01---dhAtugaNaparicayah/1---dhAtugaNAH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 30:
<big>ति – तिङ्‌-प्रत्ययः [लकारं निर्दिशति] |</big>
 
<big><br /></big>
<big><br />अत्र सन्ति धातूनां दश गणाः | पश्यतु कथं भिन्नगणेषु विकरण-प्रत्ययाः भिद्यन्ते | वस्तुतः विकरणप्रत्ययानां भेदेन दश गणाः निर्मीयन्ते |</big>
 
<big><br /></big>
<big><br />अत्र सन्ति धातूनां दश गणाः | पश्यतु कथं भिन्नगणेषु विकरण-प्रत्ययाः भिद्यन्ते | वस्तुतः विकरणप्रत्ययानां भेदेन दश गणाः निर्मीयन्ते |</big>
 
<big><br />
 
<big>१. भ्वादिः (प्रथमः गणः = भू इत्यादयः धातवः; “'''भवति'''" इत्यादीनि क्रियापदानि) | यस्य गणस्य आदौ भू-धातुः अस्ति, सः भ्वादि-गणः |</big>
 
 
<big>१. भ्वादिः (प्रथमः गणः = भू इत्यादयः धातवः; “'''भवति'''" इत्यादीनि क्रियापदानि) | यस्य गणस्य आदौ भू-धातुः अस्ति, सः भ्वादि-गणः |</big>
 
<big>विकरण प्रत्ययः शप्‌ → अ</big>
Line 109:
<big>Swarup - July 2012</big>
 
<big><br /></big>
 
<big><br />
 
<br /></big>
 
<big><br /></big>
page_and_link_managers, Administrators
5,097

edits