02---asmAkaM-mUla-yantrANi/2---pANinIyaM-sUtraM-kathaM-paThanIyam

From Samskrita Vyakaranam
Revision as of 00:59, 8 May 2021 by Sharmila (talk | contribs)

02---asmAkaM-mUla-yantrANi/2---pANinIyaM-sUtraM-kathaM-paThanIyam
Jump to navigation Jump to search
ध्वनिमुद्रणानि 
2015 वर्गः
१) pANiniiya-sUtraM-kathaM-paThaniiyam-1_2015-10-07
२) pANiniiya-sUtraM-kathaM-paThaniiyam-2_2015-10-14
३) pANiniiya-sUtraM-kathaM-paThaniiyam-3_2015-10-21
2014 वर्गः
१) पाणिनीयं सूत्रं कथं पठनीयम्‌_2014-09-02


यण्‌-सन्धिं बहवः जानन्ति | यथा यदि + अपि → [इ → य्‌] → यद्यपि | अत्र इकारस्य स्थाने यकारादेशो भवति | "इकारस्य स्थाने यकारः" इति व्याकरणलोके एकं कार्यम् इति उच्यते |

व्याकरणे कार्याणि एतादृशानि भवन्ति—

आदेशः = पूर्वं स्थितस्य वर्णस्य स्थाने अन्यवर्णस्य उदयः | यदि + अपि → [इ → य्‌] → यद्यपि |

आगमः = वर्णात्‌ पूर्वं परं वा अन्यवर्णस्य उदयः | पठन्‌ + आगच्छति → न्‌-आगमः → पठन्नागच्छति |

लोपः = वर्णस्य अदर्शनम्‌ | बालकः + इच्छति → ः-लोपः → बालक इच्छति |


कस्यचित्‌ अपि कार्यस्य निर्देशार्थं, विधानार्थं, सूत्रं भवति | यण्‌-सन्धिः एकं कार्यम्‌; अतः तस्य विधानार्थं सूत्रम्‌ अस्ति | सूत्रस्य व्याख्यां प्रायः अधुना अवगन्तुं न शक्नुमः, किन्तु कथं दृश्यते इति एकवारं पश्येम | यण्‌-सन्धेः विधिसूत्रम्‌ इदम्‌—

इको यणचि (६.१.७६) = इकः स्थाने यण्‌-आदेशः भवति अचि परे संहितायां विषये | इकः यण्‌ स्यात्‌ असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम्‌ | इकः षष्ठ्यन्तं, यण्‌ प्रथमान्तम्‌, अचि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | संहितायाम्‌ (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— इकः यण्‌ अचि संहितायाम्‌ |


उपरितने सूत्रे इक्‌, यण्‌, अच्‌ इति त्रयः प्रत्याहाराः सन्ति | प्रत्याहारः नाम वर्णानां समूहः | एषु त्रिषु प्रत्याहारेषु के के वर्णाः अन्तर्भूताः इति ज्ञातुम्‌ अत्र पश्यतु |


'इको यणचि' (६.१.७६) इति सूत्रं यथा, तथा पाणिनेः अष्टाध्यायी इति ग्रन्थे बहूनि सूत्राणि सन्ति | तानि सूत्राणि कार्यं निर्दिशन्ति, highly codified language इत्यस्य माध्यमेन | Codified किमर्थम्‌ इति चेत्‌, येन प्रत्येकं सूत्रं लघु स्यात्‌, अपि च येन ग्रन्थे आहत्य सूत्राणां सङ्ख्या न्यूनातिन्यूनं स्यात्‌ | तर्हि सङ्क्षेपार्थं code निर्मितं पाणिनिना; code इत्यस्य माध्यमं किम्‌ ? विभक्तिः | इयं विभक्ति-पद्धतिः का इति अग्रे पश्येम |

1. पाणिनेः सूत्राणां पद्धतिः

पाणिनेः प्रमुखलक्ष्यम्‌ अस्ति पदव्युत्पत्तिः | पदानि कथं निष्पन्नानि इति प्रदर्शनार्थं सूत्राणि विरचितानि | अतः आधिक्येन सूत्रेषु विशिष्टकार्याणि विहितानि भवन्ति— अमुकवर्णस्य स्थाने अन्यवर्णः, अमुकवर्णः लुप्तः, अमुकवर्णः आगतः इत्यादीनि कार्याणि भवन्ति | एषां कार्याणां सङ्केतार्थं विभक्तयः प्रयुक्ताः सन्ति | तदर्थं लोकस्य अपेक्षया, सूत्रेषु विभक्तीनाम्‌ अर्थाः किञ्चित्‌ भिन्नाः सन्ति | पाणिनीयसूत्रेषु विभक्ति-अर्थाः के इति अधः सूचिताः |

षष्ठीविभक्तिः = स्थाने

प्रथमाविभक्तिः = आदेशः, आगमः, नामकरणम्‌

सप्तमीविभक्तिः = पूर्वकार्यम्‌

पञ्चमीविभक्तिः = परकार्यम्‌

तृतीयाविभक्तिः = संयोजनम्‌


a. षष्ठीविभक्तिः = स्थाने | सूत्रे यस्य वर्णस्य/प्रत्याहारस्य षष्ठीविभक्तिः भवति, सः "स्थानी" भवति— इत्युक्ते तस्य स्थाने अन्यः वर्णः आयाति | कः वर्णः आयाति तस्य स्थाने ? तस्मिन्‌ एव सूत्रे यः वर्णः/प्रत्याहारः प्रथमाविभक्त्यन्तः, सः |

उदाहरणार्थम्—

'इको यणचि' (६.१.७६) = इकः स्थाने यण्‌-आदेशः भवति | इकः षष्ठ्यन्तं, यण्‌ प्रथमान्तम्‌ | इकः यण्‌ अचि संहितायाम्‌ |


b. प्रथमाविभक्तिः = आदेशः, आगमः, नामकरणम्‌ | सूत्रे यस्य वर्णस्य प्रथमाविभक्तिः भवति, सः आयाति षष्ठीविभक्त्यन्तस्य वर्णस्य स्थाने | तत्र प्रथमाविभक्त्यन्तस्य वर्णस्य नाम "आदेशः" | सूत्रे तादृशः षष्ठीविभक्त्यन्तः वर्णो नास्ति चेत्‌, तर्हि सः प्रथमाविभक्त्यन्तः वर्णः आयाति किन्तु अपरस्य वर्णस्य स्थाने इति न, अतः तस्य नाम "आगमः" | अन्यत्र प्रथमाविभक्तिः नामकरणस्य सूचिका |

आदेशः

'इको यणचि' (६.१.७६) = इकः स्थाने यण्‌-आदेशः भवति | इकः षष्ठ्यन्तं, यण्‌ प्रथमान्तम्‌ | इकः यण्‌ अचि संहितायाम्‌ |

आगमः

लुङ्लङ्लृङ्क्ष्वडुदात्तः (६.४.७१) = लुङ्‌ लङ्‌ लृङ्‌ च परे चेत्‌, धातुरूपि-अङ्गस्य अट्‌-आगमो भवति | लुङ्‌लङ्‌लृङ्क्षु सप्तम्यन्तम्‌, अट्‌ प्रथमान्तम्‌, उदात्तः प्रथमान्तम्‌ | अङ्गस्य अट्‌ उदात्तः लुङ्‌लङ्‌लृङ्क्षु |


अ + पठ्‌ +अ +त्‌ → अपठत्‌


नामकरणम्‌

सुप्तिङन्तं पदम्‌ (१.४.१४) = सुबन्तं च तिङन्तं च पदसज्ञकौ भवतः, इत्युक्ते सुबन्तानां तिङन्तानां च पदसंज्ञा भवति | सुप्तिङन्तं प्रथमान्तं, पदम्‌ प्रथमान्तम्‌ |


राम + सु → रामः | 'रामः' इत्यस्य अन्ते सु इति सुप्‌-प्रत्ययः अस्ति; सुप्‌ अन्ते यस्य सः सुबन्तं; सुबन्तम्‌ अतः अनेन सूत्रेण तस्य पद-संज्ञा भवति |


वद्‌ + अ + ति → वदति | 'वदति' इत्यस्य अन्ते ति इति तिङ्‌-प्रत्ययः अस्ति; तिङ्‌ अन्ते यस्य सः तिङन्तं; तिङन्तम्‌ अतः अनेन सूत्रेण तस्य पद-संज्ञा भवति |


c. सप्तमीविभक्तिः = पूर्वकार्यम्‌ | सूत्रे यस्य वर्णस्य सप्तमीविभक्तिः भवति, सः निर्दिष्टात्‌ कार्यात्‌ परं स्थितः इत्यर्थः | नाम निर्दिष्टं कार्यं तस्मात्‌ पूर्वम्‌ अस्ति |


'इको यणचि' (६.१.७६) = इकः स्थाने यण्‌-आदेशः भवति अचि परे | इकः षष्ठ्यन्तं, यण्‌ प्रथमान्तं, अचि सप्तम्यन्तम्‌ | इकः यण्‌ अचि संहितायाम्‌ |


d. पञ्चमीविभक्तिः = परकार्यम्‌ | सूत्रे यस्य वर्णस्य पञ्चमीविभक्तिः भवति, सः निर्दिष्टात्‌ कार्यात्‌ पूर्वं स्थितः इत्यर्थः | नाम निर्दिष्टं कार्यं तस्मात्‌ परम्‌ अस्ति |


रषाभ्यां नो णः समानपदे (८.४.१) = रेफषकाराभ्यामुत्तरस्य नकारस्य णकारादेशो भवति, समानपदस्थौ चेदेव निमित्तनिमित्तिनौ भवतः | रषाभ्यां पञ्चम्यन्तं, नः षष्ठ्यन्तं, णः प्रथमान्तम्‌ |


वर्ण | पूर्ण |


वर्न → रषाभ्यां नो णः समानपदे (८.४.१) → वर्ण


e. तृतीयाविभक्तिः = संयोजनम्‌ | सूत्रे यस्य वर्णस्य तृतीयाविभक्तिः भवति, सः निर्दिष्टेन वर्णेन सह संयुक्तः इत्यर्थः | तत्र निर्दिष्टं कार्यं तस्मात्‌ पूर्वम्‌ अपि परम्‌ अपि अर्हति, परन्तु अयं तृतीयाविभक्त्यन्तः वर्णः निर्दिष्टेन कार्येण संयुक्तः भवेत्‌‍ |


स्तोः श्चुना श्चुः (८.४.४०) = सकारस्य तवर्गस्य च स्थाने शकारस्य चवर्गस्य च आदेशः भवति, शकारस्य चवर्गस्य च योजनेन | स्तोः षष्ठ्यन्तं, श्चुना तृतीयान्तं, श्चुः प्रथमान्तम्‌ | स्तोः श्चुना श्चुः संहितायाम् |


पूर्वकार्यम्‌ =अन्यत्‌ + च → अन्यच्च

परकार्यम्‌ =यज्‌ + नः → यज्‌ + ञ्‌ + अः → यज्ञः


अतः निर्दिष्टं कार्यं निमित्तात्‌ पूर्वम्‌ अपि परम्‌ अपि अर्हति, परन्तु अयं तृतीयाविभक्त्यन्तः वर्णः निर्दिष्टेन कार्येण संयुक्तः भवेत्‌‍ |

2. व्याख्यानस्य आकृतिः

यदा सूत्रस्य विवरणं दीयते अस्माकं 'संस्कृतव्याकरणम्‌' इति जालस्थाने, तदा व्याख्याने कश्चन क्रमो वर्तते | स च क्रमः सदा समानो भवति—


१. सूत्रस्य अर्थः = एकस्मिन्‌ वाक्ये वाक्यद्वये वा सूत्रस्य अर्थः कः इति उक्तम्‌ |

२. समासानां विग्रहवाक्यम्‌ = बहुषु सूत्रेषु समासाः सन्ति | सन्ति चेत्‌, तेषां विवरणं दीयते |

३. सूत्रे पदानां विभक्तयः = सूत्रे प्रत्येकं पदस्य विभक्तिः का इति उच्यते |

४. सूत्रे अनुवृत्तिः = आधिक्येन कानिचन पदानि पूर्वतनसूत्रेभ्यः अपेक्षितानि सूत्रार्थस्य पूरणार्थम्‌ | पाणिनिः सूत्रस्य लघुत्वम्‌ इच्छति | तदर्थं येषां सूत्राणां समानप्रकारक-कार्यं भवति, तानि सूत्राणि अष्टाध्याय्याम्‌ एकस्मिन्‌ स्थले सङ्गृहीतानि भवन्ति | अनेन, एकस्मिन्‌ स्थले (इत्युक्ते एकस्मिन्‌ प्रकरणे) प्रथमे सूत्रे किञ्चन पदम्‌ अस्ति, तत् पदं पुनः द्वितीये सूत्रे न दीयते | अस्माभिः मनसि तत्‌ पदम्‌ आनेतव्यम्‌ | यथा रामः वदति "अहम्‌ आपणं गच्छामि" | श्यामः वदति "अहम्‌ अपि" | वयं द्वयोः सम्भाषणं श्रुत्वा अवगच्छामः यत्‌ श्यामस्य आशयः "अहम्‌ अपि आपणं गच्छामि" इति | यद्यपि श्यामः केवलम्‌ "अहम्‌ अपि" इत्यवदत्‌, तथापि वयं तस्य अर्थं पूरयामः मनसि | तादृशम्‌ अर्थपूरणं पाणिनिः इच्छति सूत्रविषये | यानि पदानि न उक्तानि यतः पूर्वतनसूत्रेषु दत्तानि, तानि अस्माभिः आनेतव्यानि | तादृशपदस्य 'अनुवृत्तिः' अस्ति इत्युच्यते | व्याख्यानस्य अस्मिन्‌ भागे इमानि पदानि दीयन्ते |

५. सूत्रे अधिकारः = केषाञ्चित्‌ विशिष्ट-सूत्राणां पूर्णरीत्या 'अनुवृत्तिः' भवति बहुषु अग्रिमसूत्रेषु | अधिकारसूत्रे यावन्ति पदानि सन्ति, तानि सर्वाणि मिलित्वा अपरेषु सूत्रेषु अर्थपूरणार्थम्‌ उपविशन्ति | अर्थस्य पूरणार्थं किञ्चन अधिकारसूत्रम्‌ अपेक्ष्यते चेत्‌, अत्र दीयते |

६. अनुवृत्ति-सहित-सूत्रम्‌ = सूत्रं वाक्यरूपेण दीयते | याः अनुवृत्तयः सन्ति, अपि च यानि अधिकारसूत्राणि सन्ति, तानि सूत्रे अन्तर्गतं कृत्वा वाक्यरीत्या सूत्रं लिख्यते |

3. उदाहरणम्‌— यण्‌ सन्धिः

यदि + अपि → [इ → य्‌] → यद्यपि |

'इको यणचि' (६.१.७६) = इकः स्थाने यण्‌-आदेशः भवति अचि परे संहितायां विषये | इकः षष्ठ्यन्तं, यण्‌ प्रथमान्तम्‌, अचि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | संहितायाम्‌ (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— इकः यण्‌ अचि संहितायाम्‌ |

उपरितने व्याख्याने, क्रमेण सूत्रार्थः अस्ति, समासस्य अभावात्‌ समासविवरणं नास्ति, पदानां विभक्तयः दत्ताः, सूत्रे अनुवृत्तिः नास्ति, अधिकारः अस्ति, अनुवृत्ति-सहित-सूत्रम्‌ अन्ते वर्तते | अत्र अनुवृत्तिः नास्ति, परन्तु अधिकारः अस्ति अतः अस्मिन्‌ वाक्ये अधिकारः अपि अन्तर्गतः |

यदि + अपि → [इ → य्‌] → यद्यपि | अत्र इकारः इक्‌-प्रत्याहारे अस्ति; यकारः यण्‌-प्रत्याहारे अस्ति | सूत्रे इक्‌ षष्ठीविभक्तौ अस्ति अतः तस्य स्थाने कार्यं भवति; यण्‌ प्रथमाविभक्तौ अस्ति अतः सः (यकारः) आदेश-रूपेण इकारस्य स्थाने आयाति; अच्‌ सप्तमीविभक्तौ अस्ति अतः "अपि”-शब्दस्य अकारात्‌ पूर्वं कार्यं भवति | कार्यं किम्‌ ? इ-स्थाने य्‌-आदेशः |


सूत्रार्थः अवगतः खलु !

4) पाणिनीय-सूत्राणि षड्‌ विधानि

संज्ञा च परिभाषा च विधिर्नियम एव च |

अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम्‌ ||


१) संज्ञासूत्रम्‌ = येन नामकरणं क्रियते | सुप्तिङन्तं पदम्‌ (१.४.१४)

२) परिभाषासूत्रम्‌ = यत्र नियमः नास्ति, एतादृशं सूत्रम्‌ आगत्य नियमयति | स्थानेऽन्तरतमः (१.१.५०)

३) विधिसूत्रम्‌ = येन कार्यं विधीयते | इको यणचि (६.१.७६)

४) नियमसूत्रम्‌ = येन पूर्वात्‌ विद्यमानः नियमः सीमितो भवेत्‌ | रात्सस्य (८.२.२४)*

५) अतिदेशसूत्रम्‌ = येन कस्यचित्‌ शब्दस्वरूपस्य स्वभावः परिवर्तेत | सार्वधातुकमपित्‌ (१.२.४) इति सूत्रेण यः ङित्‌ नास्ति, सः ङिद्वत्‌ स्यात्‌ |

६) अधिकारसूत्रम्‌ = यस्य अनुवृत्तिः भवति बहुषु सूत्रेषु | संहितायाम्‌ (६.१.७१)


[Swarup – June 2012 (Updated October 2015)]

परिशिष्टम्‌

नियमसूत्रम्‌ [रात्सस्य (८.२.२४)]


पदान्ते संयोगः

1. पदस्य अन्ते संयोगोऽस्ति चेत्‌, तस्य पदस्य अन्तिमवर्णस्य लोपो भवति |


संयोगान्तस्य लोपः (८.२.२३) = यस्य पदस्य अन्ते संयोगोऽस्ति, तस्य पदस्य अन्तिमवर्णस्य लोपो भवति | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः न तु पूर्णपदस्य | संयोगः अन्ते अस्ति यस्य तत्‌ संयोगान्तं, बहुव्रीहिः, तस्य संयोगान्तस्य | संयोगान्तस्य षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— संयोगान्तस्य पदस्य लोपः |


यथा— बन्ध्‌ इति औपदेशिकधातुः | तस्य यङ्‌लुगन्तधातुः बाबन्ध्‌ |


अबाबन्ध्‌ + त्‌ → हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् (६.१.६७) इत्यनेन त्‌-लोपः → अबाबन्ध्‌ इति तिङन्तं संयोगान्तं पदम्‌ → संयोगान्तस्य लोपः (८.२.२३) इत्यनेन पदस्य अन्तिमवर्णस्य लोपः → अबाबन्‌


2. संयोगस्य प्रथमसदस्यः रेफः चेत्‌, रेफात्‌ परस्य सकारस्य एव लोपो भवति, अन्यवर्णस्य न |

रात्सस्य (८.२.२४) = यस्य पदस्य अन्ते संयोगोऽस्ति, संयोगस्य प्रथमसदस्यः रेफः चेत्‌, रेफात्‌ परस्य सकारस्य एव लोपो भवति, अन्यवर्णस्य न | रात्‌ पञ्चम्यन्तं, सस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | संयोगान्तस्य लोपः (८.२.२३) इति सूत्रस्य पूर्णतया अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— रात्‌ संयोगान्तस्य पदस्य सस्य लोपः |


वस्तुतः इदं सूत्रं केवलं वदति यत्‌ पदान्ते संयोगः अस्ति चेत्‌, संयोगस्य प्रथमसदस्यः रेफः चेत्‌, रेफात्‌ परस्य सकारस्य लोपो भवति | अयं च सकार-लोपः संयोगान्तस्य लोपः (८.२.२३) इत्यनेन एव सिद्धं खलु | तर्हि पुनः रात्सस्य इति कथनस्य का आवश्यकता ? सिद्धे सति आरभ्यमाणो विधिर्नियमाय भवति | अयं सकार-लोपः पुनः उक्तः यतोहि अनेन नियमयति; इदं सूत्रं नियमसूत्रम्‌ | अस्य सकारलोपस्य पुनः कथनेन केवलं सकारलोपः, अपरवर्णस्य न इति फलितार्थः |

अमृज्‌ + त्‌ → अमृज्‌ → मृजेर्वृद्धिः (७.२.११४) इत्यनेन वृद्धिः → अमार्ज्‌ → संयोगान्तस्य लोपः (८.२.२३) इत्यनेन ज्‌-लोपः प्राप्तः, रात्सस्य (८.२.२४) इत्यनेन ज्‌-लोपः बाधितः → अमार्ज्‌

[अग्रे द्रक्ष्यामः यत्‌— अमार्ज्‌ → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन ज्‌-स्थाने षकारादेशः → अमार्ष्‌ → झलां जशोऽन्ते (८.२.३९) इत्यनेन पदान्ते जश्त्वम्‌ → अमार्ड्‌ → वाऽवसाने (८.४.५६) इत्यनेन विकल्पेन पदान्ते चर्त्वम्‌ → अमार्ट्‌]

यदाकदा प्रश्नः आयाति, सकारलोपस्य उदाहरणं किम्‌ ? एतादृशः धातुः प्रायः न स्यात्‌ यस्य अन्ते रेफसकारयोः संयोगः विद्यते | परन्तु सुबन्तेषु दृष्टान्तः लभ्यते | ऋकारान्त-सुबन्तानां पञ्चम्यन्तं रूपं षष्ठ्यन्तं रूपं च अनेन सिध्यति | यथा—

पितृ + ङस्‌ → अनुबन्धलोपे → पितृ + अस्‌ → ऋत उत्‌ (६.१.१११) इत्यनेन ऋकारान्तात्‌ उत्तरयोः ङसिङसोः अति परे पूर्वपरयोः उकारः एकादेशः → पित्‌ + उ + स्‌ → उरण्‌ रपरः (१.१.५१) इत्यनेन ऋ-स्थाने यः अण्‌, सः रपरः भवति → पित् +उर्‌ + स्‌ → रात्सस्य (८.२.२४) इत्यनेन स्‌-लोपः → पितुर् → खरवसानयोर्विसर्जनीयः इत्यनेन अवसाने र्-स्थाने विसर्गादेशः → पितुः

---------------------------------

धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.

Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.

To join a class, or for any questions feel free to contact Swarup [<dinbandhu@sprynet.com> ].