02A----dhAtugaNAH---sUtra-sahita-dRuShTiH/1---guNaH---sUtrasahitA-dRuShTiH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 20:
<big>पूर्वम्‌ अस्माभिः दृष्टं यत्‌ भ्वादिगणे नियमद्वयस्य बलेन गुणः क्रियते | एकः नियमः यत्र धातोः अन्तिमः वर्णः स्वरः; अपरनियमः यत्र धातोः उपधा स्वरः इति |</big>
 
 
<big>पूर्वम्‌ अस्माभिः दृष्टं यत्‌ भ्वादिगणे नियमद्वयस्य बलेन गुणः क्रियते | एकः नियमः यत्र धातोः अन्तिमः वर्णः स्वरः; अपरनियमः यत्र धातोः उपधा स्वरः इति |</big>
 
 
<big>अधुना प्रथमं नियमम्‌ अवलोकयाम, भू-धातोः माध्यमेन—</big>
 
 
 
<big>"भ्वादिगणे, धातोः अन्तिमः वर्णः इ, ई, उ, ऊ, ऋ, ॠ अस्ति चेत्‌, तस्य वर्णस्य गुणः भवति |”</big>
 
<big>यथा भू → भो, जि → जे, सृ → सर्‍</big>
 
 
 
<big>अस्तु, उपरि लिखितः नियमः पूर्वमेव दृष्टः, किन्तु अयं नियमः कुतः आगतः ?</big>
Line 39 ⟶ 34:
<big><br />इति चेत्‌, “भू + शप्‌ + ति → भवति" इति उदाहरणं पश्याम |</big>
 
<big><br /></big><big><u>'''गुणस्य चिन्तनक्रमः'''</u></big>
<big><br /></big>
 
<big><u>'''गुणस्य चिन्तनक्रमः'''</u></big>
 
 
 
<big>आहत्य प्रक्रिया एतादृशी—</big>
Line 49 ⟶ 40:
<big>भू + शप्‌ + ति → '''लशक्वतद्धिते''' (१.३.८), '''हलन्त्यम्‌''' (१.३.३), '''तस्य लोपः''' (१.३.९) इति सूत्रैः शकारपकारयोः लोपः → भू + अ + ति‌ → '''तिङ्‌शित्‌ सार्वधातुकम्‌''' (३.४.११३) इत्यनेन शप्‌-प्रत्ययस्य सार्वधातुक-संज्ञा → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन सार्वधातुक-प्रत्यये परे इगन्ताङ्गस्य इकः गुणः → भो + अ + ति → '''एचोऽयवायावः''' (६.१.७७) इत्यनेन ओ-स्थाने अव्‌ → भ्‌ + अव्‌ + अ + ति → वर्णमेलने → भवति</big>
 
<big><br /></big>
 
<big>अधुना सोपानेन परिशीलयिष्यामः—</big>
Line 56 ⟶ 46:
१. प्रथमतया शप्‌-प्रत्ययः अवगन्तव्यः | शप्‌-प्रत्यये शकारः न तिष्ठति, अपि तु अपगच्छति किल | किमर्थम्‌ इति जानीमः | '''लशक्वतद्धिते''' (१.३.८) इति सूत्रेण प्रत्ययस्य आदौ स्थितस्य शकारस्य इत्‌-संज्ञा, तदा '''तस्य लोपः''' (१.३.९) इत्यनेन इत्‌-संज्ञकस्य शकारस्य लोपः | इदानीम्‌ एतत्‌ अवगच्छतु— यस्मिन्‌ प्रत्यये शकारः इत्‌-संज्ञकः वर्णः अस्ति, सः प्रत्ययः 'शित्' इति उच्यते | शित्‌ = यस्मिन्‌ शकारः इत्‌, सः प्रत्ययः "शित्" | शकारः इत्‌ यस्य सः, शित्‌ इति बहुव्रीहिसमासः | शप्‌ विकरण-प्रत्यये शकारस्य इत्‌-संज्ञा अस्ति, अतः शप्‌-प्रत्ययः "शित्" इति उच्यते |</big>
 
<big><br /></big>
 
<big>२. '''तिङ्‌शित्‌ सार्वधातुकम्‌''' (३.४.११३)</big>
 
<big><br />'''तिङ्‌शित्‌ सार्वधातुकम्‌''' इति संज्ञा-सूत्रम्‌ | अनेन यः प्रत्ययः तिङ्‌ वा शित्‌ वा अस्ति, सः प्रत्ययः सार्वधातुकम्‌ | सार्वधातुकम्‌ एका संज्ञा, एकं नाम तावत्‌ एव; व्याकरणे बहूनि नामानि सन्ति | आधिक्येन तेषां नाम्नां स्वतन्त्रतया कोऽपि अर्थो नास्ति; केवलं नामकरणम् |</big>
 
 
<big><br />'''तिङ्‌शित्‌ सार्वधातुकम्‌''' इति संज्ञा-सूत्रम्‌ | अनेन यः प्रत्ययः तिङ्‌ वा शित्‌ वा अस्ति, सः प्रत्ययः सार्वधातुकम्‌ | सार्वधातुकम्‌ एका संज्ञा, एकं नाम तावत्‌ एव; व्याकरणे बहूनि नामानि सन्ति | आधिक्येन तेषां नाम्नां स्वतन्त्रतया कोऽपि अर्थो नास्ति; केवलं नामकरणम् |</big>
 
 
 
<big>तर्हि, शप्‌ प्रत्ययः शित्‌ इति उपरि उक्तम्‌ | यः शित् सः‌ सार्वधातुकः इति अत्र उक्तम्‌‌, अतः शप्‌-प्रत्ययः सार्वधातुक-संज्ञां प्राप्नोति |</big>
 
 
 
<big>सारांशः = अनेन सूत्रेण शप्‌-प्रत्ययः सार्वधातुकः इति अवगच्छामः |</big>
Line 80 ⟶ 63:
 
<big>शकारस्य इत्‌-संज्ञा, लोपश्च इत्युक्तम्‌ | पकारस्य '''हलन्त्यम्‌''' (१.३.३) इति सूत्रेण इत्‌-संज्ञा, '''तस्य लोपः''' (१.३.९) इत्यनेन इत्‌-संज्ञकस्य पकारस्य लोपः |</big>
 
 
 
<big>भू + शप्‌ + ति → '''लशक्वतद्धिते''' (१.३.८), '''हलन्त्यम्‌''' (१.३.३), '''तस्य लोपः''' (१.३.९) इति सूत्रैः शकारपकारयोः लोपः → भू + अ + ति‌</big>
Line 90 ⟶ 71:
<big><br />
४. भू-धातुः अजन्तः (स्वरान्तः) धातुः, नाम अन्तिमवर्णः स्वरः इति | अच्‌-प्रत्याहारः सर्वेषां स्वराणां सङ्ग्रहः | अतः अच्‌ इति कश्चन सङ्क्षेपः स्वराणां कृते | तथा हि अपरः प्रत्याहारः इक्‌ | इ, ई, उ, ऊ, ऋ, ॠ, ऌ, इत्येषां प्रत्याहारः इक्‌ इति उच्यते | भू-धातोः अन्तिमवर्णः ऊकारः, अतः भू-धातुः इगन्तः धातुः | इक्‌ अन्ते यस्य सः इगन्तः |</big>
 
 
<big><br />
Line 104 ⟶ 84:
'''सार्वधातुकार्धधातुकयोः''' (७.३.८४) |</big>
 
<big><br />
अस्य सूत्रस्य अर्थः एवम्‌— इगन्त-धातोः अनन्तरं सार्वधातुकः अथवा आर्धधातुकः प्रत्ययः अस्ति चेत्‌, तर्हि इगन्तस्य अङ्गस्य इक्‌-वर्णस्य गुणः भवति |</big>
Line 112 ⟶ 91:
 
<big>'''सार्वधातुकार्धधातुकयोः''' (७.३.८४) = इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | सार्वधातुकञ्च आर्धधातुकञ्च तयोरितरेतरद्वन्द्वः सार्वधातुकार्धधातुके, तयोः सार्वधातुकार्धधातुकयोः | सार्वधातुकार्धधातुकयोः सप्तम्यन्तम्‌, एकपदमिदं सूत्रम्‌ | '''मिदेर्गुणः''' (७.३.८२) इत्यस्मात्‌ '''गुणः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''इको गुणवृद्धी''' (१.१.३) इत्यनेन परिभाषा-सूत्रेण, '''इक्‌''' स्थानी भवति यत्र स्थानी नोक्तम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन ''''इकः अङ्गस्य'''<nowiki/>' इत्युक्ते न केवलम्‌ इक्‌ इति अङ्गं, किन्तु तादृशम्‌ अङ्गं यस्य अन्ते इक्‌; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः | अनुवृत्ति-सहितसूत्रम्‌— '''इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः''' |</big>
 
 
<big><br />
Line 125 ⟶ 103:
 
<big>पाणिनिः सूत्राणां लघुत्वम्‌ इच्छति | तदर्थं वारं वारं सूत्रेषु यत्र समानप्रकारक-सन्देशः अपेक्ष्यते, तस्य वारं वारम्‌ आवृत्तेः स्थाने परिभाषासूत्रम्‌ पाणिनिना विरच्यते | इमानि सूत्राणि कस्यचित्‌ सूत्रार्थस्य पूरणाय साहाय्यं कुर्वन्ति |</big>
 
 
 
<big>यथा '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इति सूत्रस्य अर्थपूरणार्थं त्रीणि परिभाषासूत्राणि अपेक्षितानि |</big>
Line 142 ⟶ 118:
'''अलोऽन्त्यस्य''' (१.१.५२) = षष्ठीविभक्ति-द्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः, सः आदेशः अन्त्यस्य अल्‌-वर्णस्य स्थाने भवति | अलः षष्ठ्यन्तम्‌, अन्त्यस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''षष्ठी स्थानेयोगा''' (१.१.४९) इत्यस्मात्‌ '''षष्ठी''', '''स्थाने''' इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''षष्ठ्या अन्त्यस्य अलः स्थाने''' (विद्यमानः आदेशः) |</big>
 
<big><br />
६. भो + अ + ति</big>
 
 
 
<big>सन्धिप्रकरणे एकं सूत्रम्‌ अस्ति— '''एचोऽयवायावः''' (६.१.७७) | यान्तवान्तसन्धिः इति लोके उच्यते | अनेन सूत्रेण एकवर्णसमूहस्य अन्ते ओकारः अस्ति चे‌त्‌, तस्य अनन्तरं कोऽपि स्वरः अस्ति चेत्‌, तर्हि ओकारस्य स्थाने "अव्‌"-आदेशः भवति |</big>
Line 168 ⟶ 141:
 
<big>भू + शप्‌ + ति → '''लशक्वतद्धिते''' (१.३.८), '''हलन्त्यम्‌''' (१.३.३), '''तस्य लोपः''' (१.३.९) इति सूत्रैः शकारपकारयोः लोपः → भू + अ + ति‌ → '''तिङ्‌शित्‌ सार्वधातुकम्‌''' (३.४.११३) इत्यनेन शप्‌-प्रत्ययस्य सार्वधातुक-संज्ञा → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन सार्वधातुक-प्रत्यये परे इगन्ताङ्गस्य इकः गुणः → भो + अ + ति → '''एचोऽयवायावः''' (६.१.७७) इत्यनेन ओ-स्थाने अव्‌ → भ्‌ + अव्‌ + अ + ति → वर्णमेलने → भवति |</big>
 
 
<big><br />
८. भ्वादिगणे यत्र यत्र इगन्तधातुः, तत्र तत्र एतादृशः क्रमः |</big>
 
 
<big>यथा जि जये इति धातुः |</big>
teachers
810

edits