02A----dhAtugaNAH---sUtra-sahita-dRuShTiH/1---guNaH---sUtrasahitA-dRuShTiH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 24:
 
<big>अधुना प्रथमं नियमम्‌ अवलोकयाम, भू-धातोः माध्यमेन—</big>
 
 
 
<big>"भ्वादिगणे, धातोः अन्तिमः वर्णः इ, ई, उ, ऊ, ऋ, ॠ अस्ति चेत्‌, तस्य वर्णस्य गुणः भवति |”</big>
Line 75 ⟶ 73:
 
<big>भू + शप्‌ + ति → '''लशक्वतद्धिते''' (१.३.८), '''हलन्त्यम्‌''' (१.३.३), '''तस्य लोपः''' (१.३.९) इति सूत्रैः शकारपकारयोः लोपः → भू + अ + ति‌</big>
 
 
''<big>अत्र 'अ' तु शप्‌ आसीत्‌; अधुना केवलम्‌ "अ" दृश्यते; तथापि शकारपकारयोः प्रभावः अस्ति एव | अकारः शपः प्रतिनिधिः |</big>''
Line 114 ⟶ 113:
 
<big>यथा '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इति सूत्रस्य अर्थपूरणार्थं त्रीणि परिभाषासूत्राणि अपेक्षितानि |</big>
 
<big>'''इको गुणवृद्धी''' (१.१.३) इति सूत्रेण ''''इ‌क्‌'''<nowiki/>' स्थानी भवति यत्र स्थानी नोक्तम्‌ |</big><big><nowiki/></big>
 
<big><br />
Line 131:
 
 
<big>सन्धिप्रकरणे एकं सूत्रम्‌ अस्ति— '''एचोऽयवायावः''' (६.१.७७) | यान्तवान्तसन्धिः इति लोके उच्यते | अनेन सूत्रेण एकवर्णसमूहस्य अन्ते ओकारः अस्ति चे‌त्‌, तस्य अनन्तरं कोऽपि स्वरः अस्ति चेत्‌, तर्हि ओकारस्य स्थाने "अव्‌"-आदेशः भवति |</big>
 
<big>भो + अ + ति → '''एचोऽयवायावः''' (६.१.७७) इत्यनेन ओ-स्थाने अव्‌ → भ्‌ + अव्‌ + अ + ति |</big>
teachers
810

edits