02A----dhAtugaNAH---sUtra-sahita-dRuShTiH/3---tudAdigaNe-na-guNaH: Difference between revisions

Font size
(content copy complete)
(Font size)
Line 1:
{| class="wikitablemw-collapsible"
|+
!ध्वनिमुद्रणानि
|-
Line 8 ⟶ 7:
|}
 
<big><br />भ्वादिगणः तुदादिगणः इत्यनयोः विकरणप्रत्ययस्य अनुबन्ध-लोपानन्तरम्, 'अ' एव अवशिष्यते इति अस्माभिः दृष्टम्‌ | तयोः गणयोः तिङन्तपदानां साम्यम्‌ अपि अस्ति— यथा भ्वादौ 'भवति', तुदादौ 'लिखति'— उभयत्र 'ति' इत्यस्मात्‌ पूर्वम्‌ अकारः | तर्हि किमर्थं गणद्वयम्‌ ? एतावता प्रायः सर्वे जानीयुः यत्‌ भ्वादिगणे गुणकार्यं भवति, तुदादिगणे च गुणकार्यं निषिध्यते | अस्मिन्‌ पाठे किमर्थं तुदादिगणे गुणः न भवति इति परिशीलयिष्यामः |</big>
 
<big><br />दृष्टान्ते, भू-धातुः इगन्तः अस्ति | शप्‌-प्रत्यये परे इगन्त-भू-धातोः ऊकारस्य गुणादेशो भवति, '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इति सूत्रेण | बुध्‌-धातोः उपधायां लघु इक्‌-वर्णः अतः शप्‌-प्रत्यये परे तस्य बुध्‌-धातोः उकारस्य गुणादेशो भवति '''पुगन्तलघूपधस्य च''' (७.३.८६) इति सूत्रेण | आहत्य भ्वादिगणे इगन्तधातूनाम्‌ इक्‌-वर्णस्य गुणः; उपधायां ह्रस्व-इक्‌-वर्णस्य गुणः च | अधुना तुदादिगणे तत्‌ अवस्थाद्वयम्‌ अस्ति चेदपि गुणः न | इत्युक्तौ, (१) इगन्तधातूनाम्‌ इक्‌-वर्णस्य गुणः न; (२) तथा हि उपधायां ह्रस्व-इक्‌-वर्णस्य गुणः न | यद्यपि तुदादिगणे श-विकरणप्रत्ययः शित्‌ अस्ति (भ्वादिगणस्य शप्‌ इव), तथापि तुदादौ गुणः न भवति |</big>
भ्वादिगणः तुदादिगणः इत्यनयोः विकरणप्रत्ययस्य अनुबन्ध-लोपानन्तरम्, 'अ' एव अवशिष्यते इति अस्माभिः दृष्टम्‌ | तयोः गणयोः तिङन्तपदानां साम्यम्‌ अपि अस्ति— यथा भ्वादौ 'भवति', तुदादौ 'लिखति'— उभयत्र 'ति' इत्यस्मात्‌ पूर्वम्‌ अकारः | तर्हि किमर्थं गणद्वयम्‌ ? एतावता प्रायः सर्वे जानीयुः यत्‌ भ्वादिगणे गुणकार्यं भवति, तुदादिगणे च गुणकार्यं निषिध्यते | अस्मिन्‌ पाठे किमर्थं तुदादिगणे गुणः न भवति इति परिशीलयिष्यामः |
 
<big><br />भ्वादिगणस्य धात्वङ्गे गुणः यत्र यत्र भवति, तस्य गुणस्य कारणम्‌ अस्माभिः ज्ञायते | इगन्तधातुः भवतु, लघूपधधातुः भवतु, उभयत्र गुणस्य निमित्तं शप्‌ इति विकरणप्रत्ययः |  </big>
 
<big><br />शप्‌-विकरणप्रत्यये शकारस्य इत्‌-संज्ञा, लोपः च इति कारणतः शप्‌ "शित्‌" (यस्य शकरः इत्‌, सः शित्‌); '''तिङ्‌-शित्सार्वधातुकम्‌''' इत्यनेन सूत्रेण शप्‌ सार्वधातुकम्‌; शप्‌ सार्वधातुकसंज्ञक-प्रत्ययः इति कारणात्‌ '''सार्वधातुकार्धधातुकयोः''' इति सूत्रेण इगन्तधातौ इकः गुणः, '''पुगन्तलघूपधस्य च''' इति सूत्रेण धातोः उपधायां ह्रस्व-इकः गुणः च इति दृष्टवन्तः | नाम गुणकार्ये शपः प्रेरणादायिनी शक्तिः अस्ति इति ज्ञातवन्तः |</big>
दृष्टान्ते, भू-धातुः इगन्तः अस्ति | शप्‌-प्रत्यये परे इगन्त-भू-धातोः ऊकारस्य गुणादेशो भवति, '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इति सूत्रेण | बुध्‌-धातोः उपधायां लघु इक्‌-वर्णः अतः शप्‌-प्रत्यये परे तस्य बुध्‌-धातोः उकारस्य गुणादेशो भवति '''पुगन्तलघूपधस्य च''' (७.३.८६) इति सूत्रेण | आहत्य भ्वादिगणे इगन्तधातूनाम्‌ इक्‌-वर्णस्य गुणः; उपधायां ह्रस्व-इक्‌-वर्णस्य गुणः च | अधुना तुदादिगणे तत्‌ अवस्थाद्वयम्‌ अस्ति चेदपि गुणः न | इत्युक्तौ, (१) इगन्तधातूनाम्‌ इक्‌-वर्णस्य गुणः न; (२) तथा हि उपधायां ह्रस्व-इक्‌-वर्णस्य गुणः न | यद्यपि तुदादिगणे श-विकरणप्रत्ययः शित्‌ अस्ति (भ्वादिगणस्य शप्‌ इव), तथापि तुदादौ गुणः न भवति |
 
<big>अधुना तुदादिगणे विकरणप्रत्ययः श; स च विकरणप्रत्ययः श इत्यस्य शकारस्य इत्‌-संज्ञा, लोपः च इति कारणतः श "शित्‌" (यस्य शकरः इत्‌, सः शित्‌); '''तिङ्‌-शित्सार्वधातुकम्‌''' इत्यनेन सूत्रेण श-प्रत्ययः सार्वधातुकसंज्ञ्कः; तर्हि तुदादिगणे अपि '''सार्वधातुकार्धधातुकयोः''' इति सूत्रेण इगन्तधातौ इकः गुणः भवेत्‌, '''पुगन्तलघूपधस्य च''' इति सूत्रेण धातोः उपधायां ह्रस्व-इकः गुणः च भवेत्‌ | इदं सर्वं सत्यं सत्यपि गुणः न भवति | तर्हि कः भेदः ? श-प्रत्यये गुणकार्यार्थं प्रेरणादायिनी शक्तिः अस्ति चेत्‌, किमर्थं भ्वादिगणे यत्र गुणः भवति, तत्र तुदादिगणे न भवति ?</big>
 
<big><br />अत्र केचन प्रश्नाः</big>
भ्वादिगणस्य धात्वङ्गे गुणः यत्र यत्र भवति, तस्य गुणस्य कारणम्‌ अस्माभिः ज्ञायते | इगन्तधातुः भवतु, लघूपधधातुः भवतु, उभयत्र गुणस्य निमित्तं शप्‌ इति विकरणप्रत्ययः |  
 
* <big>शपि (शप्‌ प्रत्यये) पकारस्य किं कार्यम्‌ ?</big>
* <big>पकारः नास्ति चेत्‌ कः प्रभावः ?</big>
* <big>तुदादि गणे विकरणप्रत्ययः श एव, शप्‌ न; नाम, पकारः नास्ति | तर्हि पकारस्य अभावे किं भवति ?</big>
 
<big><br />अस्माकम्‌ अध्ययनस्य आरम्भे एव एवम्‌ उक्तम्‌ आसीत्‌ –</big>
शप्‌-विकरणप्रत्यये शकारस्य इत्‌-संज्ञा, लोपः च इति कारणतः शप्‌ "शित्‌" (यस्य शकरः इत्‌, सः शित्‌); '''तिङ्‌-शित्सार्वधातुकम्‌''' इत्यनेन सूत्रेण शप्‌ सार्वधातुकम्‌; शप्‌ सार्वधातुकसंज्ञक-प्रत्ययः इति कारणात्‌ '''सार्वधातुकार्धधातुकयोः''' इति सूत्रेण इगन्तधातौ इकः गुणः, '''पुगन्तलघूपधस्य च''' इति सूत्रेण धातोः उपधायां ह्रस्व-इकः गुणः च इति दृष्टवन्तः | नाम गुणकार्ये शपः प्रेरणादायिनी शक्तिः अस्ति इति ज्ञातवन्तः |
 
<big>१) विकरणप्रत्यये इत्‌-संज्ञक-शकारस्य कार्यं— गुणस्य कृते प्रेरयति | (धातौ अन्तर्भूतस्य स्वरस्य गुणं कारयति |)</big>
अधुना तुदादिगणे विकरणप्रत्ययः श; स च विकरणप्रत्ययः श इत्यस्य शकारस्य इत्‌-संज्ञा, लोपः च इति कारणतः श "शित्‌" (यस्य शकरः इत्‌, सः शित्‌); '''तिङ्‌-शित्सार्वधातुकम्‌''' इत्यनेन सूत्रेण श-प्रत्ययः सार्वधातुकसंज्ञ्कः; तर्हि तुदादिगणे अपि '''सार्वधातुकार्धधातुकयोः''' इति सूत्रेण इगन्तधातौ इकः गुणः भवेत्‌, '''पुगन्तलघूपधस्य च''' इति सूत्रेण धातोः उपधायां ह्रस्व-इकः गुणः च भवेत्‌ | इदं सर्वं सत्यं सत्यपि गुणः न भवति | तर्हि कः भेदः ? श-प्रत्यये गुणकार्यार्थं प्रेरणादायिनी शक्तिः अस्ति चेत्‌, किमर्थं भ्वादिगणे यत्र गुणः भवति, तत्र तुदादिगणे न भवति ?
 
<big>२) विकरणप्रत्यये इत्‌-संज्ञक-पकारस्य कार्यं— तस्य पकारस्य अभावे गुणस्य अवरोधः भवति |</big>
 
<big><br />इत्‌-संज्ञक-शकारस्य कार्यं कथं भवति इति अधुना सूत्रसहितां व्याख्यां जानीमः | सूत्र-दृष्ट्या पकारस्य कार्यं कथं भवति ?</big>
अत्र केचन प्रश्नाः
 
<big><br />भ्वादिगणे, विकरणप्रत्ययस्य पकारस्य उपस्थितौ गुणकार्यार्थम्‌ अनुमतिः अस्ति— अतः सारल्यार्थं भ्वादिगणे पकार-संबद्ध-सूत्रसहित-चर्चा न जाता | परन्तु तुदादिगणे, पकारस्य अभावे गुणावरोधः | स च अवरोधः कथम्‌ इति अवश्यं द्रष्टव्यम्‌ |</big>
* शपि (शप्‌ प्रत्यये) पकारस्य किं कार्यम्‌ ?
* पकारः नास्ति चेत्‌ कः प्रभावः ?
* तुदादि गणे विकरणप्रत्ययः श एव, शप्‌ न; नाम, पकारः नास्ति | तर्हि पकारस्य अभावे किं भवति ?
 
<big>लिख्‌-धातोः उदाहरणम्‌ अत्र अवलोकयाम—</big>
 
<big>१. लिख्‌ [लट्लकार-विवक्षायां, प्रथमपुरुषैकवचने; विकरणप्रत्ययस्य योजने]</big>
अस्माकम्‌ अध्ययनस्य आरम्भे एव एवम्‌ उक्तम्‌ आसीत्‌ –
 
<big>२. लिख्‌ + श + ति ['''लशक्वतद्धिते''' इत्यनेन सूत्रेण शकारस्य इत्संज्ञा, '''तस्य लोपः''' इत्यनेन शकार-लोपः]</big>
१) विकरणप्रत्यये इत्‌-संज्ञक-शकारस्य कार्यं— गुणस्य कृते प्रेरयति | (धातौ अन्तर्भूतस्य स्वरस्य गुणं कारयति |)
 
<big>३. लिख्‌ + अ + ति</big>
२) विकरणप्रत्यये इत्‌-संज्ञक-पकारस्य कार्यं— तस्य पकारस्य अभावे गुणस्य अवरोधः भवति |
 
<big><br />श ('अ') शित्‌ अस्ति अतः '''तिङ्‌-शित्सार्वधातुकम्‌''' इत्यनेन सूत्रेण श-प्रत्ययः सार्वधातुक-संज्ञकः अपि अस्ति | '''पुगन्तलघूपधस्य च''' इत्यनेन सूत्रेण लिख्‌-धातोः उपधायां ह्रस्व-इकारस्य गुण-प्रसक्तिः अस्ति | अतः अनेन “लेखति" इति स्यत्‌ |</big>
 
<big><br />किन्तु श-विकरणप्रत्ययः न केवलं शित्‌, अपि तु '''अपित्‌''' |</big>
इत्‌-संज्ञक-शकारस्य कार्यं कथं भवति इति अधुना सूत्रसहितां व्याख्यां जानीमः | सूत्र-दृष्ट्या पकारस्य कार्यं कथं भवति ?
 
<big><br />'''अपित्‌''' = यस्मिन्‌ इत्‌-संज्ञकः पकारः नास्ति, सः अपित्‌ इति उच्यते |</big>
 
<big>[विकरणप्रत्ययः श शित्‌ अस्ति इति स्मरतु | नाम, यद्यपि शकारस्य लोपः जातः‌, तथापि शकारस्य प्रभावः अस्ति एव यतः लोपः इत्युक्ते अदृश्यः, न तु अपगतः | परन्तु तुदादिगणे, विकरणप्रत्ययस्य पकारः नासीत्‌ एव | पकार-लोपः इति न; पकारः नास्ति एव | अतः श-विकरणप्रत्ययः अपित्‌ इति उच्यते |]  </big>
भ्वादिगणे, विकरणप्रत्ययस्य पकारस्य उपस्थितौ गुणकार्यार्थम्‌ अनुमतिः अस्ति— अतः सारल्यार्थं भ्वादिगणे पकार-संबद्ध-सूत्रसहित-चर्चा न जाता | परन्तु तुदादिगणे, पकारस्य अभावे गुणावरोधः | स च अवरोधः कथम्‌ इति अवश्यं द्रष्टव्यम्‌ |
 
<big><br />४. '''सार्वधातुकमपित्‌''' (१.२.४) [अपित्‌ = ङित्‌]</big>
लिख्‌-धातोः उदाहरणम्‌ अत्र अवलोकयाम—
 
<big>अनुवृत्ति-सहितं सूत्रम्‌— '''सार्वधातुकम्‌ अपित्‌ ङित्''' | अर्थः एवम्‌— अपित्‌ सार्वधातुकम्‌ ङित्‌ इव अस्ति | अयम्‌ "अतिदेशः" इत्युच्यते | अतिदेशः नाम यस्य स्वभावः तथा नास्ति, सः "तथा भवतु" इति विधानम्‌ | यथा "सिंहो माणवकः"— माणवकः (बालकः) सिंहः नास्ति परन्तु वीरो माणवकः सिंहः इव, अतः माणवके सिंहस्य वीरलक्षणम्‌ अध्यारोपितम्‌ |</big>
१. लिख्‌ [लट्लकार-विवक्षायां, प्रथमपुरुषैकवचने; विकरणप्रत्ययस्य योजने]
 
२. लिख्‌ + श + ति ['''लशक्वतद्धिते''' इत्यनेन सूत्रेण शकारस्य इत्संज्ञा, '''तस्य लोपः''' इत्यनेन शकार-लोपः]
 
<big>यस्मिन्‌ प्रत्यये ङकारस्य इत्‌-संज्ञा अस्ति, सः प्रत्ययः ङित्‌ (यस्य ङकारः इत्‌, सः ङित्‌) | ङित्‌ प्रत्ययानां किञ्चन विशिष्टं कार्यम्‌ अस्ति | तत्‌ किं कार्यम्‌ इति सम्प्रति उच्यते; अत्र तावदेव अवगच्छतु— '''सार्वधातुकमपित्‌''' इति सूत्रेण यः प्रत्ययः अपित्‌, सः यद्यपि साक्षात्‌ ङित्‌ नास्ति, तथापि ङित्‌ इव भवति | अतः यथा ङित्‌-प्रत्ययः कार्यं करोति, तथा अपित्‌-प्रत्ययः अपि कार्यं करोतु | तच्च कार्यं किम्‌ इति इदानीं पश्याम |</big>
३. लिख्‌ + अ + ति
 
<big><br />५. '''क्क्ङिति च''' (१.१.५) [गुण-बाधकं सूत्रम्‌]</big>
 
<big>अनुवृत्ति-सहितं सूत्रम्‌— '''क्क्ङिति च इकः गुणवृद्धी न''' | यः प्रत्ययः गित्‌, कित्‌ अथवा ङित्‌ अस्ति, अपि च तस्य प्रत्ययस्य कारणात्‌ अङ्गे इकः स्थाने गुणः अथवा वृद्धिः भवति स्म, सः न भवति | गुणस्य वृद्धेः च बाधकं सूत्रं इदम्‌ | (सम्प्रति अस्माकम्‌ अवधानं गुणे, न तु वृद्धौ |)</big>
श ('अ') शित्‌ अस्ति अतः '''तिङ्‌-शित्सार्वधातुकम्‌''' इत्यनेन सूत्रेण श-प्रत्ययः सार्वधातुक-संज्ञकः अपि अस्ति | '''पुगन्तलघूपधस्य च''' इत्यनेन सूत्रेण लिख्‌-धातोः उपधायां ह्रस्व-इकारस्य गुण-प्रसक्तिः अस्ति | अतः अनेन “लेखति" इति स्यत्‌ |
 
<big><br />"क्क्ङिति" सप्तम्यन्तं हलन्तं पदम्‌ | तस्य अर्थः एवम्‌— ग्‌ च क्‌ च ङ्‌ च ते इत्‌-संज्ञक-वर्णाः यस्य सः प्रत्ययः क्क्ङित्‌ | तस्मिन्‌ इति | सप्तम्यन्तं यतः कार्यं तस्मात्‌ पूर्वं भवति स्म; तस्मात्‌ प्रत्ययात्‌ पूर्वम्‌ इकः गुणः च वृद्धिः च न भवति |</big>
 
<big><br />६. '''सार्वधातुकमपित्‌''' इत्यनेन सूत्रेण यः प्रत्ययः अपित्‌, सः ङित्‌ इव अस्ति | अतः यत्‌ कार्यं ङित्‌ प्रत्ययः करोति, तदेव कार्यं अपित्‌ प्रत्ययः अपि करोति | तुदादिगणे श-विकरणप्रत्ययः अपित्‌ अस्ति, अतः ङित्‌ इव कार्यं करोति | नाम, गुण-बाधकं-कार्यं करोति |</big>
किन्तु श-विकरणप्रत्ययः न केवलं शित्‌, अपि तु '''अपित्‌''' |
 
<big><br />७. गुणाभावे, वर्णमेलने लिख्‌ + अ + ति → लिखति इति भवति |</big>
 
<big><br />तर्हि सारांशः एवं यत्‌ यत्र विकरणप्रत्यये पकारः नास्ति‌, तत्र शकारस्य गुणार्थं प्रेरणादायिनी शक्तिः अवरुद्धा भवति | तुदादिगणे, विकरणप्रत्यये गुणार्थं प्रेरणादायकः शकारः अस्ति, किन्तु स च शकारः स्वस्य कार्यं कर्तुं न अर्हः यतः इत्‌-संज्ञक-पकारस्य अभावे गुणार्थं बाधा भवति |</big>
'''अपित्‌''' = यस्मिन्‌ इत्‌-संज्ञकः पकारः नास्ति, सः अपित्‌ इति उच्यते |
 
<ubig><bigbr /><u>पूर्णसूत्रार्थः</bigu></ubig>
[विकरणप्रत्ययः श शित्‌ अस्ति इति स्मरतु | नाम, यद्यपि शकारस्य लोपः जातः‌, तथापि शकारस्य प्रभावः अस्ति एव यतः लोपः इत्युक्ते अदृश्यः, न तु अपगतः | परन्तु तुदादिगणे, विकरणप्रत्ययस्य पकारः नासीत्‌ एव | पकार-लोपः इति न; पकारः नास्ति एव | अतः श-विकरणप्रत्ययः अपित्‌ इति उच्यते |]  
 
<big><br />'''सार्वधातुकमपित्‌''' (१.२.४) = सार्वधातुकं यदपित्‌ तद्‌ ङिद्वत्‌ भवति | सार्वधातुकम्‌ प्रथमान्तम्‌, अपित्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''गाङ्‌कुटादिभ्योऽञ्णिन्ङित्‌''' (१.२.१) इत्यस्मात्‌ '''ङित्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''सार्वधातुकम्‌ अपित्‌ ङित्''' |</big>
 
<big><br />'''क्क्ङिति च''' (१.१.५) = यः प्रत्ययः गित्‌, कित्‌ अथवा ङित्‌ अस्ति, अपि च तं प्रत्ययं निमित्तीकृत्य इकः स्थाने गुणः अथवा वृद्धिः भवति स्म, सः (गुणः वृद्धिः) न भवति | ग्‌ च क्‌ च ङ्‌ च तेषाम्‌ इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्‌, तस्मिन्‌ परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्‌-स्थाने ककारः '''खरि च''' इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''इको गुणवृद्धी''' (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; '''न धातुलोप आर्धधातुके''' (१.१.४) इत्यस्मात्‌ '''न''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''क्क्ङिति च इकः गुणवृद्धी न''' |</big>
४. '''सार्वधातुकमपित्‌''' (१.२.४) [अपित्‌ = ङित्‌]
 
<big><br />पाणिनीयसूत्राणि षड्‌विधा—</big>
अनुवृत्ति-सहितं सूत्रम्‌— '''सार्वधातुकम्‌ अपित्‌ ङित्''' | अर्थः एवम्‌— अपित्‌ सार्वधातुकम्‌ ङित्‌ इव अस्ति | अयम्‌ "अतिदेशः" इत्युच्यते | अतिदेशः नाम यस्य स्वभावः तथा नास्ति, सः "तथा भवतु" इति विधानम्‌ | यथा "सिंहो माणवकः"— माणवकः (बालकः) सिंहः नास्ति परन्तु वीरो माणवकः सिंहः इव, अतः माणवके सिंहस्य वीरलक्षणम्‌ अध्यारोपितम्‌ |
 
<big>संज्ञा च परिभाषा च विधिर्नियम एव च |</big>
यस्मिन्‌ प्रत्यये ङकारस्य इत्‌-संज्ञा अस्ति, सः प्रत्ययः ङित्‌ (यस्य ङकारः इत्‌, सः ङित्‌) | ङित्‌ प्रत्ययानां किञ्चन विशिष्टं कार्यम्‌ अस्ति | तत्‌ किं कार्यम्‌ इति सम्प्रति उच्यते; अत्र तावदेव अवगच्छतु— '''सार्वधातुकमपित्‌''' इति सूत्रेण यः प्रत्ययः अपित्‌, सः यद्यपि साक्षात्‌ ङित्‌ नास्ति, तथापि ङित्‌ इव भवति | अतः यथा ङित्‌-प्रत्ययः कार्यं करोति, तथा अपित्‌-प्रत्ययः अपि कार्यं करोतु | तच्च कार्यं किम्‌ इति इदानीं पश्याम |
 
<big>अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम्‌ |</big>
 
५.<big><br />'''क्क्ङिति च''' (१.१.५) [गुण-बाधकंनिषेधकं सूत्रम्‌]; नाम अनेन कार्यं निषिध्यते | निषेधकं सूत्रं विधिसूत्रेषु अन्तर्भवति |</big>
 
<big>'''सार्वधातुकमपित्‌''' (१.२.४) कीदृशं सूत्रम् ?</big>
अनुवृत्ति-सहितं सूत्रम्‌— '''क्क्ङिति च इकः गुणवृद्धी न''' | यः प्रत्ययः गित्‌, कित्‌ अथवा ङित्‌ अस्ति, अपि च तस्य प्रत्ययस्य कारणात्‌ अङ्गे इकः स्थाने गुणः अथवा वृद्धिः भवति स्म, सः न भवति | गुणस्य वृद्धेः च बाधकं सूत्रं इदम्‌ | (सम्प्रति अस्माकम्‌ अवधानं गुणे, न तु वृद्धौ |)
 
 
Swarup – August 2012 (Updated Oct 2014 & Dec 2015)
"क्क्ङिति" सप्तम्यन्तं हलन्तं पदम्‌ | तस्य अर्थः एवम्‌— ग्‌ च क्‌ च ङ्‌ च ते इत्‌-संज्ञक-वर्णाः यस्य सः प्रत्ययः क्क्ङित्‌ | तस्मिन्‌ इति | सप्तम्यन्तं यतः कार्यं तस्मात्‌ पूर्वं भवति स्म; तस्मात्‌ प्रत्ययात्‌ पूर्वम्‌ इकः गुणः च वृद्धिः च न भवति |
 
 
६. '''सार्वधातुकमपित्‌''' इत्यनेन सूत्रेण यः प्रत्ययः अपित्‌, सः ङित्‌ इव अस्ति | अतः यत्‌ कार्यं ङित्‌ प्रत्ययः करोति, तदेव कार्यं अपित्‌ प्रत्ययः अपि करोति | तुदादिगणे श-विकरणप्रत्ययः अपित्‌ अस्ति, अतः ङित्‌ इव कार्यं करोति | नाम, गुण-बाधकं-कार्यं करोति |
 
 
७. गुणाभावे, वर्णमेलने लिख्‌ + अ + ति → लिखति इति भवति |
 
 
तर्हि सारांशः एवं यत्‌ यत्र विकरणप्रत्यये पकारः नास्ति‌, तत्र शकारस्य गुणार्थं प्रेरणादायिनी शक्तिः अवरुद्धा भवति | तुदादिगणे, विकरणप्रत्यये गुणार्थं प्रेरणादायकः शकारः अस्ति, किन्तु स च शकारः स्वस्य कार्यं कर्तुं न अर्हः यतः इत्‌-संज्ञक-पकारस्य अभावे गुणार्थं बाधा भवति |
 
 
<u><big>पूर्णसूत्रार्थः</big></u>
 
 
'''सार्वधातुकमपित्‌''' (१.२.४) = सार्वधातुकं यदपित्‌ तद्‌ ङिद्वत्‌ भवति | सार्वधातुकम्‌ प्रथमान्तम्‌, अपित्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''गाङ्‌कुटादिभ्योऽञ्णिन्ङित्‌''' (१.२.१) इत्यस्मात्‌ '''ङित्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''सार्वधातुकम्‌ अपित्‌ ङित्''' |
 
 
'''क्क्ङिति च''' (१.१.५) = यः प्रत्ययः गित्‌, कित्‌ अथवा ङित्‌ अस्ति, अपि च तं प्रत्ययं निमित्तीकृत्य इकः स्थाने गुणः अथवा वृद्धिः भवति स्म, सः (गुणः वृद्धिः) न भवति | ग्‌ च क्‌ च ङ्‌ च तेषाम्‌ इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्‌, तस्मिन्‌ परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्‌-स्थाने ककारः '''खरि च''' इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''इको गुणवृद्धी''' (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; '''न धातुलोप आर्धधातुके''' (१.१.४) इत्यस्मात्‌ '''न''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''क्क्ङिति च इकः गुणवृद्धी न''' |
 
 
पाणिनीयसूत्राणि षड्‌विधा—
 
संज्ञा च परिभाषा च विधिर्नियम एव च |
 
अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम्‌ |
 
 
'''क्क्ङिति च''' (१.१.५) निषेधकं सूत्रम्‌; नाम अनेन कार्यं निषिध्यते | निषेधकं सूत्रं विधिसूत्रेषु अन्तर्भवति |
 
'''सार्वधातुकमपित्‌''' (१.२.४) कीदृशं सूत्रम् ?
 
Swarup – August 2012 (Updated Oct 2014 & Dec 2015)
 
 
Line 115 ⟶ 95:
Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, [[16 - जालस्थानस्य समाचारः|click here.]]
 
To join a class, or for any questions feel free to contact Swarup [<[[MailTo::Dinbandhu@sprynet.com|%7C dinbandhu@sprynet.com]]>].
teachers
812

edits