03---dhaatuvijjaanam: Difference between revisions

m
Protected "03 - धातुविज्ञानम्‌" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
(<please replace this with content from corresponding Google Sites page> नवीन पृष्ठं निर्मीत अस्ती)
 
m (Protected "03 - धातुविज्ञानम्‌" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(11 intermediate revisions by 4 users not shown)
Line 1:
{{DISPLAYTITLE:03 - धातुविज्ञानम्‌}}
<please replace this with content from corresponding Google Sites page>
<big>धातुविज्ञाने भवतः स्वागतम्‌ !</big>
 
<big>अनेन मातुः पाठः प्रारभ्यते | गुरुकुलस्य वर्गे सर्वप्रथमं माता अष्टाध्यायी इति ग्रन्थस्य परिचयं दत्ततवती | तस्याः दृष्टिः अद्भुता यतोहि अयं पूर्णग्रन्थः स्वमनसि एव वर्तते | अतः यदा मातुः मुखात्‌ परिचयः दीयते, तदा अयं परिचयः सामान्यः न ! एकं सर्वेक्षणमेव | ग्रन्थस्य परिचयानन्तरं धातुविज्ञान-विषयः आयाति | मातुः वर्गे यत्‌ पाठितं अस्मिन्‌ विषये, तस्य सारांशः अत्र दीयते | यत्‌ किमपि लिखितम्‌ अत्र, तत्‌ सर्वं मातुः वर्गे एव अधीतं; किन्तु कोऽपि दोषः प्राप्यते चेत्‌, सः दोषः ममैव |</big>
 
<big><br />
अस्मिन्‌ जालस्थले, आरम्भे अयं धातुविज्ञानपाठः दीयते यतः क्रियापदस्य (तिङन्तपदस्य) निर्माणार्थं प्रथमं कार्यं निरनुबन्धधातु-सिद्धिः | निरनुबन्धधातुः अस्ति चेदेव प्रक्रियाम्‌ आरब्धुं शक्यम्‌ | तथापि मम लघु अनुभवानुसारम्‌ अग्रिम-पाठेन (सार्वधातुकप्रकरणम्‌ इत्यनेन) प्रारभ्यते चेत्‌, मार्गः सुलभः | तस्य पाठस्य पञ्चमाध्यायस्य अनन्तरं पुनः अत्र आगत्य पठति चेत्‌ प्रायः इतोऽपि सौकर्यं स्यात्‌ | तावता भवतः विषय-परिचयः जातः इति कारणेन धातुविज्ञानस्य आवश्यकता, सन्दर्भः च, अवगमिष्येते | परञ्च केवलं विकल्पं वदामि | इच्छति चेत्‌, अधुनैव धातुविज्ञानं पठतु, परम्‌ अग्रे पठतु | द्वयमपि समीचीनं; सर्वे यथा इच्छा कुर्वन्तु</big>
 
 
<big>क्रमेण इमे त्रयः पाठाः पठ्यन्ताम्‌—</big>
{| class="wikitable"
|<u><big>[https://worldsanskrit.net/wiki/03---dhaatuvijjaanam/1---dhaatuvijjaanam ०१ - धातुविज्ञानम्‌ - १]</big></u>
|-
|<u><big>[https://worldsanskrit.net/wiki/03---dhaatuvijjaanam/2---dhaatuvijjaanam ०२ - धातुविज्ञानम्‌ - २]</big></u>
|-
|<u><big>[https://worldsanskrit.net/wiki/03---dhaatuvijjaanam/3---dhaatuvijjaanam ०३ - धातुविज्ञानम्‌ - ३ (धातूनां स्वरविज्ञानम्‌ – पदव्यवस्था इड्‌व्यवस्था च)]</big></u>
|}