मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्: Difference between revisions

no edit summary
No edit summary
No edit summary
 
Line 197:
 
 
<big>यथा पूर्वोक्तं '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रं '''न क्रोडादिबह्वचः''' ( ४.१.५६) इति सूत्रस्य बाधकं भवति '''पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्''' इति परिभाषायाः बलेन | परन्तु '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इत्यस्य बाधकं न भवति | अर्थात् '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इत्यनेन ङीषः विधानं निषिद्धियतेनिषिद्धयते | अतः पाक्षिकः ङीष् इति प्रत्ययः न भवितुम् अर्हति, अदन्तलक्षणात् टाप् इति प्रत्ययः एव भवति | सहनासिक इति प्रातिपदिकात् टाप् इति प्रत्ययं योजयित्वा सहनासिका इति रूपं लभ्यते | एवमेव अविद्यमाना नासिका यस्याः सा इति विग्रहे सति अनासिका इति समासः लभ्यते |</big>
 
 
page_and_link_managers, Administrators
5,251

edits