big>
Line 54 ⟶ 53:
 
 
<big>'''६) जासिनिप्रहणनाटक्राथपिषां हिंसायाम्''' ( २.३.५६) = ण्यन्तः जासि निप्रहण-धातुः, नाटनि,प्र, च उपसर्गपूर्वकः हन्-धातुः, चुरादिगणीयौ ण्यन्तौ नाटि, क्राथि च धातू , पिष् क्राथ-धातुः पिषित्येतेषांइत्येतेषां धातूनां हिंसाक्रियाणां कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | जासिश्च निप्रहणश्च नाटश्च क्राथश्च पिष् च तेषामितरेतरद्वन्द्वः, जासिनिप्रहणनाटक्राथपिषस्तेषां, जासिनिप्रहणनाटक्राथपिषाम् | जासिनिप्रहणनाटक्राथपिषाम् इति षष्ठ्यन्तं, हिंसायां सप्तम्यन्तम् | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | '''अधीगर्थदयेशां कर्मणि''' ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''जासिनिप्रहणनाटक्राथपिषां हिंसायां''' '''कर्मणि शेषे षष्ठी''' '''|'''</big>
 
 
<big>यथा -</big> <big>चौरस्योज्जासनम् |</big>
 
<big>अ) ण्यन्तः जासिधातुः -</big> <big>चौरस्य उज्जासनम् |</big>
<big>निप्रौ संहतौ विपर्यस्तौ व्यस्तौ वा | चौरस्य निप्रहणनम् | प्रणिहननम् | निहननम् | प्रहणनं वा |</big>
 
<big>आ) नि,प्र, च उपसर्गपूर्वकः हन्-धातुः = निप्रौ संहतौ विपर्यस्तौ व्यस्तौ वा | एतेषाम् उपसर्गाणां क्रमः नास्ति, यः कोपि पूर्वं भवितुम् अर्हति अपि च यः कोपि व्यस्तः अपि भवितुम् अर्हति | चौरस्य निप्रहणनम् | प्रणिहननम् | निहननम् | प्रहणनं वा |</big>
<big>नट अवस्कन्दने चुरादिः | चौरस्योन्नाटनम् |</big>
 
<big>इ) चुरादिगणीयः ण्यन्तः धातुः नाटि = नट अवस्कन्दने चुरादिः | चौरस्योन्नाटनम् |</big>
<big>चौरस्य क्राथनम् |</big>
 
<big>ई)</big> <big>चुरादिगणीयः ण्यन्तः धातुः क्राथि =</big> <big>चौरस्य क्राथनम् |</big>
<big>उ) पिष् - धातुः = वृषलस्य पेषणम् |</big>
 
<big>एतेषु सर्वेषु उदाहरणेषु प्रतिपदविधाना षष्ठी इत्यतः समासः न जायते |</big> <big>'''जासिनिप्रहणनाटक्राथपिषां हिंसायाम्''' ( २.३.५६) इति सूत्रे हिंसायाम् इति उक्तत्वात् यत्र हिंसा नास्ति तत्र तु समासः भवति एव | यथा धानानां पेषणम् इत्यत्र तु हिंसा नास्ति अतः धानापेषणम् इति समासः भवति एव |</big>
 
<big>'''७)'''</big> <big>'''व्यवहृपणोः समर्थयोः''' ( २.३.५७) = व्यवहृ, पण, इत्येतयोः समर्थयोः समानार्थयोः कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | व्यवहृ, पण, इत्यनयोः धात्वोः द्यूते क्रयविक्रयव्यवहारे च तुल्यार्थता | विश्च अवश्च तयोरितरेतरयोगद्वन्द्वः व्यवौ तौ पूर्वौ यस्य सः व्यवहाःव्यवहा, व्यवहाःव्यवहा च पण् च तयोरितरेतरयोगद्वन्द्वः व्यवहृपणौ, तयोः , व्यवहृपणोः | समोऽर्थः ययोः तौ समर्थौ तयोः समर्थयोः | व्यवहृपणोः षष्ठीद्विवचनान्तं, समर्थयोः षष्ठ्यन्तम् | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | '''अधीगर्थदयेशां कर्मणि''' ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''व्यवहृपणोः समर्थयोः कर्मणि शेषे षष्ठी''' '''|'''</big>
 
<big>'''७)'''</big> <big>'''व्यवहृपणोः समर्थयोः''' ( २.३.५७) = व्यवहृ, पण, इत्येतयोः समर्थयोः समानार्थयोः कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | व्यवहृ पण इत्यनयोः धात्वोः द्यूते क्रयविक्रयव्यवहारे च तुल्यार्थता | विश्च अवश्च तयोरितरेतरयोगद्वन्द्वः व्यवौ तौ पूर्वौ यस्य सः व्यवहाः, व्यवहाः च पण् च तयोरितरेतरयोगद्वन्द्वः व्यवहृपणौ तयोः , व्यवहृपणोः | समोऽर्थः ययोः तौ समर्थौ तयोः समर्थयोः | व्यवहृपणोः षष्ठीद्विवचनान्तं, समर्थयोः षष्ठ्यन्तम् | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | '''अधीगर्थदयेशां कर्मणि''' ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''व्यवहृपणोः समर्थयोः कर्मणि शेषे षष्ठी''' '''|'''</big>
 
 
 
<big>यथा - शतस्य व्यवहरणं पणनं वा | अर्थात् शतं क्रयविक्रयरूपेण विनियुङ्क्ते, दीव्यति वेत्यर्थः।</big>
 
<big>सहस्रस्य व्यवहरणम् =अर्थात् सहस्रं क्रयविक्रयरूपेण विनियुङ्क्ते, दीव्यति वेत्यर्थः।</big>
 
<big>एवमेव शतस्य पणनं, सहस्रस्य पणनम् | एतेषु उदाहरणेषु प्रतिपदविधाना षष्ठी इत्यतः समासः न जायते |</big>
 
<big>'''व्यवहृपणोः समर्थयोः''' ( २.३.५७) इति सूत्रे समर्थयोः इति उक्तत्वात् यत्र क्रयविक्रयव्यवहार्थः नास्ति तत्र समासनिषेधः नास्ति यथा शलाकानां व्यवहारः = शलाकाव्यवहारः ( counting of pencils) , ब्राह्मणस्य पणनम् = ब्राह्मणपणनम् ( ब्राह्मणस्य स्तुतिः) | अनयोः उदाहरणयोः क्रयविक्रयव्यवहार्थः नास्ति अतः कृद्योगे षष्ठी भूत्वा समासः अपि जातः |</big>
 
<big>'''८)'''</big> <big>'''कृत्वोऽर्थप्रयोगे कालेऽधिकरणे''' ( २.३.६४) = कृत्वोऽर्थानां प्रयोगे कालेऽधिकरणे शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | कृत्वसुच्-प्रत्ययस्य अर्थः इव अर्थः येषां ते कृत्वोऽर्थाः तेषां प्रयोगः कृत्वोऽर्थप्रयोगः तस्मिन् कृत्वोऽर्थप्रयोगे, बहुव्रीहिगर्भतत्पुरुषः | कृत्वोऽर्थप्रयोगे सप्तम्यन्तं, काले सप्तम्यन्तम्, अधिकरणे सप्तम्यन्तम् | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''कृत्वोऽर्थप्रयोगे कालेऽधिकरणे''' '''शेषे षष्ठी''' '''|'''</big>
Line 81 ⟶ 87:
 
 
<big>यथा - पञ्चकृत्वः ऽह्नःअह्नः भोजनम् | द्विःअर्थात् अह्नःपञ्चवारं दिने भोजनम् |</big>
 
<big>द्विः अह्नः भोजनम् | अर्थात् द्विवारं दिने भोजनम् |</big>
 
 
<big>अत्र प्रतिपदविधाना षष्ठी इत्यतः समासः न भवति |</big>
 
 
<big>'''संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्''' ( ५.४. १७) = सङ्ख्यावाचकशब्दात् 'कृत्वसुच्' प्रत्ययः भवति</big> <big>क्रियायाः पौनःपुन्यस्य गणनार्थम्।</big> <big>कृत्वसुच्' प्रत्यये चकारस्य इत्संज्ञा भूत्वा, तस्य लोपः भवति | सकारोत्तरवर्ती उकारः उच्चारणार्थः अस्ति | 'कृत्वस्' इति अवशिष्यते |</big>
 
<big>पञ्चवारान् = पञ्चन् + कृत्वसुच् → पञ्चकृत्वः । रामः पञ्चकृत्वः भुङ्क्ते' इति उदाहरणम् |</big>
 
 
द्वित्रिचतुर्भ्यः सुच्
page_and_link_managers, Administrators
5,091

edits