मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 194:
 
 
<big>सहौष्ठा इति समासे, ओष्ठ इति शब्दः उपसर्जनसंज्ञकः, स्वाङ्गवाची तथा च असंयोगोपधःसंयोगोपधः | अतः तदन्तात् सहौष्ठ इत्यस्मात् '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इत्यनेन विकल्पेन ङीष् इति प्रत्ययः न प्राप्तःअप्राप्तः अस्ति संयोगोपधात् इत्यनेन | परन्तु '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इत्यनेन सूत्रेण ङीष् इति प्रत्ययस्य निषेधः कृतः अस्ति | '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति प्रकृतसूत्रम् अस्य निषेधस्य बाधकं न भवितुम् अर्हति यतोहि '''मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्''' इति परिभाषायाः बलेन '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रम् उत्तरविधेः बाधकं न भवितुम् अर्हति | अतः सहौष्ठ इत्यत्र '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति सूत्रेण ङीष् इति प्रत्ययस्य निषेधः क्रियते, अतः सहौष्ठा |</big>
 
 
page_and_link_managers, Administrators
5,251

edits