03---dhaatuvijjaanam/1---dhaatuvijjaanam: Difference between revisions

m
Protected "1 - धातुविज्ञानम्‌ - १" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
No edit summary
m (Protected "1 - धातुविज्ञानम्‌ - १" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(8 intermediate revisions by 3 users not shown)
Line 1:
{{DISPLAYTITLE:1 - धातुविज्ञानम्‌ - १}}
{| class="wikitable mw-collapsible mw-collapsed"
!<big>'''ध्वनिमुद्रणम्‌'''</big>
|-
|१) [https://archive.org/download/Samskrita-Vyakaranam-2012-13_Paniniiya-Study-1-Sarvadhatukaprakaranam/12_dhAtuvigyAnam-1_2013-04-22.mp3 dhAtuvigyAnam-1_2013-04-22]
|}
 
Line 26 ⟶ 27:
 
<big><br /><u>'''इत्संज्ञाप्रकरणम्‌'''</u></big>
 
 
 
<big>चत्वारि सूत्राणि, उपदेशावस्थायां, सर्वेषु रूपेषु (धातुषु, प्रत्ययेषु, आदेशेषु, आगमेषु)—</big>
Line 36 ⟶ 39:
 
<big><br />४. '''आदिर्ञिटुडवः''' (१.३.५) = उपदेशस्य आदौ ञि, टु, डु इति त्रिषु एकः वर्णसमूहः अस्ति चेत्‌, तस्य इत्‌-संज्ञा भवति | ञि, टु, डु एते निबन्धाः धातुषु एव भवन्ति अतः इदं सूत्रं वस्तुतः धातूनां कृते | ञिः च, टुः च, डुः च, तेषाम्‌‍ इतरेतरद्वन्द्वः ञिटुडु, बहुवचने ञिटुडवः (गुरु-शब्दः इव) | आदिः प्रथमान्तं‌, ञिटुडवः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | आदिः इति इत्‌ इति च बहुत्वे एकवचनम्‌ | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे धातोः आदयः''' '''ञिटुडवः इतः''' |</big>
 
 
 
 
<big>'''*इँर इत्संज्ञा वाच्या''' ['''नेटि''' (७.२.४) इति सूत्रस्य अन्तर्गतम्‌] एकं वार्त्तिकम्‌ =धातोः 'इँर्' इत्यस्य शब्दसमुदायस्य इत्‌-संज्ञा भवति | छिदिँर् इत्यादिषु धातुषु इरः इत्संज्ञा भवति.| भिदिँर्‌ → भिद्‌, छिदिँर्‌ → छिद्‌, दृशिँर् → दृश्‌, णिजिँर् → णिज्‌, युजिँर् → युज्, ईशुचिँर्‌ → शुच्‌ | धेयं यत्‌ इँकारस्य रेफस्य च भिन्नरीत्या इत्संज्ञा न करणीया |</big>
 
 
<big><br /></big>
 
<big>त्रीणि सूत्राणि, उपदेशावस्थायां, प्रत्ययेषु एव—</big>
 
 
<big><br />१. '''षः प्रत्ययस्य''' (१.३.६) = प्रत्ययस्य आदौ षकारः अस्ति चेत्‌, तस्य इत्‌-संज्ञा भवति | षः प्रथमान्तं, प्रत्ययस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे प्रत्ययस्य आदिः षः इत्''' |</big>
Line 50 ⟶ 58:
 
<big><br /><u>'''इत्‌-लोप-विधिः'''</u></big>
 
 
 
<big>एकवारं यदा कस्यचित्‌ वर्णस्य वर्णसमूहस्य च इत्‌-संज्ञा भवति, तदा '''तस्य लोपः''' इति सूत्रेण, तस्य लोपो भवति |</big>
 
 
<big><br />'''तस्य लोपः''' (१.३.९) = इत्‌-संज्ञकस्य वर्णस्य लोपो भवति | तस्य षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ |</big>
Line 58 ⟶ 69:
 
<big><br />'''<u>अनुवृत्तिः</u>'''</big>
 
 
 
<big>एतेषाम्‌ अनुवृत्ति-क्रमः सुलभः |</big>
Line 64 ⟶ 77:
 
<big><br />'''हलन्त्यम्‌''' (१.३.३) इत्यस्मिन्‌ सूत्रे '''उपदेशेऽजनुनासिक इत्''' इत्यस्मात्‌ सूत्रात्‌ "उपदेशे", “इत्‌" इत्यनयोः अनुवृत्तिः | अतः "'''उपदेशे''' अन्त्यं हल्‌ '''इत्‌'''” इति वाक्यम्‌ |</big>
 
 
<big><br />'''न विभक्तौ तुस्माः''' (१.३.४) इत्यस्मिन्‌ '''उपदेशेऽजनुनासिक इत्''' इत्यस्मात्‌ "उपदेशे", “इत्‌" इत्यनयोः अनुवृत्तिः | '''हलन्त्यम्‌''' इत्यस्मात्‌ "हल्‌", “अन्त्यम्‌" इत्यनयोः अनुवृत्तिः | अतः "'''उपदेशे''' विभक्तौ '''अन्त्याः हलः''' तुस्माः न '''इतः'''" इति वाक्यम्‌ |</big>
 
<big><br />'''आदिर्ञिटुडवः''' (१.३.५) इत्यस्मिन्‌ '''उपदेशेऽजनुनासिक इत्''' इत्यस्मात्‌ सूत्रात्‌ "उपदेशे", “इत्‌" इत्यनयोः अनुवृत्तिः; '''भूवादयो धातवः''' (१.३.१) इत्यस्मात्‌ "धातोः" इत्यस्य अनुवृत्तिः (वचनपरिणामं विभक्तिपरिणामं च कृत्वा) | अतः "'''उपदेशे धातोः''' आदयः ञिटुडवः '''इतः'''” इति वाक्यम्‌ |</big>
 
 
<big><br />'''षः प्रत्ययस्य''' (१.३.६) इत्यस्मिन्‌ '''आदिर्ञिटुडवः''' इत्यस्मात्‌ "आदिः”, '''उपदेशेऽजनुनासिक इत्''' इत्यस्मात्‌ "उपदेशे", “इत्‌", अतः "'''उपदेशे''' प्रत्ययस्य '''आदिः''' षः '''इत्'''" इति वाक्यम्‌ |</big>
 
<big><br />'''चुटू''' (१.३.७) इत्यस्मिन्‌ '''षः प्रत्ययस्य''' इत्यस्मात्‌ "प्रत्ययस्य", '''आदिर्ञिटुडवः''' इत्यस्मात्‌ "आदिः", '''उपदेशेऽजनुनासिक इत्''' इत्यस्मात्‌ "उपदेशे", "इत्‌", अतः "'''उपदेशे प्रत्ययस्य''' '''आदिः''' चुटू '''इतौ'''" इति वाक्यम्‌ |</big>
 
 
<big><br />'''लशक्वतद्धिते''' (१.३.८) इत्यस्मिन्‌ पुनः '''षः प्रत्ययस्य''' इत्यस्मात्‌ "प्रत्ययस्य", '''आदिर्ञिटुडवः''' इत्यस्मात्‌ "आदिः", '''उपदेशेऽजनुनासिक इत्''' इत्यस्मात्‌ “उपदेशे”, "इत्‌", अतः "'''उपदेशे''' '''प्रत्ययस्य''' '''आदिः''' ल, श, कु अतद्धिते '''इत्‌'''" इति वाक्यम्‌ |</big>
Line 96 ⟶ 112:
 
<big>युजिँर्</big>
 
 
 
<big>प्रत्ययाः—</big>
Line 145 ⟶ 163:
<big><br />अवधेयम्‌— यत्र प्रत्ययाः समानाः दृश्यन्ते, अनुबन्धैः ते भिद्यन्ते |</big>
 
Swarup – April 2013 (Updated Sept 2016)
 
= <small>परिशिष्टम्‌</small> =
<big>अत्र वंशी सुधा भगिनी अतीव सुन्दररीत्या, सूत्रसहितदृष्ट्या इत्संज्ञाप्रकरणं चित्रत्वेन निरूपितवती—</big>
 
'''[https://static.miraheze.org/samskritavyakaranamwiki/c/cc/%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%B5%E0%A4%BF%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A4%AE%E0%A5%8D%E2%80%8C_-_%E0%A5%A7.pdf <big>धातुविज्ञानम्‌ - १.pdf</big>]'''
 
 
Swarup – April 2013 (Updated Sept 2016)
[[File:इत्-संज्ञा-प्रकरणम्.jpg|border|center|950x950px]]
 
 
= <smallbig><u>परिशिष्टम्‌</smallu></big> =
 
 
<big>अत्र वंशी सुधा भगिनी अतीव सुन्दररीत्या, सूत्रसहितदृष्ट्या इत्संज्ञाप्रकरणं चित्रत्वेन निरूपितवती—</big>
 
धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.
 
Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, [[16 - जालस्थानस्य समाचारः|click here.]]
 
To join a class, or for any questions feel free to contact Swarup [<[[Mailto:dinbandhu@sprynet.com%7C dinbandhu@sprynet.com]]>].
 
 
[[File:इत्-संज्ञा-प्रकरणम्.jpg|border|center|950x950px666x666px]]
[https://docs.google.com/viewer?a=v&pid=sites&srcid=ZGVmYXVsdGRvbWFpbnxzYW1za3JpdGF2eWFrYXJhbmFtfGd4Ojc1NTM5MzI1NTE5NzJkM2Y <big>'''File:धातुविज्ञानम्‌ - १.pdf'''</big>]