विषय: - प्रेरणार्थकणिजन्तस्थले कारकव्यवस्था: Difference between revisions

no edit summary
(Created page with " ")
 
No edit summary
 
Line 1:
 
== '''<big>विषय: - प्रेरणार्थकणिजन्तस्थले कारकव्यवस्था</big>''' ==
<big>'''प्रश्नः'''</big>
 
'''<big>"शिक्षकः छात्रां व्याकरणं बोधयति" उत "शिक्षकः छात्रायै व्याकरणं बोधयति" ? कः प्रयोगः साधुः ?</big>'''
 
<big>किञ्चित्‌ चिन्तनं कृत्वा मनसि समाधानम्‌ ऊहताम्‌ |</big>
 
<big>तदा उत्तरार्थं प्रतिपादनार्थञ्च अयं जालपुटः अवलोकनीयः--</big>
 
'''<big>[[प्रेरणार्थकणिजन्तस्थले कारकव्यवस्था]]</big>'''
 
<big>तत्र सर्वोपरि लभ्यते अद्यतनपत्रम्‌ | ततः अधोभागे क्रमेण "व्यावहारिकी शिक्षिका" इत्यस्य सर्वाणि पत्राणि लभ्यन्ते |  </big>
 
<big>धन्यवादः</big>
 
<big>रक्षा</big>
deletepagepermission, page_and_link_managers, teachers
2,632

edits