01---dhAtugaNaparicayah/3---guNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1:
ध्वनिमुद्रणानिध्व<big>निमुद्रणानि - [[1 - धातुगणाः|प्रथमपाठे यानि ध्वनिमुद्रणानि सन्ति]], तेषु अस्य पाठस्य अपि चर्चा क्रियते</big>
 
<big><br /></big>
 
<big>धातुः प्रथमे गणे अस्ति वा ? षष्ठे गणे अस्ति वा ?</big>
 
<big><br /></big>
धातुः प्रथमे गणे अस्ति वा ? षष्ठे गणे अस्ति वा ?
 
<big>१. प्रथमे गणे विकरण-प्रत्ययस्य 'अ' इति भागः अवशिष्यते | षष्ठे गणे अपि सा एव गतिः | तर्हि यत्र धातुः तिङ्‌-प्रत्ययः इत्यनयोः मध्ये अकारः एव अस्ति, कथं ज्ञायते कस्मिन्‌ गणे अस्ति ?</big>
 
<big><br />
उत्तरम्‌— दर्शनेन एव सर्वत्र न ज्ञातुं शक्नुमः, किन्तु बहुत्र ज्ञायते | यत्र धात्वङ्गे गुणः दृश्यते, तत्र "प्रथमे गणे अस्ति" इति ज्ञायते | अधुना अग्रे गच्छेम, पश्यामः इदं सर्वं कथं भवति |</big>
 
<big><br /></big>
१. प्रथमे गणे विकरण-प्रत्ययस्य 'अ' इति भागः अवशिष्यते | षष्ठे गणे अपि सा एव गतिः | तर्हि यत्र धातुः तिङ्‌-प्रत्ययः इत्यनयोः मध्ये अकारः एव अस्ति, कथं ज्ञायते कस्मिन्‌ गणे अस्ति ?
 
<big>२. व्याकरणे एकः सिद्धान्तः अस्ति, गुणः नाम्ना | सिद्धान्ते स्वरस्य परिवर्तनं भवति | विकृत-रूपस्य गुण-संज्ञा भवति | अस्मिन्‌ कोष्ठके पश्यतु--</big>
 
{| class="wikitable"
उत्तरम्‌— दर्शनेन एव सर्वत्र न ज्ञातुं शक्नुमः, किन्तु बहुत्र ज्ञायते | यत्र धात्वङ्गे गुणः दृश्यते, तत्र "प्रथमे गणे अस्ति" इति ज्ञायते | अधुना अग्रे गच्छेम, पश्यामः इदं सर्वं कथं भवति |
|उ, ऊ
 
| '''<big>स्वरः</big>'''
 
|<big>इ, ई</big>
 
|<big>उ, ऊ</big>
२. व्याकरणे एकः सिद्धान्तः अस्ति, गुणः नाम्ना | सिद्धान्ते स्वरस्य परिवर्तनं भवति | विकृत-रूपस्य गुण-संज्ञा भवति | अस्मिन्‌ कोष्ठके पश्यतु--
|<big>ऋ, ॠ</big>
 
{| class="wikitable"
|'''स्वरः'''
|इ, ई
|उ, ऊ
|ऋ, ॠ
|-
|'''<big>गुणः</big>'''
|<big></big>
|<big></big>
|<big>अर्</big>
|}