मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 79:
|'''<big>सहनञ्विद्यमानपूर्वाच्च</big>''' <big>(४.१.५७)</big>
|}
 
 
 
'''<big>स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्</big>''' <big>( ४.१.५४), '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५), '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इत्येतेषु '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रम् अपवादसूत्रं मध्ये पठितम् अस्ति | '''मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्''' इति परिभाषायाः आधारेण इदं सूत्रं '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इति पूर्वसूत्रमेव बाधते न तु उत्तरसूत्रं '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति | मध्ये पठितः अपवादः पूर्वान् विधीन् एव बाधते नोत्तरान् | अतः एव बिम्बोष्ठी, बिम्बोष्ठा '''इति उदाहरणे नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रस्य प्रवृत्तिः चेदपि परत्वात् '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इत्यस्यैव प्रवृत्तिः भवति | अर्थात् '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति परत्वात् '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रं बाधते यतोहि '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रं '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति सूत्रस्य अपवादः नास्ति |</big>
 
 
 
'''<big>मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्</big>''' <big>इति परिभाषायाः स्वीकारेण ओष्ठादिषु पञ्चसु शब्देषु '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इति सूत्रेण प्राप्तनिषेधः हि '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रेण बाध्यते | '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति सूत्रे यः निषेधः अस्ति, तस्य '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रेण न बाध्यते | अपि तु '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति सूत्रमेव परत्वात् '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रं बाध्यते येन सहनासिका इति रूपं लभ्यते |</big>
page_and_link_managers, Administrators
5,243

edits