02A----dhAtugaNAH---sUtra-sahita-dRuShTiH/1---guNaH---sUtrasahitA-dRuShTiH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 91:
<big><br />
५. भू + अ + ति</big>
 
 
<big>यत्र इत्‌-संज्ञां कृत्वा लोपः साध्यते, तत्र यस्य लोपः जातः, सः इत्‌-संज्ञावान्‌ | इत्‌-संज्ञावान्‌ इति कारणेन तस्य प्रभावः तिष्ठति | कुत्र तिष्ठति ? बहुव्रीहिसमासेन यस्य इत्‌-संज्ञकवर्णः, तस्मिन्‌ प्रभावः | यथा शप्‌-प्रत्यये शकारपकारयोः इत्‌-संज्ञां कृत्वा लोपः | इत्‌-संज्ञावान्‌ शकारः यस्य सः शित्‌ | शप्‌-प्रत्ययस्य इत्‌-संज्ञावान्‌ शकारः, अतः शप्‌-प्रत्ययः शित्‌ | शप्‌ शित्‌ अतः '''तिङ्‌शित्‌ सार्वधातुकम्‌''' (३.४.११३) इत्यनेन शप्‌-प्रत्ययः सार्वधातुक-संज्ञकः | एतस्मात् कारणात्‌ नूतन-सूत्रस्य कार्यं भवति—</big>
teachers
810

edits