04---aShTAdhyAyI-paricayaH/01---sArvadhAtukalakArAH-ArdhadhAtukalakArAH-ca: Difference between revisions

no edit summary
(Added new pdf link)
No edit summary
 
(13 intermediate revisions by 5 users not shown)
Line 1:
{{DISPLAYTITLE:01 - सार्वधातुकलकाराः आर्धधातुकलकाराः च}}
<big>ध्वनिमुद्रणानि -</big>
{| class="wikitable mw-collapsible mw-collapsed"
 
!<big>'''ध्वनिमुद्रणानि -'''</big>
<big><br />
|-
|'''<big>2016 वर्गः</big>'''
 
|-
|<big>१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/26_sArvadhAtuka-prakaraNam--paricayaH_2016-05-15.mp3 sArvadhAtuka-prakaraNam--paricayaH_2016-05-15]</big>
 
|-
|<big>२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/27_sArvadhAtuka-ArdhadhAthuka-ca-lakArAH_2016-05-18.mp3 sArvadhAtuka-ArdhadhAthuka-ca-lakArAH_2016-05-18]</big>
 
|-
<big><br />
|<big>'''2014 वर्गः'''</big>
|-
 
|<big>१) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/16_sArvadhAtukaprakaraNasya_paricayaH_2014-12-16.mp3 sArvadhAtukaprakaraNasya_paricayaH_2014-12-16]</big>
|-
 
|<big>२) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/17_sArvadhAtukaprakaraNasya_paricayaH_II_2014-12-23.mp3 sArvadhAtukaprakaraNasya_paricayaH_II_2014-12-23]</big>
|}<big><br />
 
<big><br />
यत्र सार्वधातुकलकाराणाम्‌ आर्धधातुकलकाराणां च विषयः उदेति, केचन पारिभाषिकशब्दाः अवगन्तव्याः |</big>
 
<big><br />
१. सार्वधातुकलकाराः = लट्‌, लोट्‌, लङ्‌, विधिलिङ्‌ च | (किमर्थमिति अधः उच्यते |)</big>
 
 
<big>२. सार्वधातुकलकारेषु प्रत्येकं क्रियापदस्य अंशत्रयं वर्तते-- धातुः + विकरणप्रत्ययः + तिङ्‌प्रत्ययः | यथा भू + शप्‌ + ति |</big>
 
 
<big>३. विकरणं नाम किम्‌ इति तु वयं जानीमः एव; प्रथमपाठे (धातुगण-परिचये) विस्तरेण चर्चितम्‌ | तिङ्प्रत्ययः कः इत्यपि प्रायः एतावता किञ्चित्‌ ज्ञातम्‌; अस्मिन्‌ पाठे बहु किमपि वक्ष्यते | भू + शप्‌ + ति इत्यस्मिन्‌ ति "तिङ्‌"-प्रत्ययः इति | सर्वेषां‍ तिङ्प्रत्ययानां मूलरूपाम्‌मूलरूपम्‌ अस्ति |</big>
 
<font size="4"><font face="Lohit Devanagari"><span lang="hi-IN"><big><br /><br /></big></span></font></font>
 
<big><u>परस्मैपदिधातूनां मूल-तिङ्‌प्रत्ययाः</u></big>
 
<big>तिप्‌    तस्‌    झि</big>
Line 37 ⟶ 38:
<font size="4"><font face="Lohit Devanagari"><span lang="hi-IN"><big><br /><br /></big></span></font></font>
 
<big><u>आत्मनेपदिधातूनां मूल-तिङ्‌प्रत्ययाः</u></big>
 
<big>त     आताम्    झ</big>
Line 48 ⟶ 49:
 
<big>अत्र प्रथमप्रत्ययः तिप्‌ अस्ति अतः सामूहिकरूपेण एते प्रत्ययाः तिबादयः इति उच्यन्ते | अपि च आत्मनेपदे अन्तिमप्रत्ययः महिङ्‌ अतः तिप्‌ इत्यस्मात्‌ आरभ्य महिङ्‌ पर्यन्तं, '''ति'''प्‌-तः महि'''ङ्'''-अन्त्यः‌, आहत्य '''तिङ्'''‌ इत्येषां प्रत्ययानां नाम |</big>
 
 
<big>क्रियापदानाम्‌ अन्तिमभागः तिङ्‌प्रत्ययः एव, अतः क्रियापदं तिङन्तपदम्‌ इति उच्यते |</big>
Line 68 ⟶ 70:
<font size="4"><font face="Lohit Devanagari"><span lang="hi-IN"><big><br /><br /></big></span></font></font>
 
<big><u>प्रथमगणसमूहः</u> = भ्वादिगणः, दिवादिगणः, तुदादिगणः, चुरादिगणः</big>
 
<big><u>द्वितीयगणसमूहः</u> = अदादिगणः, जुहोत्यादिगणः, स्वादिगणः, रुधादिगणः, तनादिगणः, क्र्यादिगणः</big>
 
<big><br />
Line 76 ⟶ 78:
 
<big><br />
तयोः भेदः कः ? क्रियापदस्य निर्माण-क्रमे सर्वप्रथमम्‌ अस्माकं विवक्षानुगुणम्‌ धातुः आनीयते | यथा, वद्‌ इति धातुः | तदा पुनः विवक्षानुगुणं लकारः आनीयते, यथा लट्‌-लकारः | वद्‌ + लट्‌ | परं लाटःलटः स्थाने तिबादयः आनीयन्ते यथेच्छम्, यथा प्रथमपुरुषैकवचने तिप्‌ | पकारस्य इत्‌-संज्ञा लोपश्च, ति अवशिष्यते | वद्‌ + ति | अत्र सर्वमहत्त्वपूर्णसिद्धान्तः—वद्‌ ति इत्यनयोः सम्पर्कः अस्ति, स्पर्शः अस्ति यतः तयोः मध्ये अन्यः कोऽपि प्रत्ययः नास्ति | अत्र वदामः यत्‌ वद्‌-धातुना ति-प्रत्ययः "दृश्यते" | दृश्यते यतः तयोः मध्ये बाधा नास्ति, अन्यः कोऽपि प्रत्ययः नास्ति | येषु लकारेषु क्रियापदस्य निर्माणक्रमे धातुना सार्वधातुक-तिङ्‌प्रत्ययः दृश्यते, अपि च सः तिङ्‌प्रत्ययः कर्त्रर्थे अस्ति, तत्र सः लकारः सार्वधातुक-लकारः इति उच्यते | क्रियापदस्य निर्माणक्रमे धातुना तिङ्‌प्रत्ययः न दृश्यते चेत्‌, सः लकारः आर्धधातुक-लकारः |</big>
 
<big><br />
<u>सार्वधातुक-लकाराः—लकाराः</u>— लट्‌, लोट्‌, लङ्‌, विधिलिङ्‌</big>
 
<big><u>आर्धधातुक-लकाराः—लकाराः</u>— लिट्‌, लुट्‌, लृट्‌, आशीर्लिङ्‌, लुङ्‌, लृङ्‌</big>
 
<font size="4"><font face="Lohit Devanagari"><span lang="hi-IN"><big><br /><br /></big></span></font></font>
Line 134 ⟶ 136:
 
<big><br />
१०. सार्वधातुकलकारः अस्ति चेत्‌, धातु-विकरणायोःविकरणयोः अङ्गं भवति; तच्च अङ्गम्‌ अदन्तम्‌ अनदन्तं वा इत्युक्तम्‌‌ | अस्मिन्‌ पाठे सार्वधातुकलकाराः (लट्‌, लोट्‌, लङ्‌, विधिलिङ्‌) परिशीलयिष्यन्ते यत्र अङ्गम्‌ अदन्तम्‌ अस्ति | अङ्गम्‌ अदन्तं केषु गणेषु ? भ्वादिगणे, दिवादिगणे, तुदादिगणे, चुरादिगणे च | यतः एषां चतुर्णां गणानाम्‌ अङ्गम्‌ अदन्तम्‌, अतः एषां सिद्ध-तिङ्प्रत्ययाः समानाः | अस्य पाठस्य तृतीयाध्याये चतुर्थाध्याये च एते सिद्ध-तिङ्प्रत्ययाः निष्पन्नाः भवन्ति | अदन्तम्‌ अङ्गम्‌ + सिद्ध-तिङ्प्रत्ययः = तिङन्तपदं (क्रियापदम् इति) | यथा वद्‌ + शप्‌ → वद्‌ + अ → वद इति अदन्तम्‌ अङ्गम्‌; तिप्‌ → पकारस्य इत्-संज्ञा लोपश्च → ति इति सिद्ध-तिङ्प्रत्ययः; वद + ति → वदति इति तिङन्तपदम्‌ | तथैव वद + तः = वदतः, वद + अन्ति = वदन्ति इति | आहत्य भ्वादिगणे, दिवादिगणे, तुदादिगणे, चुरादिगणे च 1700 धातवः सन्ति | एवं च अस्मिन्‌ पाठे कण्ठस्थीकरणेन विना 1700 धातूनां लट्‌, लोट्‌, लङ्‌, विधिलिङ्‌ इत्येषां तिङन्तरूपाणि ज्ञास्यन्ते | अत्र अस्ति मातुः पाठस्य वैलक्षण्यम्‌ !</big>
 
<big><br />
एवं च दीक्षितपुष्पायाः पाणिनीय-धातुपाठः अत्यन्तं शक्तिशाली | कश्चन बोधोऽस्ति चेत्‌, बहूनि क्रियापदरूपाणि ज्ञातुं शक्नुमः | अग्रे अङ्गं कथं निष्पाद्यते, तिङ्प्रत्ययाः कथं साधनीयाः, अपि च अङ्ग-तिङ्प्रत्यययोः मेलनं कथं कार्यतेक्रियते इत्येषु विषयेषु चर्चयिष्यामः |<font size="4"><font face="Lohit Devanagari"><span lang="hi-IN"><br /><br /></span></font></font><font size="4"><font face="Lohit Devanagari"><span lang="hi-IN"><br /><br /></span></font></font></big>
 
<big>Swarup - July 2013</big>
 
<big>---------------------------------</big>
 
<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.</big>
 
<big>Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.</big>
 
<big>To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com| <dinbandhu@sprynet.com>]].</big>
 
 
 
<big>[https://samskritavyakaranamstatic.miraheze.org/wikisamskritavyakaranamwiki/9/9b/File:%E0%A5%A6%E0%A5%A7_-_%E0%A4%B8%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%95%E0%A4%B2%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%83_%E0%A4%86%E0%A4%B0%E0%A5%8D%E0%A4%A7%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%95%E0%A4%B2%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%83_%E0%A4%9A.pdf ०१ - सार्वधातुकलकाराः आर्धधातुकलकाराः च.pdf] (42k) Swarup Bhai, May 18, 2016, 8:40 PM v.1</big>
page_and_link_managers, Administrators
5,097

edits