01---dhAtugaNaparicayah/3---guNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 16:
<big>२. व्याकरणे एकः सिद्धान्तः अस्ति, गुणः नाम्ना | सिद्धान्ते स्वरस्य परिवर्तनं भवति | विकृत-रूपस्य गुण-संज्ञा भवति | अस्मिन्‌ कोष्ठके पश्यतु--</big>
 
 
{| class="wikitable"
 
{| class="wikitable" <table_style>style="margin: 1em 1em 1em 0;" width='95%'</table_style>
| '''<big>स्वरः</big>'''
Line 27 ⟶ 29:
|<big>ओ</big>
|<big>अर्</big>
|}