मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 17:
 
<big>ण्वुल्प्रत्यये परे</big> <big>'''अचो ञ्णिति''' (७.२.११५) इति सूत्रमपि प्रसक्तम् अस्ति | ल्युट्प्रत्यये परे '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इति सूत्रमपि प्रसक्तम् अस्ति | एतत् सूत्रद्वयमपि '''इणो यण्''' ( ६.४.८१) इत्यस्य अपेक्षया परसूत्रम् अस्ति | यथा '''इणो यण्''' ( ६.४.८१) इति सूत्रम् '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' ( ६.४.७७) इति सूत्रस्य इयङादेशस्य अपवादः तथा '''अचो ञ्णिति''' (७.२.११५), '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) चेत्यनयोः अपि अपवादः अस्ति वा इति प्रश्नः जायते |</big>
 
सूत्रक्रमः एवमस्ति -
 
{| class="wikitable"
|+
!सूत्रक्रमः एवमस्ति -
|-
|'''<big>इको यणचि ( ६.१.७७)</big>'''
|-
|<big>'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' ( ६.४.७७)</big>
|-
|<big>'''इणो यण्''' ( ६.४.८१)</big>
|-
|<big>'''अचो ञ्णिति''' (७.२.११५)</big>
|-
|<big>'''सार्वधातुकार्धधातुकयोः''' (७.३.८४)</big>
|}
 
 
page_and_link_managers, Administrators
5,243

edits