विषय: - प्रेरणार्थकणिजन्तस्थले कारकव्यवस्था

From Samskrita Vyakaranam
Jump to navigation Jump to search

विषय: - प्रेरणार्थकणिजन्तस्थले कारकव्यवस्था

प्रश्नः

"शिक्षकः छात्रां व्याकरणं बोधयति" उत "शिक्षकः छात्रायै व्याकरणं बोधयति" ? कः प्रयोगः साधुः ?

किञ्चित्‌ चिन्तनं कृत्वा मनसि समाधानम्‌ ऊहताम्‌ |

तदा उत्तरार्थं प्रतिपादनार्थञ्च अयं जालपुटः अवलोकनीयः--

प्रेरणार्थकणिजन्तस्थले कारकव्यवस्था

तत्र सर्वोपरि लभ्यते अद्यतनपत्रम्‌ | ततः अधोभागे क्रमेण "व्यावहारिकी शिक्षिका" इत्यस्य सर्वाणि पत्राणि लभ्यन्ते |  

धन्यवादः

रक्षा