01---dhAtugaNaparicayah/4---dhAtugaNAbhyAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 8:
 
<big>४) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/03_dasha_dhatuganah_2_2014-09-16.mp3 दश धातुगणाः - 2 - 2014-09-16]</big>
 
 
 
 
<big>एतावता धातुगणानां प्रसङ्गे, गुणस्य प्रसङ्गे च बहु किमपि ज्ञातम्‌ ! अधुना अभ्यासः करणीयः; अस्मिन्‌ कोष्ठके धातवः दत्ताः सन्ति, एकैकस्य लट्‌-लकार-रूपम्‌ अपि दत्तं, धात्वर्थः अपि दत्तः | धातुं च लट्‌-लकाररूपं च दृष्ट्वा गणं गणस्य नाम च पूरयतु |</big>
 
 
 
{| class="wikitable"
Line 498 ⟶ 503:
|<big>गतौ</big>
|}
 
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/6/69/4_-_dhAtugaNAbhyAsaH.pdf 4_-_dhAtugaNAbhyAsaH.pdf]
 
 
 
Swarup July 2012