02A----dhAtugaNAH---sUtra-sahita-dRuShTiH/4---keShu-gaNeShu-guNaH-sambhavati-dhAtvaGge: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 13:
 
<big><br />२. सूत्रद्वयेन एव गुणः सिद्धः इति पूर्वमेव ज्ञातम्‌ अस्माभिः— '''सार्वधातुकार्धधातुकयोः''', '''पुगन्तलघूपधस्य च''' इति | अनुवृत्ति-सहितसूत्रे द्वयोः अपि 'सार्वधातुकार्धधातुकयोः' इति पदम्‌ आगच्छति |</big>
 
 
 
Line 21 ⟶ 22:
 
<big>तर्हि द्वयोः सूत्रयोः 'सार्वधातुकार्धधातुकयोः' इति पदं भवति | नाम अङ्गम्‌ इगन्तं चेदपि, अङ्गस्य उपधायां ह्रस्व-इक्‌-वर्णः चेदपि गुणः तदा सम्भवति यदा सार्वधातुकप्रत्ययः वा आर्धधातुकप्रत्ययः वा परे अस्ति | अतः सार्वधातुकसंज्ञा आर्धधातुकसंज्ञा इति संज्ञाद्वयं सम्यक्तया अवगन्तव्यम्‌ | इदं संज्ञाद्वयं सम्प्रति पश्याम |</big>
 
 
 
 
Line 57 ⟶ 60:
 
<big>१०. चुरादिगणे शप्‌</big>
 
 
 
<big><br />अधुना, प्रत्येकं विकरणप्रत्ययः कीदृशः इति परिशीलयाम |</big>
 
 
 
Line 69 ⟶ 74:
 
<big><br />५. <u>उत्तरम्‌</u></big>
 
 
 
Line 74 ⟶ 80:
 
<big>आर्धधातुक-संज्ञक-विकरणप्रत्ययाः = उ</big>
 
 
 
Line 83 ⟶ 90:
 
<big>आर्धधातुक-विकरणप्रत्ययाः के ? केवलम्‌ उ | स च कस्य गणस्य विकरणप्रत्ययः ? तनादिगणस्य | '''सार्वधातुकार्धधातुकयोः''' इत्यनेन सूत्रेण यत्र आर्धधातुकप्रत्ययः अस्ति, तत्र गुणः विहितः | अत्रापि '''क्क्ङिति च''' (१.१.५) इत्यनेन गित्त्वात्‌, कित्त्वात्‌, ङित्त्वात्‌ च गुणकार्यं बाध्यते; अतः गित्‌, कित्‌, ङित्‌ च नास्ति चेत्‌ बाधा नास्ति | आर्धधातुकप्रत्ययस्य प्रसङ्गे '''सार्वधातुकमपित्‌''' (१.२.४) इति सूत्रस्य प्रसङ्गः नास्त्येव, अतः अपित्त्वात्‌ न बाधा | तनादिगणे उ इति विकरणप्रत्ययः; गित्‌, कित्‌, ङित्‌ च नास्ति अतः अत्रापि गुणः अर्हः | यथा— कृ + उ → '''कर्‌''' + उ → करु → करु + ति → करोति |</big>
 
 
 
<big><br />७. तर्हि भ्वादौ, तनादौ, चुरादौ च धात्वङ्गे गुणः अर्हः | दिवादिगणे, स्वादिगणे, तुदादिगणे, रुधादिगणे, क्र्यादिगणे च धात्वङ्गे गुणकार्यस्य प्रसक्तिः आसीत्‌, किन्तु अपित्त्वात्‌ बाधितम्‌ |</big>
 
 
 
Line 120 ⟶ 129:
|<big>मस्‌</big>
|}
 
 
 
<big> </big>
 
<big>एते सर्वे तिङः, अतः '''तिङ्‌शित्‌ सार्वधातुकम्‌''' (३.४.११३) इत्यनेन सूत्रेण सार्वधातुकसंज्ञकाः | एकवचने तिप्‌, सिप्‌, मिप्‌ इत्येते प्रत्ययाः पितः‌, अतः तत्र गुणः विहितः | द्विवचने बहुवचने च तिङ्‌प्रत्ययः सर्वत्र अपित्‌ इति कारणतः '''सार्वधातुकमपित्''', '''क्क्ङिति च‌''' इत्याभ्यां सूत्राभ्याम्‌ अङ्गे गुणः नार्हः |</big>
 
 
 
Line 132 ⟶ 143:
 
<big>विस्तरेण प्रदर्श्यते चेत्—</big>
 
 
 
Line 139 ⟶ 151:
 
<big>तथैव अदादिगणे रुद्‌-धातुः, रुद्‌ + तिप्‌, '''पुगन्तलघूपधस्य च''' इत्यनेन सूत्रेण एकवचने उपधायाम्‌ इकः गुणः, रोदिति इति सिद्धम्‌ | किन्तु द्विवचने तस्‌ इति तिङ्‌-प्रत्ययः अपित्‌ अतः गुण-निषेधः, रुद्‌ + तः → रुदितः इति रूपम्‌ | जुहोत्यादिगणे अपि तथा— हु-धातोः द्वित्वं कृत्वा जुहु इति अङ्गं; जुहु + ति → गुणकार्यं → जुहोति इति रूपं निष्पन्नम्‌ | परन्तु द्विवचने जुहु + तस्‌ → जुहुतः; अपित्त्वात्‌ गुणाभावः |</big>
 
 
 
Line 156 ⟶ 169:
 
<big>चुरादिगणः</big>
 
 
 
Line 176 ⟶ 190:
|<big>-</big>
|<big>ध्रु, नख्‌, चुप्‌, क्षि, पिठ्‌, कुच्‌, श्रि, गै, तॄ</big>
 
|-
|<big><u>अदादौ</u></big>
page_and_link_managers, Administrators
5,097

edits