02A----dhAtugaNAH---sUtra-sahita-dRuShTiH/4---keShu-gaNeShu-guNaH-sambhavati-dhAtvaGge: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(4 intermediate revisions by 3 users not shown)
Line 1:
{{DISPLAYTITLE:4 - केषु गणेषु गुणः सम्भवति धात्वङ्गे ?}}
{| class="wikitable mw-collapsible mw-collapsed"
!ध्वनिमुद्रणम्‌
|-
|<big>१)</big> [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/16_keShu-gaNeShu-guNaH-sambhavati-dhAtvange_2015-12-30.mp3 keShu-gaNeShu-guNaH-sambhavati-dhAtvange_2015-12-30]
|}
 
Line 31 ⟶ 32:
 
<big>४. विकरणप्रत्ययाः धातोः परे सन्ति, अतः सर्वे विकरणप्रत्ययाः सार्वधातुकसंज्ञकाः अथवा आर्धधातुकसंज्ञकाः |</big>
 
 
 
Line 95:
 
<big>भवति-भवतः-भवन्ति इत्येषु रूपेषु -ति, -तः, -अन्ति इति तिङ्‌प्रत्ययाः इत्युक्तम्‌ | तेषां प्रत्ययानां मूलरूपाणि एवम्‌— तिप्‌, तस्‌, झि | तिप्‌ इत्यस्मिन्‌ पकार‌स्य इत्‌-संज्ञां कृत्वा लोपं कृत्वा 'ति' इति शेषः | तथा अन्येषामपि तिङ्‌-प्रत्ययानाम्‌ अनुबन्ध-लोपानन्तरं सिद्ध-रूपाणि सन्ति |</big>
 
 
 
<big>एवं च मूल-परस्मैपदिधातूनां तिङ्‌ प्रत्ययाः—</big>
 
 
{|
Line 119 ⟶ 122:
|<big>मस्‌</big>
|}
 
 
 
<big>एते सर्वे तिङः, अतः '''तिङ्‌शित्‌ सार्वधातुकम्‌''' (३.४.११३) इत्यनेन सूत्रेण सार्वधातुकसंज्ञकाः | एकवचने तिप्‌, सिप्‌, मिप्‌ इत्येते प्रत्ययाः पितः‌, अतः तत्र गुणः विहितः | द्विवचने बहुवचने च तिङ्‌प्रत्ययः सर्वत्र अपित्‌ इति कारणतः '''सार्वधातुकमपित्''', '''क्क्ङिति च‌''' इत्याभ्यां सूत्राभ्याम्‌ अङ्गे गुणः नार्हः |</big>
 
 
 
Line 164 ⟶ 170:
<big><br />
९. अभ्यासः | एषां धातूनां लट्‌-लकारस्य प्रथमपुरुषैकवचनान्तं रूपंं निर्मातु | गुणकार्यं भवति चेत्‌, केन सूत्रेण; सन्धिकार्यं भवति चेत्‌, केन सूत्रेण इति वक्तव्यम्‌ |</big>
 
 
{|
page_and_link_managers, Administrators
5,097

edits