बहवः पाठाः नवीकृताः: Difference between revisions

no edit summary
(Created page with "<please replace this with content from corresponding Google Sites page> ")
 
No edit summary
 
Line 1:
<small>posted Dec 29, 2015, 7:42 AM by Swarup Bhai   [ updated Dec 29, 2015, 7:42 AM ]</small>
<please replace this with content from corresponding Google Sites page>
 
<big>- 28 December 2015 पाठाः नवीकृताः --</big>
 
<big>जान्वरी-मासस्य प्रथमदिनाङ्के भारतवर्षं गच्छामि अध्ययनार्थं; तत्र च स्थास्यामि मार्च्‌-मासस्य त्रयोदिनाङ्कपर्यन्तम्‌ | गमनात्‌ प्राक्‌ अस्मिन्‌ गतमासत्रये किं किं नूतनम्‌ अस्माकं जालस्थाने स्थापितम्‌ इति विषये अग्रिमेषु चतुर्षु दिनेषु वक्ष्यमाणम्‌ | यस्य पूर्वम्‌ उद्घोषणा जाता तन्न वक्ष्यते; यस्य एतावता सूचना न दत्ता, तत्प्रसङ्गे अत्र दीयमानम्‌ अस्ति |</big>
 
<font size="4">- </font><big>सेप्तम्बर्‍-मासात्‌ आरभ्य अस्माकं नूतनव्याकरणवर्गः प्रवर्तमानः | तदर्थं पाणिनीयव्याकरणस्य प्रारम्भिकस्तरीयाः पाठाः सर्वे नवीकृताः | नवीकृतं नाम किम्‌ इति चेत्‌, बहूनां पाठानां सिद्ध्यनुभवस्य आधारेण एतावता शैली परिष्कृता | तदर्थं क्रमेण सर्वं नवीकृत्य निर्मीयमाणम्‌ अस्ति | तर्हि अत्र प्रथमाः एकादश पाठाः सन्ति--</big>
 
<big>'''१. धातुगणाः''' [[1 - धातुगणाः|अत्र]] लभ्यते |</big>
 
<big>'''२. धातुगण-परिचयः''' [[2 - धातुगण-परिचयः|अत्र]] लभ्यते |</big>
 
<big>'''३. गुणः''' [[3 - गुणः|अत्र]] लभ्यते |</big>
 
<big>'''४. पाणिनीयं सूत्रं‌ कथं पठनीयम्''' [[2 - पाणिनीयं सूत्रं‌ कथं पठनीयम्|अत्र]] लभ्यते |</big>
 
<font size="4">- </font><font size="4">- </font><big>'''५. निमित्तम्‌''' [[2a - निमित्तम्‌|अत्र]] लभ्यते |</big><font size="4">- </font><font size="4">- </font><big>'''६. इत्‌संज्ञा-प्रकरणम्‌''' [[3 - इत्‌संज्ञा-प्रकरणम्‌|अत्र]] लभ्यते |</big><font size="4">- </font><big>'''७. गुणः, सूत्रसहिता दृष्टिः''' [[1 - गुणः, सूत्रसहिता दृष्टिः|अत्र]] लभ्यते |</big><font size="4">- </font><font size="4">- </font><big>'''८. उपधायाम्‌‌‌ अपि गुणः - सूत्रसहिता दृष्टिः''' [[2 - उपधायाम्‌‌‌ अपि गुणः - सूत्रसहिता दृष्टिः|अत्र]] लभ्यते |</big><font size="4">- </font><font size="4">- </font><big>'''९. तुदादिगणे न गुणः''' [[3 - तुदादिगणे न गुणः|अत्र]] लभ्यते |</big><font size="4">- </font><font size="4">- </font><big>'''१०. गुणकार्यस्य अभ्यासः''' [[3a - गुणकार्यस्य अभ्यासः|अत्र]] लभ्यते |</big><font size="4">- </font><font size="4">- </font><big>'''११. केषु गणेषु गुणः सम्भवति धात्वङ्गे ?''' [[4 - केषु गणेषु गुणः सम्भवति धात्वङ्गे ?|अत्र]] लभ्यते |</big>
deletepagepermission, page_and_link_managers, teachers
2,632

edits