01---dhAtugaNaparicayah/3---guNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(13 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE:3 - गुणः}}
 
{| style="text-align:center; width: 100%; height:50px" ; "margin: 1em 2em 0;"
![[File:Aiga-left-arrow-bg.jpg|left|35x35px|thumb| link=01---dhAtugaNaparicayah/3---guNaH|पूर्वम् ]]
![[File:Aiga-right-arrow-bg.jpg|35x35px|right|thumb|link=01---dhAtugaNaparicayah/4---dhAtugaNAbhyAsaH |परम्]]
|}
<big>ध्वनिमुद्रणानि - [[01---dhAtugaNaparicayah/1---dhAtugaNAH|प्रथमपाठे यानि ध्वनिमुद्रणानि सन्ति]], तेषु अस्य पाठस्य अपि चर्चा क्रियते</big>
 
<big><br /></big>
 
=== <big>धातुः प्रथमे गणे अस्ति वा ? षष्ठे गणे अस्ति वा ?</big> ===
 
<big><br /></big>
 
Line 44 ⟶ 40:
<big>बुध्‌-धातौ अन्तर्भूतः स्वरः 'उ' | उकारस्य गुणः ओकारः इति उपरि स्थिते कोष्ठके अस्माभिः दृष्टम्‌ | बुध्‌-धातौ गुणः भवति अतः बुध्‌ → बोध्‌ इति अस्ति | लट्‌-लकारे (लटि) बोधति इति रूपम्‌ | गुणः अस्ति अतः बुध्‌-धातुः प्रथमे गणे अस्ति, न तु षष्ठे |</big>
 
 
<big>लिख्‌ धातौ अन्तर्भूतः स्वरः 'इ' | इकारस्य गुणः एकारः | किन्तु लिख्‌-धातोः लटि "लिखति" इत्यस्ति, न तु "लेखति" | गुणः न जातः, अतः षष्ठे गणे अस्ति | लिख्‌-धातुः यदि भ्वादिगणे अभविष्यत्‌, तर्हि लटि "लेखति" इति रूपम्‌ अभविष्यत्‌ | तथा नास्ति एव; तुदादिगणे अस्ति अतः "लिखति” इति रूपं भवति |</big>
 
<big>लिख्‌ धातौ अन्तर्भूतः स्वरः 'इ' | इकारस्य गुणः एकारः | किन्तु लिख्‌-धातोः लटि "लिखति" इत्यस्ति, न तु "लेखति" | गुणः न जातः, अतः षष्ठे गणे अस्ति | लिख्‌-धातुः यदि भ्वादिगणे अभविष्यत्‌, तर्हि लटि "लेखति" इति रूपम्‌ अभविष्यत्‌ | तथा नास्ति एव; तुदादिगणे अस्ति अतः "लिखति” इति रूपं भवति |</big>
|}
 
<big><br />
Line 81 ⟶ 80:
 
<big>भ्वादिगणे विकरणप्रत्ययः शप्‌ इति जानीमः | शप्‌ नाम "श्‌ + अ + प्" | लटि केवलम्‌ अकारः तिष्ठति | इत्युक्तौ शकार-पकारयोः वर्णयोः लोपः भवति | द्वौ अपि वर्णौ गच्छतः | गमनानन्तरं, नाम लोपानन्तरं श्‌ प्‌ च किञ्चित्‌ कार्यं कुरुतः | लोपानन्तरं कथं कार्यं स्यात्‌ इति चेत्‌, व्याकरणे कश्चन नियमः अस्ति यत्‌ वर्णस्य लोपानन्तरमपि तस्य लक्षणं तिष्ठति, तस्य सङ्केतः तिष्ठति | तर्हि अनयोः द्वयोः वर्णयोः कार्यं किम्‌ इति चेत्‌—</big>
 
 
 
<big>विकरणप्रत्यये श्‌ इत्यस्य कार्यं— गुणस्य कृते प्रेरयति | (धातौ अन्तर्भूतस्य स्वरस्य गुणं कारयति |)</big>
 
<big>विकरणप्रत्यये प्‌ इत्यस्य कार्यं— प्‌ नास्ति चेत्‌, गुणस्य कृते अवरोधं करोति | (प्‌ अस्ति चेत्‌, गुणस्य न कोऽपि अवरोधः |)</big>
 
 
<big><br />
भ्वादिगणे श्‌ अस्ति, अतः गुणस्य कृते प्रेरणा अस्ति | प्‌ अपि अस्ति, अतः गुणस्य कृते न कोऽपि अवरोधः | अतः गुणः भवति | कृष्‌ + शप्‌ + ति = कर्षति |</big>
 
 
<big><br />
Line 104 ⟶ 109:
 
<big>८. उपर्युक्त-गुणकार्यस्य प्रक्रिया कीदृशी इत्यस्य ज्ञानार्थं, सूत्र-सहितं स्पष्टीकरणम्‌ अग्रे द्वितीय-पाठे पश्येम |</big>
 
<big><br /></big>
 
[https://static.miraheze.org/samskritavyakaranamwiki/1/18/3_-_guNaH.pdf <big>3 - guNaH.pdf</big>]
 
{| class="wikitable" style="margin-left: auto; margin-right: 0px;"
 
|+
<big><br />
![[#top | ''उपरि गम्यताम्'']]
Swarup – August 2012</big><big><br /></big>
|}
<big><br />
Swarup<big><br – August 2012/></big>
page_and_link_managers, Administrators
5,097

edits