04---aShTAdhyAyI-paricayaH/01---sArvadhAtukalakArAH-ArdhadhAtukalakArAH-ca: Difference between revisions

no edit summary
(Incorporated reviewer comments)
No edit summary
Line 23:
 
<big>२. सार्वधातुकलकारेषु प्रत्येकं क्रियापदस्य अंशत्रयं वर्तते-- धातुः + विकरणप्रत्ययः + तिङ्‌प्रत्ययः | यथा भू + शप्‌ + ति |</big>
 
 
<big>३. विकरणं नाम किम्‌ इति तु वयं जानीमः एव; प्रथमपाठे (धातुगण-परिचये) विस्तरेण चर्चितम्‌ | तिङ्प्रत्ययः कः इत्यपि प्रायः एतावता किञ्चित्‌ ज्ञातम्‌; अस्मिन्‌ पाठे बहु किमपि वक्ष्यते | भू + शप्‌ + ति इत्यस्मिन्‌ ति "तिङ्‌"-प्रत्ययः इति | सर्वेषां‍ तिङ्प्रत्ययानां मूलरूपाम्‌ अस्ति |</big>
teachers
281

edits