03---dhaatuvijjaanam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 4:
 
<big><br />
अस्मिन्‌ जालस्थले, आरम्भे अयं धातुविज्ञानपाठः दीयते यतः क्रियापदस्य (तिङन्तपदस्य) निर्माणार्थं प्रथमं कार्यं निरनुबन्धधातु-सिद्धिः | निरनुबन्धधातुः अस्ति चेदेव प्रक्रियाम्‌ आरब्धुं शक्यम्‌ | तथापि मम लघु अनुभवानुसारम्‌ अग्रिम-पाठेन (सार्वधातुकप्रकरणम्‌ इत्यनेन) प्रारभ्यते चेत्‌, मार्गः सुलभः | तस्य पाठस्य पञ्चमाध्यायस्य अनन्तरं पुनः अत्र आगत्य पठति चेत्‌ प्रायः इतोऽपि सौकर्यं स्यात्‌ | तावता भवतः विषय-परिचयः जातः इति कारणेन धातुविज्ञानस्य आवश्यकता, सन्दर्भः च, अवगमिष्येते | परञ्च केवलं विकल्पं वदामि | इच्छति चेत्‌, अधुनैव धातुविज्ञानं पठतु, परम्‌ अग्रे पठतु | द्वयमपि समीचीनं; सर्वे यथा इच्छा कुर्वन्तु |</big>
 
 
<big>----</big>
 
<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.</big>
teachers
810

edits