02A----dhAtugaNAH---sUtra-sahita-dRuShTiH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(3 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE:धातुगणाः - सूत्रसहित-दृष्टिः}}
<big>एतावता धातुगणाः अधीताः, मूलयन्त्राणि अपि ज्ञातानि | तत्र पाणिनीयसूत्रं कथं पठनीयम्‌ इति बुद्धम्‌ | अतः सम्प्रति सूत्रसहितदृष्ट्या धातुगणेषु यत् गुणकार्यं प्रवर्तते, तत्‌ पुनः परिशीलनीयम्‌ | कुत्र-कुत्र गुणकार्यं भवति, कुत्र न भवति किमर्थं च, इत्येतत्‌ सर्वं चिन्तनीयम्‌ | अग्रिमेषु चतुर्षु पाठेषु सूत्राणां द्वारा गुणपरिचयः इतोऽपि गभीरः | क्रमेण इमे चत्वारः पाठाः पठ्यन्ताम्‌ —</big>
{| class="wikitable"
 
|<big>१)०१ [[02A----dhAtugaNAH---sUtra-sahita-dRuShTiH/1---guNaH---sUtrasahitA-dRuShTiH|गुणः, सूत्रसहिता दृष्टिः]]</big>
|-
 
|<big>२)०२ [[02A----dhAtugaNAH---sUtra-sahita-dRuShTiH/2---upadhAyAm-api-guNaH---sUtrasahitA-dRuShTiH|उपधायाम्‌‌‌ अपि गुणः - सूत्रसहिता दृष्टिः]]</big>
|-
 
|<big>३)०३ [[02A----dhAtugaNAH---sUtra-sahita-dRuShTiH/3 - तुदादिगणे न गुणः--tudAdigaNe-na-guNaH|तुदादिगणे न गुणः]]</big>
|-
 
|<big>४)०४ [[02A----dhAtugaNAH---sUtra-sahita-dRuShTiH/4 - केषु गणेषु गुणः सम्भवति धात्वङ्गे ?--keShu-gaNeShu-guNaH-sambhavati-dhAtvaGge|केषु गणेषु गुणः सम्भवति धात्वङ्गे ?]]</big>
|}
 
 
 
 
 
Subpages (5): <u>[[02A----dhAtugaNAH---sUtra-sahita-dRuShTiH/1---guNaH---sUtrasahitA-dRuShTiH|1 - गुणः, सूत्रसहिता दृष्टिः]]</u> <u>[[02A----dhAtugaNAH---sUtra-sahita-dRuShTiH/2---upadhAyAm-api-guNaH---sUtrasahitA-dRuShTiH|2 - उपधायाम्‌‌‌ अपि गुणः - सूत्रसहिता दृष्टिः]]</u> [[3 - तुदादिगणे न गुणः|<u>3 - तुदादिगणे न गुणः</u>]] [[3a - गुणकार्यस्य अभ्यासः|<u>3a - गुणकार्यस्य अभ्यासः</u>]] [[4 - केषु गणेषु गुणः सम्भवति धात्वङ्गे ?|<u>4 - केषु गणेषु गुणः सम्भवति धात्वङ्गे ?</u>]]
teachers
810

edits