03---dhaatuvijjaanam: Difference between revisions

no edit summary
(<please replace this with content from corresponding Google Sites page> नवीन पृष्ठं निर्मीत अस्ती)
 
No edit summary
Line 1:
धातुविज्ञाने भवतः स्वागतम्‌ !
<please replace this with content from corresponding Google Sites page>
 
अनेन मातुः पाठः प्रारभ्यते | गुरुकुलस्य वर्गे सर्वप्रथमं माता अष्टाध्यायी इति ग्रन्थस्य परिचयं दत्ततवती | तस्याः दृष्टिः अद्भुता यतोहि अयं पूर्णग्रन्थः स्वमनसि एव वर्तते | अतः यदा मातुः मुखात्‌ परिचयः दीयते, तदा अयं परिचयः सामान्यः न ! एकं सर्वेक्षणमेव | ग्रन्थस्य परिचयानन्तरं धातुविज्ञान-विषयः आयाति | मातुः वर्गे यत्‌ पाठितं अस्मिन्‌ विषये, तस्य सारांशः अत्र दीयते | यत्‌ किमपि लिखितम्‌ अत्र, तत्‌ सर्वं मातुः वर्गे एव अधीतं; किन्तु कोऽपि दोषः प्राप्यते चेत्‌, सः दोषः ममैव |
 
 
अस्मिन्‌ जालस्थले, आरम्भे अयं धातुविज्ञानपाठः दीयते यतः क्रियापदस्य (तिङन्तपदस्य) निर्माणार्थं प्रथमं कार्यं निरनुबन्धधातु-सिद्धिः | निरनुबन्धधातुः अस्ति चेदेव प्रक्रियाम्‌ आरब्धुं शक्यम्‌ | तथापि मम लघु अनुभवानुसारम्‌ अग्रिम-पाठेन (सार्वधातुकप्रकरणम्‌ इत्यनेन) प्रारभ्यते चेत्‌, मार्गः सुलभः | तस्य पाठस्य पञ्चमाध्यायस्य अनन्तरं पुनः अत्र आगत्य पठति चेत्‌ प्रायः इतोऽपि सौकर्यं स्यात्‌ | तावता भवतः विषय-परिचयः जातः इति कारणेन धातुविज्ञानस्य आवश्यकता, सन्दर्भः च, अवगमिष्येते | परञ्च केवलं विकल्पं वदामि | इच्छति चेत्‌, अधुनैव धातुविज्ञानं पठतु, परम्‌ अग्रे पठतु | द्वयमपि समीचीनं; सर्वे यथा इच्छा कुर्वन्तु |
 
धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.
 
Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, [[16 - जालस्थानस्य समाचारः|click here.]]
 
To join a class, or for any questions feel free to contact Swarup [<[[Mailto:dinbandhu@sprynet.com|dinbandhu@sprynet.com]]>].
teachers
810

edits