02A----dhAtugaNAH---sUtra-sahita-dRuShTiH: Difference between revisions

Font size
No edit summary
(Font size)
Line 1:
<big>एतावता धातुगणाः अधीताः, मूलयन्त्राणि अपि ज्ञातानि | तत्र पाणिनीयसूत्रं कथं पठनीयम्‌ इति बुद्धम्‌ | अतः सम्प्रति सूत्रसहितदृष्ट्या धातुगणेषु यत् गुणकार्यं प्रवर्तते, तत्‌ पुनः परिशीलनीयम्‌ | कुत्र-कुत्र गुणकार्यं भवति, कुत्र न भवति किमर्थं च, इत्येतत्‌ सर्वं चिन्तनीयम्‌ | अग्रिमेषु चतुर्षु पाठेषु सूत्राणां द्वारा गुणपरिचयः इतोऽपि गभीरः | क्रमेण इमे चत्वारः पाठाः पठ्यन्ताम्‌ —</big>
 
<big>१) [[1 - गुणः, सूत्रसहिता दृष्टिः|गुणः, सूत्रसहिता दृष्टिः]]</big>
 
<big>२) [[2 - उपधायाम्‌‌‌ अपि गुणः - सूत्रसहिता दृष्टिः|उपधायाम्‌‌‌ अपि गुणः - सूत्रसहिता दृष्टिः]]</big>
 
<big>३) [[3 - तुदादिगणे न गुणः|तुदादिगणे न गुणः]]</big>
 
<big>४) [[4 - केषु गणेषु गुणः सम्भवति धात्वङ्गे ?|केषु गणेषु गुणः सम्भवति धात्वङ्गे ?]]</big>
 
४) [[4 - केषु गणेषु गुणः सम्भवति धात्वङ्गे ?|केषु गणेषु गुणः सम्भवति धात्वङ्गे ?]]
 
 
teachers
810

edits