02---asmAkaM-mUla-yantrANi/2---pANinIyaM-sUtraM-kathaM-paThanIyam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 203:
यदाकदा प्रश्नः आयाति, सकारलोपस्य उदाहरणं किम्‌ ? एतादृशः धातुः प्रायः न स्यात्‌ यस्य अन्ते रेफसकारयोः संयोगः विद्यते | परन्तु सुबन्तेषु दृष्टान्तः लभ्यते | ऋकारान्त-सुबन्तानां पञ्चम्यन्तं रूपं षष्ठ्यन्तं रूपं च अनेन सिध्यति | यथा—
 
पितृ + ङस्‌ → अनुबन्धलोपे → पितृ + अस्‌ → '''ऋत उत्‌''' (६.१.१११) इत्यनेन ऋकारान्तात्‌ उत्तरयोः ङसिङसोः अति परे पूर्वपरयोः उकारः एकादेशः → पित्‌ + उ + स्‌ → '''उरण्‌ रपरः''' (१.१.५१) इत्यनेन ऋ-स्थाने यः अण्‌, सः रपरः भवति → पित् +उर्‌ + स्‌ → '''रात्सस्य''' (८.२.२४) इत्यनेन स्‌-लोपः → पितुर् → '''खरवसानयोर्विसर्जनीयः''' इत्यनेन अवसाने र्-रेफस्य स्थाने विसर्गादेशः → पितुः
 
<nowiki>---------------------------------</nowiki>
teachers
810

edits