02A----dhAtugaNAH---sUtra-sahita-dRuShTiH/1---guNaH---sUtrasahitA-dRuShTiH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 14:
 
 
<big>पाणिनिः अष्टाध्यायी नाम ग्रन्थं रचितवान्‌ | तत्र संस्कृतभाषायाः संपूर्णं मानचित्रं लभ्यते | एकैकं पदं कथं निर्मितम्‌ इति अनेन ग्रन्थेन ज्ञायते | इदं मानचित्रं सूत्ररूपेण विरचितम्‌ | तथा च व्याकरणविषये यदा कदापि कोऽपि किमपि प्रदर्शयितुम्‌ इच्छति, पाणिनीय-सूत्राधारेण प्रदर्शनीयं भवति | व्याकरणलोके सूत्रं प्रमाणम्‌ |</big>
<big>अतः एवं रीत्या धातुविषये अपि अवलोकनीयम्‌ | पद्धतिः अपि अत्यन्ता सुन्दरी | तर्हि अग्रे सरेम, धातुगण-व्यवस्थां, गुण-व्यवस्थां च सूत्रस्य माध्यमेन परिशीलयाम |</big>
 
<big>अतः एवं रीत्या धातुविषये अपि अवलोकनीयम्‌ | पद्धतिः अपि अत्यन्ता सुन्दरी | तर्हि अग्रे सरेम, धातुगण-व्यवस्थां, गुण-व्यवस्थां च सूत्रस्य माध्यमेन परिशीलयाम |</big>
 
Line 31 ⟶ 32:
 
<big>यथा भू → भो, जि → जे, सृ → सर्‍</big>
 
 
 
<big>अस्तु, उपरि लिखितः नियमः पूर्वमेव दृष्टः, किन्तु अयं नियमः कुतः आगतः ?</big>
 
<big><br />इति चेत्‌, “भू + शप्‌ + ति → भवति" इति उदाहरणं पश्याम |</big>
<big><br />
इति चेत्‌, “भू + शप्‌ + ति → भवति" इति उदाहरणं पश्याम |</big>
 
<big><br /></big>
 
<big><u>'''गुणस्य चिन्तनक्रमः'''</u></big>
<big>
 
<u>'''गुणस्य चिन्तनक्रमः'''</u></big>
 
 
Line 60 ⟶ 61:
 
 
 
<big><br />
<big><br />'''तिङ्‌शित्‌ सार्वधातुकम्‌''' इति संज्ञा-सूत्रम्‌ | अनेन यः प्रत्ययः तिङ्‌ वा शित्‌ वा अस्ति, सः प्रत्ययः सार्वधातुकम्‌ | सार्वधातुकम्‌ एका संज्ञा, एकं नाम तावत्‌ एव; व्याकरणे बहूनि नामानि सन्ति | आधिक्येन तेषां नाम्नां स्वतन्त्रतया कोऽपि अर्थो नास्ति; केवलं नामकरणम् |</big>
 
 
 
<big>तर्हि, शप्‌ प्रत्ययः शित्‌ इति उपरि उक्तम्‌ | यः शित् सः‌ सार्वधातुकः इति अत्र उक्तम्‌‌, अतः शप्‌-प्रत्ययः सार्वधातुक-संज्ञां प्राप्नोति |</big>
 
 
 
<big>सारांशः = अनेन सूत्रेण शप्‌-प्रत्ययः सार्वधातुकः इति अवगच्छामः |</big>
 
<big><br />पूर्णः सूत्रार्थः अत्र उक्तः—</big>
<big><br />
पूर्णः सूत्रार्थः अत्र उक्तः—</big>
 
<big>'''तिङ्‌शित्‌ सार्वधातुकम्‌''' (३.४.११३) = धातोः विहितः तिङ्‌-शित्‌ प्रत्ययः सार्वधातुकसंज्ञको भवति | श्‌ इत्‌ यस्य सः शित्‌, बहुव्रीहिः | तिङ्‌ च शित्‌ च तयोः समाहारद्वन्द्वः तिङ्‌शित्‌ | तिङ्‌शित्‌ प्रथमान्तं, सार्वधातुकं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२), '''धातो''': (३.१.९१) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''धातोः परश्च तिङ्‌-शित् प्रत्ययः सार्वधातुकम्‌''' |</big>
 
<big><br /> ३. शप्‌ प्रत्यये, शकारपकारयोः लोपः | अकारः एव अवशिष्यते |</big>
<big><br />
३. शप्‌ प्रत्यये, शकारपकारयोः लोपः | अकारः एव अवशिष्यते |</big>
 
 
page_and_link_managers, Administrators
5,097

edits