03---dhaatuvijjaanam: Difference between revisions

m
Protected "03 - धातुविज्ञानम्‌" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
No edit summary
m (Protected "03 - धातुविज्ञानम्‌" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(9 intermediate revisions by 4 users not shown)
Line 1:
{{DISPLAYTITLE:03 - धातुविज्ञानम्‌}}
<big>धातुविज्ञाने भवतः स्वागतम्‌ !</big>
 
Line 4 ⟶ 5:
 
<big><br />
अस्मिन्‌ जालस्थले, आरम्भे अयं धातुविज्ञानपाठः दीयते यतः क्रियापदस्य (तिङन्तपदस्य) निर्माणार्थं प्रथमं कार्यं निरनुबन्धधातु-सिद्धिः | निरनुबन्धधातुः अस्ति चेदेव प्रक्रियाम्‌ आरब्धुं शक्यम्‌ | तथापि मम लघु अनुभवानुसारम्‌ अग्रिम-पाठेन (सार्वधातुकप्रकरणम्‌ इत्यनेन) प्रारभ्यते चेत्‌, मार्गः सुलभः | तस्य पाठस्य पञ्चमाध्यायस्य अनन्तरं पुनः अत्र आगत्य पठति चेत्‌ प्रायः इतोऽपि सौकर्यं स्यात्‌ | तावता भवतः विषय-परिचयः जातः इति कारणेन धातुविज्ञानस्य आवश्यकता, सन्दर्भः च, अवगमिष्येते | परञ्च केवलं विकल्पं वदामि | इच्छति चेत्‌, अधुनैव धातुविज्ञानं पठतु, परम्‌ अग्रे पठतु | द्वयमपि समीचीनं; सर्वे यथा इच्छा कुर्वन्तु |</big>
 
<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.</big>
 
<big>क्रमेण इमे त्रयः पाठाः पठ्यन्ताम्‌—</big>
<big>Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, [[16 - जालस्थानस्य समाचारः|click here.]]</big>
{| class="wikitable"
 
|<u><big>[https://worldsanskrit.net/wiki/03---dhaatuvijjaanam/1---dhaatuvijjaanam ०१ - धातुविज्ञानम्‌ - १]</big></u>
<big>To join a class, or for any questions feel free to contact Swarup [<[[Mailto:dinbandhu@sprynet.com|dinbandhu@sprynet.com]]>].</big>
|-
|<u><big>[https://worldsanskrit.net/wiki/03---dhaatuvijjaanam/2---dhaatuvijjaanam ०२ - धातुविज्ञानम्‌ - २]</big></u>
|-
|<u><big>[https://worldsanskrit.net/wiki/03---dhaatuvijjaanam/3---dhaatuvijjaanam ०३ - धातुविज्ञानम्‌ - ३ (धातूनां स्वरविज्ञानम्‌ – पदव्यवस्था इड्‌व्यवस्था च)]</big></u>
|}