मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 69:
 
 
<big>'''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) = नासिकाद्यन्तात् (नासिक-उदर-ओष्ठ-जङ्घा (thigh)-दन्त-कर्ण-शृङ्गात्( horn) ) प्रातिपदिकात् स्त्रियां वा ङीष् प्रत्ययो भवति | आद्ययोः नासिकोदरयोः बह्वज्लक्षणो निषिधः बाध्यते पुरस्तादपवादन्यायात् | अर्थात् नासिकोदरयोः '''न क्रोडादिबह्वचः''' (४.१.५५) इत्यनेन ङीष् निषिद्धः आसीत् तस्य अपवादः अत्रोक्तः | अत्र '''पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्''' इति परिभाषायाः बलेन शास्त्रक्रमे पूर्वपठितेन '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति अपवादसूत्रेण यत् वैकल्पिकं ङीष्- विधानं कृतं तत् अनन्तरविधिं बाधते | '''अर्थात् क्रोडादिबह्वचः''' (४.१.५५) इति अनन्तविधिः, तस्य ङीष् -निषेधस्य बाधकं भवति '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति अपवादसूत्रं यत् पूर्वोक्तं शास्त्रक्रमे | ओष्ठादीनां ( ओष्ठ, जङ्घा, दन्त, कर्ण, शृङ्ग च) पञ्चानां तु असंयोगोपधात् इति पर्युदासे प्राप्ते वचनं, मध्येऽपवादन्यायात् | ओष्ठ, जङ्घा, दन्त, कर्ण, शृङ्ग चेति स्वाङ्गवाचिनः शब्दाः सन्ति | तदन्तप्रातिपादिकात् '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इत्यनेन स्त्रियां विकल्पेन ङीष् अप्राप्तः यतोहि एते संयोगोपधाः अतः पर्युदासात्मकनिषेधः वर्तते | अर्थात् ओष्ठ, जङ्घा, दन्त, कर्ण, शृङ्ग इति संयोगोपधाः शब्दाः अतः एतेषां ङीष् अप्राप्तः अस्ति '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इत्यनेन | एतेषां पञ्चानां शब्दानां ङीष् इति निषेधस्य बाधकम् अस्ति प्रकृतसूत्रम् | अत्र '''मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्''' इति परिभाषायाः आधारेण इदं सूत्रं '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इति पूर्वसूत्रमेव बाधते न तु '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति उत्तरसूत्रम् | नासिका च उदरं च ओष्ठश्च जङ्घा च दन्तश्च कर्णश्च शृङ्गं च तेषां समाहारद्वन्द्वः नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गं, तस्मात् नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गात्, पञ्चम्यन्तं, चाव्ययम् | '''ङ्याप्प्रातिपदिकात्''' (४.१.१), '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२)''', स्त्रियाम्''' (४.१.३) इत्येतेषाम् अधिकारः | '''अन्यतो ङीष्''' (४.१.४०) इत्यस्मात् ङीष् इत्यस्य अनुवृत्तिः | '''अजाद्यतष्टाप्''' (४.१.४) इत्यस्मात् अतः इत्यस्य अनुवृत्तिः | '''अस्वाङ्गपूर्वपदाद्वा''' (४.१.५३) इत्यस्मात् वा इत्यस्य अनुवृत्तिः | '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इत्यस्मात् स्वाङ्गाच्चोपसर्जनाद् इत्येतेषाम् अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— स्वाङ्गाच्चोपसर्जनात् '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गात् अतः प्रातिपदिकात् च''' '''प्रत्ययः परश्च स्त्रियां ङीष्''' '''वा''' |</big>
 
<big>'''आद्ययोः नासिकोदरयोः बह्वज्लक्षणो निषेधो बाध्यते पुरस्तादपवादन्यायात् |''' '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इति सूत्रेण नासिकोदरयोः ङीष्- प्रत्ययः विकल्पेन प्राप्तः अस्ति | '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति अपवादसूत्रेण विकल्पेन नासिकोदरयोः ङीष्प्रत्ययस्य विधानं क्रियते | '''अनन्तरस्य विधिर्वा प्रतिषेधो वा''' इति परिभाषया '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति विधिः पूर्वविधिमेव बाधते अतः नासिकोदरयोः '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इत्यनेन विकल्पेन ङीष् -प्रत्ययस्य विधानं क्रियते |</big>
 
 
<big>इदानीं नासिकोदरयोः '''न क्रोडादिबह्वचः''' (४.१.५५) इत्यनेन ङीष्-प्रत्ययस्य विधानं निषिद्धः अस्ति यतोहि नासिकोदरयोः बहवः अच्वर्णाः सन्ति | '''न क्रोडादिबह्वचः''' (४.१.५५) इति सूत्रस्य अपवादः प्रकृतसूत्रम् | अत्र '''पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्''' इति परिभाषायाः बलेन शास्त्रक्रमे पूर्वपठितेन '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' (४.१.५५) इति अपवादसूत्रेण यत् वैकल्पिकं ङीष्- विधानं कृतं तत् अनन्तरविधिं बाधते | '''अर्थात् न क्रोडादिबह्वचः''' (४.१.५५) इति अनन्तरविधिः, तस्य ङीष् -निषेधस्य बाधकं भवति प्रकृतभूतं अपवादसूत्रं यत् पूर्वोक्तं शास्त्रक्रमे |</big>
 
 
 
<big>ओष्ठादीनां ( ओष्ठ, जङ्घा, दन्त, कर्ण, शृङ्ग च) पञ्चानां तु असंयोगोपधात् इति पर्युदासे प्राप्ते वचनं, मध्येऽपवादन्यायात् | ओष्ठ, जङ्घा, दन्त, कर्ण, शृङ्ग चेति स्वाङ्गवाचिनः शब्दाः सन्ति | तदन्तप्रातिपादिकात् '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इत्यनेन स्त्रियां विकल्पेन ङीष् अप्राप्तः यतोहि एते संयोगोपधाः अतः पर्युदासात्मकनिषेधः प्राप्तः | अर्थात् ओष्ठ, जङ्घा, दन्त, कर्ण, शृङ्ग इति संयोगोपधाः शब्दाः अतः एतेषां ङीष् अप्राप्तः अस्ति '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इत्यनेन | एतेषां पञ्चानां शब्दानां ङीष् विधानम् अस्ति प्रकृतसूत्रेण | अत्र '''मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्''' इति परिभाषायाः आधारेण प्रकृतसूत्रं '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इति पूर्वसूत्रमेव बाधते न तु '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति उत्तरसूत्रम् |</big>
 
 
Line 129 ⟶ 138:
|'''<big>नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च</big>''' <big>( ४.१.५५) ''मध्ये अपवादः पठितः''</big>
|-
|'''<big>न क्रोडादिबह्वचः</big>''' <big>( ४.१.५६)'''</big>
|-
|'''<big>सहनञ्विद्यमानपूर्वाच्च</big>''' <big>(४.१.५७)</big>
Line 140 ⟶ 149:
 
 
<big>'''मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्''' इति परिभाषायाः आधारेण इदं'''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति अपवादसूत्रं सूत्रं '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इति पूर्वसूत्रमेव बाधते न तु '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति उत्तरसूत्रम् | मध्ये पठितः अपवादः पूर्वान् विधीन् एव बाधते नोत्तरान् | अतः एव बिम्बोष्ठी, बिम्बोष्ठा इति उदाहरणयोः '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रस्य प्रवृत्तिः चेदपि परत्वात् '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इत्यस्यैव प्रवृत्तिः भवति | अर्थात् '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति परत्वात् '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रं बाधते यतोहि '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रं '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति सूत्रस्य अपवादः नास्ति |</big>
 
 
page_and_link_managers, Administrators
5,233

edits