मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 51:
 
 
<big>यथा - १) चन्द्रः इव मुखं यस्याः सा= चन्द्रमुखी, चन्द्रमुखा | चन्द्रमुख इति प्रातिपदिकस्य उपधायां संयोगः नास्ति, मुखम् इति शब्दः स्वाङ्गवाची शब्दः अस्ति, मुख इति शब्दः समासस्य अन्ते चे वर्तते, समासः अदन्तः च अस्ति, चन्द्रमुख इति शब्दः उपसर्जनीभूतः यतोहि अन्यपदार्थप्राधान्यम् वर्तते | अतः ङीष् इति प्रत्ययः विकल्पेन विधीयते, अपक्षे टाप् इति प्रत्ययः भवति | चन्द्रमुख + ङीष् = चन्द्रमुखी, चन्द्रमुख + टाप् = चन्द्रमुखा ( '''अजाद्यतष्टाप्''' ( ४.१.४) इत्यनेन अजादिभ्यः प्रातिपदिकेभ्यः अकारान्तात् च प्रातिपदिकात् स्त्रियां टाप् प्रत्ययो भवति |</big>
<big>यथा - १) चन्द्रमुखी, चन्द्रमुखा |</big>
 
<big>२) अतिक्रान्ता केशान् अतिकेशी, अतिकेशा माला |</big>
page_and_link_managers, Administrators
5,243

edits