04---aShTAdhyAyI-paricayaH/03---ting-siddheH-ca-lakArANaM-ca-samagradRuShTiH: Difference between revisions

Changed the Font Size to Big
(Copied text and links from Google Sites)
(Changed the Font Size to Big)
Line 1:
<big>ध्वनिमुद्रणानि -</big>
 
<big><br />
2016 वर्गः-</big>
 
<big>1. [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/31_ting-siddheH-ca-lakArANaM-ca-samagradRuShTiH--1__2016-06-15.mp3 ting-siddheH-ca-lakArANaM-ca-samagradRuShTiH--1__2016-06-15]</big>
2016 वर्गः-
 
1<big>2. [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/31_ting32_ting-siddheH-ca-lakArANaM-ca-samagradRuShTiH--1__20162__2016-06-1522.mp3 ting-siddheH-ca-lakArANaM-ca-samagradRuShTiH--1__20162__2016-06-1522]</big>
 
<big><br />
2. [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/32_ting-siddheH-ca-lakArANaM-ca-samagradRuShTiH--2__2016-06-22.mp3 ting-siddheH-ca-lakArANaM-ca-samagradRuShTiH--2__2016-06-22]
2014 वर्गः-</big>
 
<big>1. [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/11_ting-siddheH_ca_lakArANaM_ca_samagradRuShTiH_2014-08-06.mp3 ting-siddheH_ca_lakArANAM_ca_samagradRuShTiH_2014-08-06]</big>
 
<big>2. [https://sites.google.com/site/samskritavyakaranam/08---vargasya-dhvanimudraNAni-karapatrANi-ca/goog_850824133 ting-siddheH_ca_lakArANAM_ca_samagradRuShTiH_II_2014-08-13]</big>
2014 वर्गः-
 
<big><br />
1. [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/11_ting-siddheH_ca_lakArANaM_ca_samagradRuShTiH_2014-08-06.mp3 ting-siddheH_ca_lakArANAM_ca_samagradRuShTiH_2014-08-06]
लट्‌-लकारे, भ्वादिगणे पा-धातुः → पिबति, जुहोत्यादिगणे दा-धातुः → ददाति, स्वादिगणे आप्‌-धातुः → आप्नोति | दश धातुगणाः सन्ति; गणम्‌ अनुसृत्य विकरणप्रत्ययस्य भेदेन लट्‌-लकारे रूपभेदः दृश्यते | पिबति, ददाति, आप्नोति इति प्रमाणम्‌ | परन्तु लृट्‌-लकारे पा-धातुः → पास्यति, दा-धातुः → दास्यति, आप्‌-धातुः → आप्स्यति | अत्र रूपस्य साम्यं दृश्यते, यतः मध्ये गणीयः विकरणप्रत्ययः नास्ति | लट्‌-लकारः सार्वधातुकलकारः; लृट्‍-लकारः आर्धधातुकलकारः | अयं भेदः कथं निष्पन्नः ? अस्मिन्‌ पाठे परिशीलयाम |</big>
 
<big><br />
2. [https://sites.google.com/site/samskritavyakaranam/08---vargasya-dhvanimudraNAni-karapatrANi-ca/goog_850824133 ting-siddheH_ca_lakArANAM_ca_samagradRuShTiH_II_2014-08-13]
धातुभ्यः विहिताः प्रत्ययाः द्विधाः—तिङ्‌ च कृत्‌ च | एते सर्वे प्रत्ययाः पुनः विभजिताः— सार्वधातुकाः आर्धधातुकाश्च | अस्य महत्त्वम्‌ एवं यत्‌ प्रत्ययः सार्वधातुकश्चेत्‌, तर्हि कर्त्रर्थे शबादयः विकरणाः आयान्ति '''कर्तरि शप्‌''' इत्यनेन | शबादयः आयान्ति चेत्‌ धातुगणभेदाः भवन्ति | प्रत्ययः सार्वधातुकं नास्ति चेत्‌ आर्धधातुकः एव; आर्धधातुकः चेत्‌ इडागमविचारः करणीयः | अयं विभजनं तिङ्षु अपि भवति, कृत्सु अपि भवति | प्रथमतया तिङ्‌-प्रसङ्गे अवलोकयाम, तदा कृत्‌-प्रसङ्गे |</big>
 
<big>तिङ्‌-प्रत्ययैः लकाराः निष्पन्नाः; अतः "तिङ्‌-प्रसङ्गः" इत्यस्य वदनेन लकाराणां विषयः आयाति एव | दश लकाराः मूलतः कथं निष्पद्यन्ते इत्यस्य परिशीलनेन बहुकिमपि प्रकाशते |</big>
 
<big><br />
लट्‌-लकारे, भ्वादिगणे पा-धातुः → पिबति, जुहोत्यादिगणे दा-धातुः → ददाति, स्वादिगणे आप्‌-धातुः → आप्नोति | दश धातुगणाः सन्ति; गणम्‌ अनुसृत्य विकरणप्रत्ययस्य भेदेन लट्‌-लकारे रूपभेदः दृश्यते | पिबति, ददाति, आप्नोति इति प्रमाणम्‌ | परन्तु लृट्‌-लकारे पा-धातुः → पास्यति, दा-धातुः → दास्यति, आप्‌-धातुः → आप्स्यति | अत्र रूपस्य साम्यं दृश्यते, यतः मध्ये गणीयः विकरणप्रत्ययः नास्ति | लट्‌-लकारः सार्वधातुकलकारः; लृट्‍-लकारः आर्धधातुकलकारः | अयं भेदः कथं निष्पन्नः ? अस्मिन्‌ पाठे परिशीलयाम |
A. <u>दश लकाराः— मूलतः पूर्णा कथा</u></big>
 
<big><br />
दशलकाराः सन्ति | आरम्भे विवक्षाम्‌ अनुसृत्य दश लकाराः गोचराः; तदा अष्टाध्याय्याः पद्धत्या लघुत्वार्थम्‌ सर्वे लकाराः "ल"-कारः [ल्‌] इत्येव भवन्ति; अत्र अभेदः एव दृश्यते | पश्चात्‌ ल्-स्थाने अष्टादश तिङ्‌-प्रत्ययाः; अत्रापि सर्वेषां लकाराणां स्थाने एते समानाः अष्टादश तिङ्‌-प्रत्ययाः अतः तदानीमपि अभेदः एव | अन्ते तिङां सिद्धित्वेन पुनः दशानां भेदाः आयान्ति | अभेदत्वात्‌ भेदत्वस्य आगमनेन लकाराः सार्वधातुकाः आर्धधातुकाः च इत्ययं विभागद्वयम्‌ अत्रैव सृष्टम्‌ |</big>
 
<big><nowiki>***</nowiki> विवक्षाम्‌ अनुसृत्य दश लकाराः (भेदः) →</big>
धातुभ्यः विहिताः प्रत्ययाः द्विधाः—तिङ्‌ च कृत्‌ च | एते सर्वे प्रत्ययाः पुनः विभजिताः— सार्वधातुकाः आर्धधातुकाश्च | अस्य महत्त्वम्‌ एवं यत्‌ प्रत्ययः सार्वधातुकश्चेत्‌, तर्हि कर्त्रर्थे शबादयः विकरणाः आयान्ति '''कर्तरि शप्‌''' इत्यनेन | शबादयः आयान्ति चेत्‌ धातुगणभेदाः भवन्ति | प्रत्ययः सार्वधातुकं नास्ति चेत्‌ आर्धधातुकः एव; आर्धधातुकः चेत्‌ इडागमविचारः करणीयः | अयं विभजनं तिङ्षु अपि भवति, कृत्सु अपि भवति | प्रथमतया तिङ्‌-प्रसङ्गे अवलोकयाम, तदा कृत्‌-प्रसङ्गे |
 
<big>                               सर्वे 'ल'काराः 'ल्‌' इत्येव भवन्ति (अभेदः) →</big>
तिङ्‌-प्रत्ययैः लकाराः निष्पन्नाः; अतः "तिङ्‌-प्रसङ्गः" इत्यस्य वदनेन लकाराणां विषयः आयाति एव | दश लकाराः मूलतः कथं निष्पद्यन्ते इत्यस्य परिशीलनेन बहुकिमपि प्रकाशते |
 
<big>                                                               अष्टादश तिङ्‌-प्रत्ययाः (अभेदः) →</big>
 
<big>                                                                                            लकाराणां सिद्धप्रत्ययाः (भेदः) →</big>
A. <u>दश लकाराः— मूलतः पूर्णा कथा</u>
 
<big>                                                                                                                दशानां लकाराणां तिङन्तपदानि (भेदः) ***</big>
 
<big><br />
दशलकाराः सन्ति | आरम्भे विवक्षाम्‌ अनुसृत्य दश लकाराः गोचराः; तदा अष्टाध्याय्याः पद्धत्या लघुत्वार्थम्‌ सर्वे लकाराः "ल"-कारः [ल्‌] इत्येव भवन्ति; अत्र अभेदः एव दृश्यते | पश्चात्‌ ल्-स्थाने अष्टादश तिङ्‌-प्रत्ययाः; अत्रापि सर्वेषां लकाराणां स्थाने एते समानाः अष्टादश तिङ्‌-प्रत्ययाः अतः तदानीमपि अभेदः एव | अन्ते तिङां सिद्धित्वेन पुनः दशानां भेदाः आयान्ति | अभेदत्वात्‌ भेदत्वस्य आगमनेन लकाराः सार्वधातुकाः आर्धधातुकाः च इत्ययं विभागद्वयम्‌ अत्रैव सृष्टम्‌ |
B. <u>लकारप्रत्ययाः</u></big>
 
<big><br />
<nowiki>***</nowiki> विवक्षाम्‌ अनुसृत्य दश लकाराः (भेदः) →
"लट्‌", "लृट्‌", “लङ्‌" इत्यादयः लकाराणां नामानि इति सामान्यज्ञानम्‌ | परन्तु केवलं नामानि इति न; एते स्वयं प्रत्ययाः सन्ति | दशानां लकाराणां प्रत्ययाः विहिताः भवन्ति एभिः सूत्रैः—</big>
 
<big><br />
                               सर्वे 'ल'काराः 'ल्‌' इत्येव भवन्ति (अभेदः) →
'''वर्तमाने लट्‌''' (३.२.१२३)</big>
 
<big>'''अनद्यतने लङ्‌''' (३.२.१११)</big>
                                                               अष्टादश तिङ्‌-प्रत्ययाः (अभेदः) →
 
<big>'''विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थेनेषु लिङ्‌''' (३.३.१६१)</big>
                                                                                            लकाराणां सिद्धप्रत्ययाः (भेदः) →
 
<big>'''लोट्‌ च''' (३.३.१६२)</big>
                                                                                                                दशानां लकाराणां तिङन्तपदानि (भेदः) ***
 
<big>'''परोक्षे लिट्‌''' (३.२.११५)</big>
 
<big>'''अनद्यतने लुट्‌''' (३.३.१५)</big>
B. <u>लकारप्रत्ययाः</u>
 
<big>'''लृट्‌ शेषे च''' (३.३.१३)</big>
 
<big>'''आशिषि लिङ्‌लोटौ''' (३.३.१७३)</big>
"लट्‌", "लृट्‌", “लङ्‌" इत्यादयः लकाराणां नामानि इति सामान्यज्ञानम्‌ | परन्तु केवलं नामानि इति न; एते स्वयं प्रत्ययाः सन्ति | दशानां लकाराणां प्रत्ययाः विहिताः भवन्ति एभिः सूत्रैः—
 
<big>'''लुङ्‌''' (३.२.११०)</big>
 
<big>'''लिङ्‌निमित्ते लृङ्‌ क्रियातिपत्तौ''' (३.३.१३९)</big>
'''वर्तमाने लट्‌''' (३.२.१२३)
 
<big><br />
'''अनद्यतने लङ्‌''' (३.२.१११)
अस्माकम्‌ एतावता अष्टाध्याय्याः समग्रदृष्टिः मनसि अस्ति खलु; इमानि उपरितनानि सूत्राणि कस्मिन्‌ अध्याये ? तृतीयाध्याये— अतः केषाम्‌ सूत्राणाम्‌ अधिकारः ?</big>
 
<big><br />
'''विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थेनेषु लिङ्‌''' (३.३.१६१)
'''१. प्रत्ययः''' (३.१.१) = [अधिकारः ३.१.१ - ५.४.१६०] तृतीयः चतुर्थः पञ्चमः इत्येषु त्रिषु अध्यायेषु यत्र यत्र कस्यचित्‌ विधानं भवति, तत्र तत्र '''प्रत्ययः''' आगत्य वदति यत्‌ यस्य विधानं सञ्जातं, तस्य प्रत्यय-संज्ञा भवति | एषु त्रिषु अध्यायेषु विधिसूत्रं यत्र यत्र भवति, तत्र सर्वत्र अस्य सूत्रस्य अधिकारः |</big>
 
<big><br />
'''लोट्‌ च''' (३.३.१६२)
'''२. परश्च''' (३.१.२) = [अधिकारः ३.१.१ – ५.४.१६०] एषु एव त्रिषु अध्यायेषु यत्र यत्र '''प्रत्ययः''' इत्यनेन प्रत्यय-संज्ञा भवति, तत्र तत्र '''परश्च''' इति सूत्रम्‌ अपि उपविश्य वदति यत्‌ अयं प्रत्ययः प्रकृतेः अनन्तरम्‌ आयाति |</big>
 
<big><br />
'''परोक्षे लिट्‌''' (३.२.११५)
'''३. धातोः''' (३.१.९१) = [अधिकारः ३.१.९१ – ३.४.११७] तृतीये अध्याये कृदन्तानां तिङन्तानां च विधायकसूत्राणि भवन्ति | अस्मिन्‌ तृतीये अध्याये '''धातोः''' सर्वत्र आगत्य वदति यत्‌ यः को‍ऽपि प्रत्ययः विहितः, सः धातोः अनन्तरं विहितः |</big>
 
<big><br />
'''अनद्यतने लुट्‌''' (३.३.१५)
अतः '''वर्तमाने लट्‌''' (३.२.१२३) = वर्तमानार्थे धातुतः लट्‌-प्रत्ययः भवति; लटः प्रत्यय-संज्ञा भवति '''प्रत्ययः''' इत्यनेन | धातोः परे एव आयाति '''परश्च''' इत्यनेन | अनुवृत्ति-सहित-सूत्रम्— '''धातोः''' '''परश्च वर्तमाने लट्‌ प्रत्ययः''' |</big>
 
<big><br />
'''लृट्‌ शेषे च''' (३.३.१३)
'''अत्र धेयं यत्‌ अनुबन्धलोपे सर्वेषां लकाराणं‌ "ल्‌" इत्येव अवशिष्यते |'''</big>
 
<big><br />
'''आशिषि लिङ्‌लोटौ''' (३.३.१७३)
C. <u>इत्संज्ञक-वर्णानां लोपः</u></big>
 
<big><br />
'''लुङ्‌''' (३.२.११०)
चत्वारि सूत्राणि, उपदेशावस्थायां, सर्वेषु रूपेषु (धातुषु, प्रत्ययेषु, आदेशेषु, आगमेषु)—</big>
 
<big>१. '''उपदेशेऽजनुनासिक इत्''' (१.३.२) | सूत्रं स्वयं सम्पूर्णम्‌— '''उपदेशे अच्‌ अनुनासिकः इत्''' |</big>
'''लिङ्‌निमित्ते लृङ्‌ क्रियातिपत्तौ''' (३.३.१३९)
 
<big>२. '''हलन्त्यम्‌''' (१.३.३) | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे अन्त्यम्‌ हल्‌ इत्''' |</big>
 
<big>३. '''न विभक्तौ तुस्माः''' (१.३.४) | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे''' '''विभक्तौ अन्त्याः हलः तुस्माः न इतः''' |</big>
अस्माकम्‌ एतावता अष्टाध्याय्याः समग्रदृष्टिः मनसि अस्ति खलु; इमानि उपरितनानि सूत्राणि कस्मिन्‌ अध्याये ? तृतीयाध्याये— अतः केषाम्‌ सूत्राणाम्‌ अधिकारः ?
 
<big>४. '''आदिर्ञिटुडवः''' (१.३.५) | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे धातोः आदयः''' '''ञिटुडवः इतः''' |</big>
 
<big><br />
'''१. प्रत्ययः''' (३.१.१) = [अधिकारः ३.१.१ - ५.४.१६०] तृतीयः चतुर्थः पञ्चमः इत्येषु त्रिषु अध्यायेषु यत्र यत्र कस्यचित्‌ विधानं भवति, तत्र तत्र '''प्रत्ययः''' आगत्य वदति यत्‌ यस्य विधानं सञ्जातं, तस्य प्रत्यय-संज्ञा भवति | एषु त्रिषु अध्यायेषु विधिसूत्रं यत्र यत्र भवति, तत्र सर्वत्र अस्य सूत्रस्य अधिकारः |
त्रीणि सूत्राणि, उपदेशावस्थायां, प्रत्ययेषु एव—</big>
 
<big>५. '''षः प्रत्ययस्य''' (१.३.६) | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे प्रत्ययस्य आदिः''' '''षः इत्''' |</big>
 
<big>६. '''चुटू''' (१.३.७) | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे प्रत्ययस्य आदी''' '''चुटू इतौ''' |</big>
'''२. परश्च''' (३.१.२) = [अधिकारः ३.१.१ – ५.४.१६०] एषु एव त्रिषु अध्यायेषु यत्र यत्र '''प्रत्ययः''' इत्यनेन प्रत्यय-संज्ञा भवति, तत्र तत्र '''परश्च''' इति सूत्रम्‌ अपि उपविश्य वदति यत्‌ अयं प्रत्ययः प्रकृतेः अनन्तरम्‌ आयाति |
 
<big>७. '''लशक्वतद्धिते''' (१.३.८) | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे प्रत्ययस्य आदि''' '''लशकु इत्''' '''अतद्धिते''' |</big>
 
<big><br />
'''३. धातोः''' (३.१.९१) = [अधिकारः ३.१.९१ – ३.४.११७] तृतीये अध्याये कृदन्तानां तिङन्तानां च विधायकसूत्राणि भवन्ति | अस्मिन्‌ तृतीये अध्याये '''धातोः''' सर्वत्र आगत्य वदति यत्‌ यः को‍ऽपि प्रत्ययः विहितः, सः धातोः अनन्तरं विहितः |
अन्ते इत्‌-लोप-विधिः—</big>
 
<big>८. '''तस्य लोपः''' (१.३.९) | अनुवृत्ति-सहितसूत्रम्— '''तस्य इतः लोपः''' |</big>
 
<big><br />
अतः '''वर्तमाने लट्‌''' (३.२.१२३) = वर्तमानार्थे धातुतः लट्‌-प्रत्ययः भवति; लटः प्रत्यय-संज्ञा भवति '''प्रत्ययः''' इत्यनेन | धातोः परे एव आयाति '''परश्च''' इत्यनेन | अनुवृत्ति-सहित-सूत्रम्— '''धातोः''' '''परश्च वर्तमाने लट्‌ प्रत्ययः''' |
यथा अत्र लकाराणां प्रसङ्गे—</big>
 
<big><br />
लट्‌-लकारस्य '''लट्‌''' इति प्रत्ययः</big>
 
<big>लँट्‌ → '''हलन्त्यम्‌''' (१.३.३) इत्यनेन टकारस्य इत्संज्ञा, '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यनेन अँकारस्य इत्संज्ञा → '''तस्य लोपः''' (१.३.९) इत्यनेन टकार-अकारयोः लोपः → ल्‌ इति अवशिष्यते |</big>
'''अत्र धेयं यत्‌ अनुबन्धलोपे सर्वेषां लकाराणं‌ "ल्‌" इत्येव अवशिष्यते |'''
 
<big><br />
लङ्‌-लकारस्य लङ्‌ इति प्रत्ययः</big>
 
<big>लँङ्‌ → '''हलन्त्यम्‌''' (१.३.३) इत्यनेन ङकारस्य इत्संज्ञा, '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यनेन अँकारस्य इत्संज्ञा → '''तस्य लोपः''' (१.३.९) इत्यनेन ङकार-अकारयोः लोपः → ल्‌ इति अवशिष्यते |</big>
C. <u>इत्संज्ञक-वर्णानां लोपः</u>
 
<big>एवमेव सर्वेषां लकाराणामपि |</big>
 
<big><br />
चत्वारि सूत्राणि, उपदेशावस्थायां, सर्वेषु रूपेषु (धातुषु, प्रत्ययेषु, आदेशेषु, आगमेषु)—
D. <u>लकारप्रत्ययानाम्‌ अनुबन्धरहित-रूपम्‌</u></big>
 
<big><br />
१. '''उपदेशेऽजनुनासिक इत्''' (१.३.२) | सूत्रं स्वयं सम्पूर्णम्‌— '''उपदेशे अच्‌ अनुनासिकः इत्''' |
अतः एतत्‌ सर्वं दृष्ट्वा अस्माभिः अवगम्यते यत्‌ यद्यपि दश लकाराः सन्ति, तथापि अनुबन्धलोपानन्तरं सर्वे "ल्‌" इत्येव भवन्ति |</big>
 
'''<big>लट्‌</big>'''
२. '''हलन्त्यम्‌''' (१.३.३) | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे अन्त्यम्‌ हल्‌ इत्''' |
 
'''<big>लङ्‌</big>'''
३. '''न विभक्तौ तुस्माः''' (१.३.४) | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे''' '''विभक्तौ अन्त्याः हलः तुस्माः न इतः''' |
 
'''<big>लिङ्‌</big>'''
४. '''आदिर्ञिटुडवः''' (१.३.५) | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे धातोः आदयः''' '''ञिटुडवः इतः''' |
 
'''<big>लोट्‌</big>'''
 
'''<big>लिट्‌                                             ========> ल्‌</big>'''
त्रीणि सूत्राणि, उपदेशावस्थायां, प्रत्ययेषु एव—
 
'''<big>लुट्</big>'''
५. '''षः प्रत्ययस्य''' (१.३.६) | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे प्रत्ययस्य आदिः''' '''षः इत्''' |
 
'''<big>लृट्‌</big>'''
६. '''चुटू''' (१.३.७) | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे प्रत्ययस्य आदी''' '''चुटू इतौ''' |
 
'''<big>आशीर्लिङ्‌</big>'''
७. '''लशक्वतद्धिते''' (१.३.८) | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे प्रत्ययस्य आदि''' '''लशकु इत्''' '''अतद्धिते''' |
 
'''<big>लुङ्‌</big>'''
 
'''<big>लृङ्‌</big>'''
अन्ते इत्‌-लोप-विधिः—
 
<big><br />
८. '''तस्य लोपः''' (१.३.९) | अनुवृत्ति-सहितसूत्रम्— '''तस्य इतः लोपः''' |
धेयं यत्‌ आरम्भे लट्‌, लङ्‌, लिट्‌ इत्यादयः विभिन्न-लकाराः दृश्यन्ते अतः तत्र भेदः इत्येव स्थितिः | किन्तु अनुबन्धानन्तरं 'ल्' इत्येव अवशिष्यते इति कृत्वा सर्वेषाम्‌ अभेदः | अनेन अतीव लाघवं सिध्यति यतोहि अग्रे एकेन एव सूत्रेण—'''लस्य''' (३.४.७७)—सर्वेषां लकाराणां स्थाने प्रत्ययादेशः 'लादेशः' भवति |</big>
 
<big><br />
E. <u>लाधिकारः</u></big>
 
<big><br />
यथा अत्र लकाराणां प्रसङ्गे—
एतावता दशानां लकार-प्रत्ययानाम्‌ अनुबन्धलोपे ल्‌ इत्येव अवशिष्यते | अधुना अस्य लः स्थाने अष्टादश तिङ्‌-प्रत्ययाः विहिताः भवन्ति | एतदर्थं विशिष्टं सूत्रद्वयम्‌—</big>
 
<big><br />
'''लस्य''' (३.४.७७) = अधिकारसूत्रम्‌ इदम्‌ | षष्ठ्यन्तम्‌ | अकारः उच्चारणार्थः | ३.४.७८ - ३.४.११२ पर्यन्तम्‌ अस्य अधिकारः | प्रत्येकस्मिन्‌ सूत्रे उपविश्य वदति यत्‌ तत्तत्सूत्रे यः प्रत्ययः विहितः, सः लस्य (ल्‌ इत्यस्य) स्थाने विहितः |</big>
 
<big>'''तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ''' (३.४.७८) = तिङन्तपदानां साधनार्थं मूले अष्टादश तिङ्‌ प्रत्ययाः भवन्ति | '''लस्य''' इत्यनेन ल्‌ इत्यस्य स्थाने एते अष्टादश विहिताः | '''तिप्‌ तस्‌ झि, सिप्‌ थस्‌ थ, मिप्‌ वस्‌ मस्‌‍, त आताम् झ, थास्‌ आथाम्‌ ध्वम्‌, इड्‌ वहि महिङ्‌''' इति अष्टादश तिङ्‌ प्रत्ययाः | '''ति‌'''प्‌ इत्यस्मात्‌ आरभ्य महि'''ङ्‌''' पर्यन्तम्‌, आहत्य '''तिङ्‌'''-प्रत्ययाः इत्युच्यते |</big>
लट्‌-लकारस्य '''लट्‌''' इति प्रत्ययः
 
<big><br />
लँट्‌ → '''हलन्त्यम्‌''' (१.३.३) इत्यनेन टकारस्य इत्संज्ञा, '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यनेन अँकारस्य इत्संज्ञा → '''तस्य लोपः''' (१.३.९) इत्यनेन टकार-अकारयोः लोपः → ल्‌ इति अवशिष्यते |
इदं पूर्णप्रकरणं '''लस्य''' इति सूत्रस्य अधिकारे, अतः लाधिकारः इत्युच्यते | कार्यम्‌ अस्ति ल्‌-स्थाने आदेशः, अतः कार्यं लादेशः इत्युच्यते |</big>
 
<big><br />
आरम्भे एते सर्वे अष्टादश तिङ्‌ परस्मैपदप्रत्ययाः भवन्ति, '''लः''' '''परस्मैपदम्‌''' (१.४.९९) इत्यनेन | तदा '''तङानावात्मनेपदम्‌''' (१.४.१००) इत्यनेन तङ्‌ ('''त''' इत्यस्मात्‌ आरभ्य महि'''ङ्‌''' पर्यन्तम्‌) आत्मनेपदप्रत्ययाः  |</big>
 
<big>परस्मैपदिधातूनां मूल-तिङ्‌प्रत्ययाः</big>
लङ्‌-लकारस्य लङ्‌ इति प्रत्ययः
 
<big><br />
लँङ्‌ → '''हलन्त्यम्‌''' (१.३.३) इत्यनेन ङकारस्य इत्संज्ञा, '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यनेन अँकारस्य इत्संज्ञा → '''तस्य लोपः''' (१.३.९) इत्यनेन ङकार-अकारयोः लोपः → ल्‌ इति अवशिष्यते |
तिप्‌     तस्‌     झि</big>
 
<big>सिप्‌    थस्‌      थ</big>
एवमेव सर्वेषां लकाराणामपि |
 
<big>मिप्‌    वस्‌     मस्‌‍</big>
 
<big><br />
D. <u>लकारप्रत्ययानाम्‌ अनुबन्धरहित-रूपम्‌</u>
आत्मनेपदिधातूनां मूल-तिङ्‌प्रत्ययाः</big>
 
<big><br />
त     आताम्     झ</big>
 
<big>थास्‌  आथाम्‌     ध्वम्‌</big>
अतः एतत्‌ सर्वं दृष्ट्वा अस्माभिः अवगम्यते यत्‌ यद्यपि दश लकाराः सन्ति, तथापि अनुबन्धलोपानन्तरं सर्वे "ल्‌" इत्येव भवन्ति |
 
<big>इड्‌    वहि       महिङ्‌</big>
'''लट्‌'''
 
<big><br />
'''लङ्‌'''
'''लः''' '''परस्मैपदम्‌''' (१.४.९९) = लस्य स्थाने ये प्रत्ययाः आयान्ति, ते सर्वे परस्मैपदसंज्ञकाः |</big>
 
<big><br />
'''लिङ्‌'''
'''तङानावात्मनेपदम्‌''' (१.४.१००) = लस्य स्थाने ये तङ्‌ आनः (शानच्‌, कानच्‌) च प्रत्ययाः आयान्ति, ते सर्वे आत्मनेपदसंज्ञकाः | तङ्‌ आनश्च तयोः इतरेतरद्वन्द्वः, तङानौ | तङानौ प्रथमान्तम्‌, आत्मनेपदं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''लः''' '''परस्मैपदम्‌''' इत्यस्मात्‌ '''लः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''लः तङानौ आत्मनेपदम्‌''' |</big>
 
<big><br />
'''लोट्‌'''
द्वयोः संज्ञयोः मध्ये एका एव स्यात्‌ इति निधारयितुम्‌ '''आकडारादेका संज्ञा''' (१.४.१) |</big>
 
<big><br />
'''लिट्‌                                             ========> ल्‌'''
'''आकडारादेका संज्ञा''' (१.४.१) इत्यनेन '''कडाराः कर्मधारये''' (२.२.३८) इति सूत्रावधिंं यावत्‌ एकस्य एकैव संज्ञा भवति | '''लः''' '''परस्मैपदम्‌''' (१.४.९९), '''तङानावात्मनेपदम्‌''' (१.४.१००) चेति सूत्रद्वयम्‌ एतदभ्यन्तरे आयाति इति कृत्वा एकस्य परस्मैपदसंज्ञा अथवा आत्मनेपदसंज्ञा सम्भवति; द्वयमपि युगपत्‌ न भवति |</big>
 
<big><br />
'''लुट्'''
<u>लघुत्वविषये</u></big>
 
<big><br />
'''लृट्‌'''
अत्र प्रश्नः उदेति 'एकस्य इयं संज्ञा भवतु, अन्या संज्ञा न' इति निधारयितुम्‌ एतादृशी शैली किमर्थम्‌ ? अन्यत्र अन्या पद्धतिः 'शेषात्‌' इत्युक्तं किल—</big>
 
<big><br />
'''आशीर्लिङ्‌'''
'''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२)</big>
 
<big>'''स्वरितञितः कर्त्रभिप्राये क्रियाफले''' (१.३.७१)</big>
'''लुङ्‌'''
 
<big>'''शेषात्कर्तरि परस्मैपदम्‌''' (१.३.७८)</big>
'''लृङ्‌'''
 
<big><br />
अत्र 'शेषात्‌' इत्यनेन 'ये धातवः अवशिष्यन्ते, ते सर्वे परस्मैपदसंज्ञकाः' इति पर्यवसितम्‌ | अत्र एतादृशी शैली किमर्थं, प्रत्ययानां विषये च अन्या शैली किमर्थम्‌ ?</big>
 
<big>उतरम्‌ एवं यत्‌ यथासङ्गं यस्य लघुत्वं, तदनुसृत्य शैली | अत्र धातूनां प्रसङ्गे धातवः बहुविधाः | यः कोऽपि धातुः ङित्‌ अपि नास्ति, अनुदात्तेत् अपि नास्ति, ञित्‌ अपि नास्ति, स्वरितेत्‌ अपि नास्ति, सः धातुः कर्त्रर्थे चेत्‌ परस्मैपदी एव | तर्हि धातुः उदात्तेत्‌ अस्ति चेत्, परस्मैपदी | किन्तु उदात्तेत्‌ नास्ति चेदपि, यदि ङित्‌, अनुदात्तेत्, ञित्‌, स्वरितेत्‌ नास्ति, तर्हि सः धातुः परस्मैपदी एव | यथा रिषँ, गै॒— रिषँ इति उदात्तेत्‌; गै॒ इति उदात्तेत्‌ न; उभयत्र परस्मैपदित्वम्‌ इति कृत्वा 'शेषात्‌' इत्यनेन लघुत्वम्‌ | अत्र परस्मैपदिसंज्ञा केषाम्‌ इति वदनार्थं 'उदात्तेत्‌ अथवा इत्‌संज्ञकस्वरः नास्ति चेदपि तथा' इत्यस्मिन्‌ लघुत्वं नितरां नास्ति | तदर्थं 'शेषात्‌' इत्युक्तम्‌ |</big>
धेयं यत्‌ आरम्भे लट्‌, लङ्‌, लिट्‌ इत्यादयः विभिन्न-लकाराः दृश्यन्ते अतः तत्र भेदः इत्येव स्थितिः | किन्तु अनुबन्धानन्तरं 'ल्' इत्येव अवशिष्यते इति कृत्वा सर्वेषाम्‌ अभेदः | अनेन अतीव लाघवं सिध्यति यतोहि अग्रे एकेन एव सूत्रेण—'''लस्य''' (३.४.७७)—सर्वेषां लकाराणां स्थाने प्रत्ययादेशः 'लादेशः' भवति |
 
<big><br />
किन्तु यत्र प्रत्ययाः सन्ति तत्र द्वैविध्यम्‌ एव, अतः '<nowiki/>'''तिङ्क्षु शेषात्‌ तङ् आन च आत्मनेपदम्'''<nowiki/>' इत्यस्य अपेक्षया '''तङानौ आत्मनेपदम्‌''' इत्येनेन लघुत्वम्‌ |</big>
 
<big><br />
E. <u>लाधिकारः</u>
<u>पुरुषवचनविधिः</u></big>
 
<big><br />
विवक्षायां प्रथमपुरुषः, मध्यमपुरुषः, उत्तमपुरुषः; एकवचनम्‌, द्विवचनम्‌‍, बहुवचनम्‌ च प्रत्ययाः विहिताः | सूत्राणि च इमानि—</big>
 
<big><br />
एतावता दशानां लकार-प्रत्ययानाम्‌ अनुबन्धलोपे ल्‌ इत्येव अवशिष्यते | अधुना अस्य लः स्थाने अष्टादश तिङ्‌-प्रत्ययाः विहिताः भवन्ति | एतदर्थं विशिष्टं सूत्रद्वयम्‌—
'''तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः''' (१.४.१०१)</big>
 
<big>'''तान्येकवचनद्विवचनबहुवचनान्येकशः''' (१.४.१०२)</big>
 
<big>'''युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः''' (१.४.१०५)</big>
'''लस्य''' (३.४.७७) = अधिकारसूत्रम्‌ इदम्‌ | षष्ठ्यन्तम्‌ | अकारः उच्चारणार्थः | ३.४.७८ - ३.४.११२ पर्यन्तम्‌ अस्य अधिकारः | प्रत्येकस्मिन्‌ सूत्रे उपविश्य वदति यत्‌ तत्तत्सूत्रे यः प्रत्ययः विहितः, सः लस्य (ल्‌ इत्यस्य) स्थाने विहितः |
 
<big>'''अस्मद्युत्तमः''' (१.४.१०७)</big>
'''तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ''' (३.४.७८) = तिङन्तपदानां साधनार्थं मूले अष्टादश तिङ्‌ प्रत्ययाः भवन्ति | '''लस्य''' इत्यनेन ल्‌ इत्यस्य स्थाने एते अष्टादश विहिताः | '''तिप्‌ तस्‌ झि, सिप्‌ थस्‌ थ, मिप्‌ वस्‌ मस्‌‍, त आताम् झ, थास्‌ आथाम्‌ ध्वम्‌, इड्‌ वहि महिङ्‌''' इति अष्टादश तिङ्‌ प्रत्ययाः | '''ति‌'''प्‌ इत्यस्मात्‌ आरभ्य महि'''ङ्‌''' पर्यन्तम्‌, आहत्य '''तिङ्‌'''-प्रत्ययाः इत्युच्यते |
 
<big>'''शेषे प्रथमः''' (१.४.१०८)</big>
 
<big><br />
इदं पूर्णप्रकरणं '''लस्य''' इति सूत्रस्य अधिकारे, अतः लाधिकारः इत्युच्यते | कार्यम्‌ अस्ति ल्‌-स्थाने आदेशः, अतः कार्यं लादेशः इत्युच्यते |
यथा यदि वक्तुः इच्छा अस्ति भू-धातुः, प्रथमपुरुषस्य एकवचने, तर्हि तिप्‌-प्रत्ययः विहितः | भू + तिप्‌ | यदि वक्तुः इच्छा अस्ति वृत्‌ (आत्मनेपदि-धातुः, वर्तते लटि), उत्तमपुरुषस्य द्विवचने, तर्हि वहि-प्रत्ययः विहितः | वृत्‌ + वहि | यः को‍ऽपि लकारः भवतु नाम, प्रत्ययाः एते एव अष्टादश | अतः यद्यपि वक्तुः इच्छाम्‌ अनुसृत्य दशानां लकाराणां भेदाः सन्त्येव आरम्भे— लट्‌, लोट्‌, लङ्‌ इत्यादिकम्‌ — परन्तु इदानीम्‌ अभेद एव दृश्यते |</big>
 
<big><br />
भू + लट्‌ → भू + तिप्‌</big>
 
<big>भू + लङ्‌ → भू + तिप्‌</big>
आरम्भे एते सर्वे अष्टादश तिङ्‌ परस्मैपदप्रत्ययाः भवन्ति, '''लः''' '''परस्मैपदम्‌''' (१.४.९९) इत्यनेन | तदा '''तङानावात्मनेपदम्‌''' (१.४.१००) इत्यनेन तङ्‌ ('''त''' इत्यस्मात्‌ आरभ्य महि'''ङ्‌''' पर्यन्तम्‌) आत्मनेपदप्रत्ययाः  |
 
<big>भू + लिट्‌ → भू + तिप्‌</big>
परस्मैपदिधातूनां मूल-तिङ्‌प्रत्ययाः
 
<big><br />
F. <u>तिङ्‌-प्रत्ययानां सिद्धिः</u></big>
 
<big><br />
तिप्‌     तस्‌     झि
लाधिकारे ३.४.७८ - ३.४.११२, अपि च प्रत्ययादेशे ७.१.१ – ७.१.४९ तिङ्‌-प्रत्ययाः सिद्धाः भवन्ति | एभिः सूत्रैः मूलाः तिङ्‌-प्रत्ययाः, ये दशानां लकाराणां कृते समानाः, विभिन्नानि रूपाणि स्वीकृत्य लट्‌, लोट्‌, लङ्‌ इत्यादीनां लकाराणां सिद्धाः तिङ्‌-प्रत्ययाः भवन्ति | यथा तिप्‌ लटि ति, लोटि तु/तात्‌, लङि त्‌ इत्यादिकं भवति | अतः अत्र पुनः भेदः आयाति |</big>
 
<big><br />
सिप्‌    थस्‌      थ
G. <u>सार्वधातुकप्रत्ययाः आर्धधातुकप्रत्ययाः च</u></big>
 
<big><br />
मिप्‌    वस्‌     मस्‌‍
आरम्भे एते सर्वे तिङ्‍-प्रत्ययाः '''तिङ्‌-शित्सार्वधातुकम्‌''' (३.४.११३) इत्यनेन सार्वधातुकसंज्ञकाः |</big>
 
<big><br />
(इयं पाणिनेः शैली— प्रथमं सर्वे समानाः इति वदति सः; तदा अन्यसूत्रेण अपवादः उक्तः येन भिद्यन्ते | प्रथमतया सामान्यं दीयते, तदा विशेषः | परस्मैपदम्‌ आत्मनेपदम्‌ अपि तथा, सार्वधातुकम्‌ आर्धधातुकम्‌ अपि तथा | अन्यत्‌ उदा० '''कर्तरि शप्‌''' इत्यनेन सर्वेभ्यः धातुभ्यः शप्‌; तदा अपवादत्वेन गणम्‌ अनुसृत्य विभिन्नाः विकरणप्रत्ययाः विहिताः '''दिवादिभ्यः श्यन्‌''', '''स्वादिभ्यः श्नु''' इत्यादयः |)</big>
 
<big>एवं चेत्‌ कर्त्रर्थे '''कर्तरि शप्‌''' इत्यस्य सर्वेषां लकाराणां कृते प्रसक्तिः भविष्यति |</big>
आत्मनेपदिधातूनां मूल-तिङ्‌प्रत्ययाः
 
<big><br />
'''कर्तरि शप्‌''' (३.१.६८) = धातुतः शप्‌-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | अनुवृत्ति-सहितसूत्रम्‌— '''धातोः शप्‌ प्रत्ययः''' '''परश्च कर्तरि सार्वधातुके''' |</big>
 
<big>'''अदिप्रभृतिभ्यः शपः''' (२.४.७२) = शपः लोपः</big>
त     आताम्     झ
 
<big>'''जुहोत्यादिभ्यः श्लुः''' (२.४.७५) = शपः लोपः</big>
थास्‌  आथाम्‌     ध्वम्‌
 
<big>'''दिवादिभ्यः श्यन्‌''' (३.१.६९)</big>
इड्‌    वहि       महिङ्‌
 
<big>'''स्वादिभ्यः श्नुः''' (३.१.७३)</big>
 
<big>'''तुदादिभ्यः शः''' (३.१.७७)</big>
'''लः''' '''परस्मैपदम्‌''' (१.४.९९) = लस्य स्थाने ये प्रत्ययाः आयान्ति, ते सर्वे परस्मैपदसंज्ञकाः |
 
<big>'''रुधादिभ्यः श्नम्‌''' (३.१.७८)</big>
 
<big>'''तनादिकृञ्भ्यः उः''' (३.१.७९)</big>
'''तङानावात्मनेपदम्‌''' (१.४.१००) = लस्य स्थाने ये तङ्‌ आनः (शानच्‌, कानच्‌) च प्रत्ययाः आयान्ति, ते सर्वे आत्मनेपदसंज्ञकाः | तङ्‌ आनश्च तयोः इतरेतरद्वन्द्वः, तङानौ | तङानौ प्रथमान्तम्‌, आत्मनेपदं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''लः''' '''परस्मैपदम्‌''' इत्यस्मात्‌ '''लः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''लः तङानौ आत्मनेपदम्‌''' |
 
<big>'''क्र्यादिभ्यः श्ना''' (३.१.९७)</big>
 
<big><br />
द्वयोः संज्ञयोः मध्ये एका एव स्यात्‌ इति निधारयितुम्‌ '''आकडारादेका संज्ञा''' (१.४.१) |
अत्रास्ति महत्त्वपूर्णो बिन्दुः— सर्वे सिद्धाः तिङ्‌-प्रत्ययाः सार्वधातुकाः भवन्ति चेत्‌, तर्हि कर्त्रर्थे सर्वेषु लकारेषु '''कर्तरि शप्‌''' इत्यस्य प्रसक्तिः | एवं चेत्‌, गण-भेदः भविष्यति सर्वेषु लकारेषु | परन्तु तथा नास्ति; चतुर्षु एव लकारेषु गणीयो भेदः दृश्यते— लटि, लोटि, लङि, विधिलिङि च | षट्सु लकारेषु गणीयभेदो नास्ति— लिटि, लृटि, लृङि, लुटि, लुङि, आशीर्लिङि च | अतः कथञ्चित्‌ एषां लकाराणां सिद्ध-प्रत्ययाः सार्वधातुकाः न स्युः | पाणिनिः एषां लकाराणां सिद्ध-प्रत्ययानाम्‌ आर्धधातुकत्वं साधयति मार्गद्वयेन |</big>
 
<big><br />
H. <u>सार्वधातुकलकाराः आर्धधातुकलकाराः च</u></big>
 
<big><br />
'''आकडारादेका संज्ञा''' (१.४.१) इत्यनेन '''कडाराः कर्मधारये''' (२.२.३८) इति सूत्रावधिंं यावत्‌ एकस्य एकैव संज्ञा भवति | '''लः''' '''परस्मैपदम्‌''' (१.४.९९), '''तङानावात्मनेपदम्‌''' (१.४.१००) चेति सूत्रद्वयम्‌ एतदभ्यन्तरे आयाति इति कृत्वा एकस्य परस्मैपदसंज्ञा अथवा आत्मनेपदसंज्ञा सम्भवति; द्वयमपि युगपत्‌ न भवति |
अत्र कश्चन सिद्धान्तः अवगन्तव्यः | धातुना यः प्रत्ययः साक्षात्‌ पुरतः दृश्यते, तस्य प्रत्ययस्य स्वभावानुगुणं कार्यं भविष्यति | सः प्रत्ययः सार्धधातुकश्चेत्‌, तर्हि कर्त्रर्थे (कर्तरि प्रयोगे) '''कर्तरि शप्‌''' इत्यनेन शप्‌-विकरणप्रत्ययः विहितः भवति, धातु-तिङ्‌प्रत्यययोः मध्ये | सः प्रत्ययः आर्धधातुकश्चेत्‌, तर्हि '''कर्तरि शप्‌''' इत्यस्य प्रसक्तिर्नास्त्येव; अपि तु इडागमो विचारः विहितः | अतः अस्माकं चिन्तनम्‌ इदानीम्‌ इदम्— धातोः साक्षात्‌ पुरतः यः प्रत्ययः अस्ति, तस्य स्वभावः कः ?</big>
 
<big><br />
दशसु लकारेषु चतुर्णां लकाराणां कृते धातुना साक्षात्‌ सार्वधातुक-तिङ्‌-प्रत्ययः दृश्यते | ते च चत्वारः लकाराः के ? लट्‌, लोट्, लङ्‌, विधिलिङ्‌ | पुनः स्मर्यतां यत्‌ '''तिङ्‌शित्सार्वधातुकम्‌''' (३.४.११३) इत्यनेन सर्वे अष्टादश तिङ्‌ प्रत्ययाः सार्वधातुकसंज्ञकाः सन्ति एव | अतः प्रत्ययस्य सार्वधातुकत्वं सामान्यं, नाम default | अग्रे इतोऽपि किमपि न क्रियते चेत्‌, सर्वेषां लकाराणाम्‌ एषा एव स्थितिः भविष्यति |</big>
 
<big><br />
<u>लघुत्वविषये</u>
उदा०— लट्‌-लकारः</big>
 
<big>आप्‌ + लट्‌ → '''कर्तरि शप्‌''', तदा तत्‌ प्रबाध्य '''स्वादिभ्यः श्नुः''' → आप्‌ + श्नु + ति → आप्‌ + नु + ति → आप्नु‌ इति अङ्गम्‌ + ति → '''सार्वधातुकार्धधातुकयोः''' इत्यनेन इकः गुणः → आप्नो + ति → वर्णमेलने → आप्नोति</big>
 
<big><br />
अत्र प्रश्नः उदेति 'एकस्य इयं संज्ञा भवतु, अन्या संज्ञा न' इति निधारयितुम्‌ एतादृशी शैली किमर्थम्‌ ? अन्यत्र अन्या पद्धतिः 'शेषात्‌' इत्युक्तं किल—
परन्तु षण्णां लकाराणाम्‌ आर्धधातुकत्वं वर्तते | इत्युक्तौ कर्त्रथेऽपि शप्‌ विकरणप्रत्ययः नैव विहितः | एतत्‌ कथं सम्भवति ? कथम्‌ एतादृशी स्थितिः निष्पद्यते ? पाणिनिः एषां षण्णां लकाराणां सिद्ध-प्रत्ययानाम्‌ आर्धधातुकत्वं साधयति मार्गद्वयेन |</big>
 
<big><br />
१) द्वयोः लकारयोः कृते— लिट्‌ च आशीर्लिङ्‌ च —पाणिनिः तयोः आर्धधातुकत्वं साक्षात्‌ विदधाति |</big>
 
<big><br />
'''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२)
साक्षात्‌—</big>
 
<big>'''तिङ्‌शित्सार्वधातुकम्‌''' (३.४.११३)</big>
'''स्वरितञितः कर्त्रभिप्राये क्रियाफले''' (१.३.७१)
 
<big>'''आर्धधातुकं शेषः''' (३.४.११४)</big>
'''शेषात्कर्तरि परस्मैपदम्‌''' (१.३.७८)
 
<big>'''लिट्‌ च''' (३.४.११५)</big>
 
<big>'''लिङाशिषि''' (३.४.११६)</big>
अत्र 'शेषात्‌' इत्यनेन 'ये धातवः अवशिष्यन्ते, ते सर्वे परस्मैपदसंज्ञकाः' इति पर्यवसितम्‌ | अत्र एतादृशी शैली किमर्थं, प्रत्ययानां विषये च अन्या शैली किमर्थम्‌ ?
 
<big><br />
उतरम्‌ एवं यत्‌ यथासङ्गं यस्य लघुत्वं, तदनुसृत्य शैली | अत्र धातूनां प्रसङ्गे धातवः बहुविधाः | यः कोऽपि धातुः ङित्‌ अपि नास्ति, अनुदात्तेत् अपि नास्ति, ञित्‌ अपि नास्ति, स्वरितेत्‌ अपि नास्ति, सः धातुः कर्त्रर्थे चेत्‌ परस्मैपदी एव | तर्हि धातुः उदात्तेत्‌ अस्ति चेत्, परस्मैपदी | किन्तु उदात्तेत्‌ नास्ति चेदपि, यदि ङित्‌, अनुदात्तेत्, ञित्‌, स्वरितेत्‌ नास्ति, तर्हि सः धातुः परस्मैपदी एव | यथा रिषँ, गै॒— रिषँ इति उदात्तेत्‌; गै॒ इति उदात्तेत्‌ न; उभयत्र परस्मैपदित्वम्‌ इति कृत्वा 'शेषात्‌' इत्यनेन लघुत्वम्‌ | अत्र परस्मैपदिसंज्ञा केषाम्‌ इति वदनार्थं 'उदात्तेत्‌ अथवा इत्‌संज्ञकस्वरः नास्ति चेदपि तथा' इत्यस्मिन्‌ लघुत्वं नितरां नास्ति | तदर्थं 'शेषात्‌' इत्युक्तम्‌ |
एषां सूत्राणां सूत्रसङ्ख्यां पश्यन्तु— क्रमेण सर्वाणि | अतः अनुवृत्तिः सरला | '''तिङ्‌शित्सार्वधातुकम्‌''' इत्यनेन सर्वे तिङ्‌-प्रत्ययाः शित्‌-प्रत्ययाः च सार्वधातुकाः | '''आर्धधातुकं शेषः''' वक्ति यत्‌ ये ये प्रत्ययाः धातुभ्यः विहिताः तिङ्‌शित्‌-भिन्नाः, ते सर्वे आर्धधातुकाः | तदा '''लिट्‌ च''' इत्यनेन पाणिनिः वदति यत्‌ लिटः तिङ्‌ प्रत्ययाः यद्यपि तिङः, परन्तु तेऽपि आर्धधातुकाः | '''लिङाशिषि''' इत्यनेन आशीर्लिङः अष्टादश तिङ्‌-प्रत्ययाः अपि तथैव साक्षात्‌ अपवादत्वेन आर्धधातुकाः |</big>
 
<big><br />
अत्र लिटः आशीर्लिङः च अष्टादशानां तिङ्‌-प्रत्ययानां स्वभावं साक्षात्‌ परिवर्तयति | प्रथमतया '''तिङ्‌शित्सार्वधातुकम्‌''' इत्यनेन अनयोरपि द्वयोः लकारयोः तिङ्‌-प्रत्ययाः सार्वधातुकसंज्ञकाः | परन्तु '''लिट्‌ च, लिङाशिषि''' इत्याभ्यां सूत्राभ्याम्‌ आर्धधातुकत्वं विहितम्‌ | अतः अत्र इडागमो विचारः, न तु विकरणप्रत्ययागमनम्‌ | कर्त्रर्थे अनयोर्लकारयोः गणभेदो नास्ति |</big>
 
<big><br />
किन्तु यत्र प्रत्ययाः सन्ति तत्र द्वैविध्यम्‌ एव, अतः ''''तिङ्क्षु शेषात्‌ तङ् आन च आत्मनेपदम्'''<nowiki/>' इत्यस्य अपेक्षया '''तङानौ आत्मनेपदम्‌''' इत्येनेन लघुत्वम्‌ |
२) चतुर्णां लकाराणां कृते धातु-तिङ्‌ इत्यनयोर्मध्ये अन्यप्रत्ययः विहितो भवति यः स्वयम्‌ आर्धधातुकः |</big>
 
<big><br />
'''स्यतासी लृ-लुटोः''' (३.१.३३) = लृटि लृङि च परे धातुतः स्यः; लुटि परे धातुतः तासि भवति | अनुवृत्ति-सहितसूत्रम्— '''लृलुटोः धातोः परश्च स्यतासी प्रत्ययौ''' |</big>
 
<big>लृट्‌, लृङ्‌ = स्य</big>
<u>पुरुषवचनविधिः</u>
 
<big>लुट्‌ = तास्‌</big>
 
<big><br />
विवक्षायां प्रथमपुरुषः, मध्यमपुरुषः, उत्तमपुरुषः; एकवचनम्‌, द्विवचनम्‌‍, बहुवचनम्‌ च प्रत्ययाः विहिताः | सूत्राणि च इमानि—
'''च्लि लुङि''' (३.१.४३) = लुङि धातोः च्लि प्रत्ययः परश्च |</big>
 
<big>लुङ्‌ = च्लि</big>
 
<big><br />
'''तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः''' (१.४.१०१)
धेयं यत्‌ स्य, तास्‌, च्लि एते त्रयः प्रत्ययाः न तिङ्‌, न वा शित्‌, अतः '''तिङ्‌शित्सार्वधातुकम्‌''' इत्यनेन नैव सार्वधातुकाः | अपि तु '''आर्धधातुकं शेषः''' इत्यनेन आर्धधातुकाः |</big>
 
<big><br />
'''तान्येकवचनद्विवचनबहुवचनान्येकशः''' (१.४.१०२)
यथा— लृट्‌-लकारः</big>
 
<big><br />
'''युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः''' (१.४.१०५)
आप्‌ + लृट्‌ → अप्‌ + ल्‌ → '''स्यतासी लृ-लुटोः''' (३.१.३३) इत्यनेन लृटि परे धातुतः स्यः → आप्‌ + स्य + ल्‌ → धातोः परः स्य-प्रत्ययः आर्धधातुकः अतः '''कर्तरि शप्‌''', '''स्वादिभ्यः श्नुः''' इत्यनयोः प्रसक्तिर्नास्ति → आप्‌ + स्य + ल्‌ → प्रथमपुरुषैकवचने तिबादेशः → आप्‌ + स्य + तिप्‌ → अनुबन्धलोपे → आप्‌ + स्य + ति → वर्णमेलने → आप्स्यति</big>
 
<big><br />
'''अस्मद्युत्तमः''' (१.४.१०७)
एवं कृत्वा लृट्‌, लृङ्‌, लुट्‌, लुङ्‌ चैषां लकाराणां तिङ्‌-प्रत्ययाः यद्यपि सार्वधातुकाः, किन्तु धातु-तिङ्‌प्रत्यययोः मध्ये अन्यः प्रत्ययः उपविशति यः स्वयम्‌ आर्धधातुकः | यतः पाणिनेः कार्यपद्धत्या सर्वं कार्यं साक्षात्‌ पूर्वं परं च भवति, अपि च यतः एते सार्वधातुक-तिङ्‌प्रत्ययाः अधुना धातुना साक्षात्‌ नैव दृश्यन्ते, अतः सार्वधातुकप्रत्यय-निमित्तकम्‌ अङ्गकार्यं नार्हम्‌ | नाम '''कर्तरि शप्‌''' इत्यनेन शप्‌-प्रत्ययः नानीयते | तस्य स्थाने आर्धधातुकप्रत्यय-निमित्तकम्‌ अङ्गकार्यं विहितम्‌ | नाम इडागमः विचारः |</big>
 
<big><br />
'''शेषे प्रथमः''' (१.४.१०८)
कार्यं साक्षात्‌ पूर्वं परं च भवति इति किम्‌ ?</big>
 
<big><br />
'''तस्मिन्निति निर्दिष्टे पूर्वस्य''' (१.१.६६) = सप्तमीविभक्तिः इत्यनेन कार्यं साक्षात्‌ पूर्वं स्यात्‌ |</big>
 
<big>'''तस्मादित्युत्तरस्य''' (१.१.६७) = पञ्चमीविभक्तिः इत्यनेन कार्यं साक्षात्‌ परे स्यात्‌ |</big>
यथा यदि वक्तुः इच्छा अस्ति भू-धातुः, प्रथमपुरुषस्य एकवचने, तर्हि तिप्‌-प्रत्ययः विहितः | भू + तिप्‌ | यदि वक्तुः इच्छा अस्ति वृत्‌ (आत्मनेपदि-धातुः, वर्तते लटि), उत्तमपुरुषस्य द्विवचने, तर्हि वहि-प्रत्ययः विहितः | वृत्‌ + वहि | यः को‍ऽपि लकारः भवतु नाम, प्रत्ययाः एते एव अष्टादश | अतः यद्यपि वक्तुः इच्छाम्‌ अनुसृत्य दशानां लकाराणां भेदाः सन्त्येव आरम्भे— लट्‌, लोट्‌, लङ्‌ इत्यादिकम्‌ — परन्तु इदानीम्‌ अभेद एव दृश्यते |
 
<big><br />
येषु लकारेषु कर्त्रर्थे '''कर्तरि शप्‌''' इत्यनेन शबादयः विकरणप्रत्ययाः आनीयन्ते, तेषु तिङन्तपदेषु गणीयभेदः वर्तते | अनेन दश धातुगणाः निष्पद्यन्ते— भ्वादिः इत्यस्मात्‌ आरभ्य चुरादिपर्यन्तम्‌ | अत्र सार्वधातुकलकारः इत्युच्यते | लट्‌, लोट्‌, लङ्‌, विधिलिङ्‌ इति |</big>
 
<big><br />
भू + लट्‌ → भू + तिप्‌
येषु लकारेषु कर्त्रर्थे धातुतः सार्वधातुकप्रत्ययः नास्त्येव अथवा यत्र अस्ति परन्तु साक्षात्‌ न (अतः न दृश्यते), तेषु तिङन्तपदेषु शप्‌ न भवति; स्थाने इडागमो विचारः | अत्र आर्धधातुकलकारः इत्युच्यते | लिट्‌, लृट्‌, लृङ्‌, लुट्‌, लुङ्‌, आशिर्लिङ्‌ इति |</big>
 
<big>अनेन चत्वारः सार्वधातुकलकाराः भवन्ति, षट्‌ च आर्धधातुकलकाराः भवन्ति |</big>
भू + लङ्‌ → भू + तिप्‌
 
<big>Swarup – August 2014 (Updated June 2016)</big>
भू + लिट्‌ → भू + तिप्‌
 
<big>---------------------------------</big>
 
<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.</big>
F. <u>तिङ्‌-प्रत्ययानां सिद्धिः</u>
 
<big>Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.</big>
 
<big>To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com| <dinbandhu@sprynet.com>]].</big>
लाधिकारे ३.४.७८ - ३.४.११२, अपि च प्रत्ययादेशे ७.१.१ – ७.१.४९ तिङ्‌-प्रत्ययाः सिद्धाः भवन्ति | एभिः सूत्रैः मूलाः तिङ्‌-प्रत्ययाः, ये दशानां लकाराणां कृते समानाः, विभिन्नानि रूपाणि स्वीकृत्य लट्‌, लोट्‌, लङ्‌ इत्यादीनां लकाराणां सिद्धाः तिङ्‌-प्रत्ययाः भवन्ति | यथा तिप्‌ लटि ति, लोटि तु/तात्‌, लङि त्‌ इत्यादिकं भवति | अतः अत्र पुनः भेदः आयाति |
 
 
G. <u>सार्वधातुकप्रत्ययाः आर्धधातुकप्रत्ययाः च</u>
 
 
आरम्भे एते सर्वे तिङ्‍-प्रत्ययाः '''तिङ्‌-शित्सार्वधातुकम्‌''' (३.४.११३) इत्यनेन सार्वधातुकसंज्ञकाः |
 
 
(इयं पाणिनेः शैली— प्रथमं सर्वे समानाः इति वदति सः; तदा अन्यसूत्रेण अपवादः उक्तः येन भिद्यन्ते | प्रथमतया सामान्यं दीयते, तदा विशेषः | परस्मैपदम्‌ आत्मनेपदम्‌ अपि तथा, सार्वधातुकम्‌ आर्धधातुकम्‌ अपि तथा | अन्यत्‌ उदा० '''कर्तरि शप्‌''' इत्यनेन सर्वेभ्यः धातुभ्यः शप्‌; तदा अपवादत्वेन गणम्‌ अनुसृत्य विभिन्नाः विकरणप्रत्ययाः विहिताः '''दिवादिभ्यः श्यन्‌''', '''स्वादिभ्यः श्नु''' इत्यादयः |)
 
एवं चेत्‌ कर्त्रर्थे '''कर्तरि शप्‌''' इत्यस्य सर्वेषां लकाराणां कृते प्रसक्तिः भविष्यति |
 
 
'''कर्तरि शप्‌''' (३.१.६८) = धातुतः शप्‌-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | अनुवृत्ति-सहितसूत्रम्‌— '''धातोः शप्‌ प्रत्ययः''' '''परश्च कर्तरि सार्वधातुके''' |
 
'''अदिप्रभृतिभ्यः शपः''' (२.४.७२) = शपः लोपः
 
'''जुहोत्यादिभ्यः श्लुः''' (२.४.७५) = शपः लोपः
 
'''दिवादिभ्यः श्यन्‌''' (३.१.६९)
 
'''स्वादिभ्यः श्नुः''' (३.१.७३)
 
'''तुदादिभ्यः शः''' (३.१.७७)
 
'''रुधादिभ्यः श्नम्‌''' (३.१.७८)
 
'''तनादिकृञ्भ्यः उः''' (३.१.७९)
 
'''क्र्यादिभ्यः श्ना''' (३.१.९७)
 
 
अत्रास्ति महत्त्वपूर्णो बिन्दुः— सर्वे सिद्धाः तिङ्‌-प्रत्ययाः सार्वधातुकाः भवन्ति चेत्‌, तर्हि कर्त्रर्थे सर्वेषु लकारेषु '''कर्तरि शप्‌''' इत्यस्य प्रसक्तिः | एवं चेत्‌, गण-भेदः भविष्यति सर्वेषु लकारेषु | परन्तु तथा नास्ति; चतुर्षु एव लकारेषु गणीयो भेदः दृश्यते— लटि, लोटि, लङि, विधिलिङि च | षट्सु लकारेषु गणीयभेदो नास्ति— लिटि, लृटि, लृङि, लुटि, लुङि, आशीर्लिङि च | अतः कथञ्चित्‌ एषां लकाराणां सिद्ध-प्रत्ययाः सार्वधातुकाः न स्युः | पाणिनिः एषां लकाराणां सिद्ध-प्रत्ययानाम्‌ आर्धधातुकत्वं साधयति मार्गद्वयेन |
 
 
H. <u>सार्वधातुकलकाराः आर्धधातुकलकाराः च</u>
 
 
अत्र कश्चन सिद्धान्तः अवगन्तव्यः | धातुना यः प्रत्ययः साक्षात्‌ पुरतः दृश्यते, तस्य प्रत्ययस्य स्वभावानुगुणं कार्यं भविष्यति | सः प्रत्ययः सार्धधातुकश्चेत्‌, तर्हि कर्त्रर्थे (कर्तरि प्रयोगे) '''कर्तरि शप्‌''' इत्यनेन शप्‌-विकरणप्रत्ययः विहितः भवति, धातु-तिङ्‌प्रत्यययोः मध्ये | सः प्रत्ययः आर्धधातुकश्चेत्‌, तर्हि '''कर्तरि शप्‌''' इत्यस्य प्रसक्तिर्नास्त्येव; अपि तु इडागमो विचारः विहितः | अतः अस्माकं चिन्तनम्‌ इदानीम्‌ इदम्— धातोः साक्षात्‌ पुरतः यः प्रत्ययः अस्ति, तस्य स्वभावः कः ?
 
 
दशसु लकारेषु चतुर्णां लकाराणां कृते धातुना साक्षात्‌ सार्वधातुक-तिङ्‌-प्रत्ययः दृश्यते | ते च चत्वारः लकाराः के ? लट्‌, लोट्, लङ्‌, विधिलिङ्‌ | पुनः स्मर्यतां यत्‌ '''तिङ्‌शित्सार्वधातुकम्‌''' (३.४.११३) इत्यनेन सर्वे अष्टादश तिङ्‌ प्रत्ययाः सार्वधातुकसंज्ञकाः सन्ति एव | अतः प्रत्ययस्य सार्वधातुकत्वं सामान्यं, नाम default | अग्रे इतोऽपि किमपि न क्रियते चेत्‌, सर्वेषां लकाराणाम्‌ एषा एव स्थितिः भविष्यति |
 
 
उदा०— लट्‌-लकारः
 
आप्‌ + लट्‌ → '''कर्तरि शप्‌''', तदा तत्‌ प्रबाध्य '''स्वादिभ्यः श्नुः''' → आप्‌ + श्नु + ति → आप्‌ + नु + ति → आप्नु‌ इति अङ्गम्‌ + ति → '''सार्वधातुकार्धधातुकयोः''' इत्यनेन इकः गुणः → आप्नो + ति → वर्णमेलने → आप्नोति
 
 
परन्तु षण्णां लकाराणाम्‌ आर्धधातुकत्वं वर्तते | इत्युक्तौ कर्त्रथेऽपि शप्‌ विकरणप्रत्ययः नैव विहितः | एतत्‌ कथं सम्भवति ? कथम्‌ एतादृशी स्थितिः निष्पद्यते ? पाणिनिः एषां षण्णां लकाराणां सिद्ध-प्रत्ययानाम्‌ आर्धधातुकत्वं साधयति मार्गद्वयेन |
 
 
१) द्वयोः लकारयोः कृते— लिट्‌ च आशीर्लिङ्‌ च —पाणिनिः तयोः आर्धधातुकत्वं साक्षात्‌ विदधाति |
 
 
साक्षात्‌—
 
'''तिङ्‌शित्सार्वधातुकम्‌''' (३.४.११३)
 
'''आर्धधातुकं शेषः''' (३.४.११४)
 
'''लिट्‌ च''' (३.४.११५)
 
'''लिङाशिषि''' (३.४.११६)
 
 
एषां सूत्राणां सूत्रसङ्ख्यां पश्यन्तु— क्रमेण सर्वाणि | अतः अनुवृत्तिः सरला | '''तिङ्‌शित्सार्वधातुकम्‌''' इत्यनेन सर्वे तिङ्‌-प्रत्ययाः शित्‌-प्रत्ययाः च सार्वधातुकाः | '''आर्धधातुकं शेषः''' वक्ति यत्‌ ये ये प्रत्ययाः धातुभ्यः विहिताः तिङ्‌शित्‌-भिन्नाः, ते सर्वे आर्धधातुकाः | तदा '''लिट्‌ च''' इत्यनेन पाणिनिः वदति यत्‌ लिटः तिङ्‌ प्रत्ययाः यद्यपि तिङः, परन्तु तेऽपि आर्धधातुकाः | '''लिङाशिषि''' इत्यनेन आशीर्लिङः अष्टादश तिङ्‌-प्रत्ययाः अपि तथैव साक्षात्‌ अपवादत्वेन आर्धधातुकाः |
 
 
अत्र लिटः आशीर्लिङः च अष्टादशानां तिङ्‌-प्रत्ययानां स्वभावं साक्षात्‌ परिवर्तयति | प्रथमतया '''तिङ्‌शित्सार्वधातुकम्‌''' इत्यनेन अनयोरपि द्वयोः लकारयोः तिङ्‌-प्रत्ययाः सार्वधातुकसंज्ञकाः | परन्तु '''लिट्‌ च, लिङाशिषि''' इत्याभ्यां सूत्राभ्याम्‌ आर्धधातुकत्वं विहितम्‌ | अतः अत्र इडागमो विचारः, न तु विकरणप्रत्ययागमनम्‌ | कर्त्रर्थे अनयोर्लकारयोः गणभेदो नास्ति |
 
 
२) चतुर्णां लकाराणां कृते धातु-तिङ्‌ इत्यनयोर्मध्ये अन्यप्रत्ययः विहितो भवति यः स्वयम्‌ आर्धधातुकः |
 
 
'''स्यतासी लृ-लुटोः''' (३.१.३३) = लृटि लृङि च परे धातुतः स्यः; लुटि परे धातुतः तासि भवति | अनुवृत्ति-सहितसूत्रम्— '''लृलुटोः धातोः परश्च स्यतासी प्रत्ययौ''' |
 
लृट्‌, लृङ्‌ = स्य
 
लुट्‌ = तास्‌
 
 
'''च्लि लुङि''' (३.१.४३) = लुङि धातोः च्लि प्रत्ययः परश्च |
 
लुङ्‌ = च्लि
 
 
धेयं यत्‌ स्य, तास्‌, च्लि एते त्रयः प्रत्ययाः न तिङ्‌, न वा शित्‌, अतः '''तिङ्‌शित्सार्वधातुकम्‌''' इत्यनेन नैव सार्वधातुकाः | अपि तु '''आर्धधातुकं शेषः''' इत्यनेन आर्धधातुकाः |
 
 
यथा— लृट्‌-लकारः
 
 
आप्‌ + लृट्‌ → अप्‌ + ल्‌ → '''स्यतासी लृ-लुटोः''' (३.१.३३) इत्यनेन लृटि परे धातुतः स्यः → आप्‌ + स्य + ल्‌ → धातोः परः स्य-प्रत्ययः आर्धधातुकः अतः '''कर्तरि शप्‌''', '''स्वादिभ्यः श्नुः''' इत्यनयोः प्रसक्तिर्नास्ति → आप्‌ + स्य + ल्‌ → प्रथमपुरुषैकवचने तिबादेशः → आप्‌ + स्य + तिप्‌ → अनुबन्धलोपे → आप्‌ + स्य + ति → वर्णमेलने → आप्स्यति
 
 
एवं कृत्वा लृट्‌, लृङ्‌, लुट्‌, लुङ्‌ चैषां लकाराणां तिङ्‌-प्रत्ययाः यद्यपि सार्वधातुकाः, किन्तु धातु-तिङ्‌प्रत्यययोः मध्ये अन्यः प्रत्ययः उपविशति यः स्वयम्‌ आर्धधातुकः | यतः पाणिनेः कार्यपद्धत्या सर्वं कार्यं साक्षात्‌ पूर्वं परं च भवति, अपि च यतः एते सार्वधातुक-तिङ्‌प्रत्ययाः अधुना धातुना साक्षात्‌ नैव दृश्यन्ते, अतः सार्वधातुकप्रत्यय-निमित्तकम्‌ अङ्गकार्यं नार्हम्‌ | नाम '''कर्तरि शप्‌''' इत्यनेन शप्‌-प्रत्ययः नानीयते | तस्य स्थाने आर्धधातुकप्रत्यय-निमित्तकम्‌ अङ्गकार्यं विहितम्‌ | नाम इडागमः विचारः |
 
 
कार्यं साक्षात्‌ पूर्वं परं च भवति इति किम्‌ ?
 
 
'''तस्मिन्निति निर्दिष्टे पूर्वस्य''' (१.१.६६) = सप्तमीविभक्तिः इत्यनेन कार्यं साक्षात्‌ पूर्वं स्यात्‌ |
 
'''तस्मादित्युत्तरस्य''' (१.१.६७) = पञ्चमीविभक्तिः इत्यनेन कार्यं साक्षात्‌ परे स्यात्‌ |
 
 
येषु लकारेषु कर्त्रर्थे '''कर्तरि शप्‌''' इत्यनेन शबादयः विकरणप्रत्ययाः आनीयन्ते, तेषु तिङन्तपदेषु गणीयभेदः वर्तते | अनेन दश धातुगणाः निष्पद्यन्ते— भ्वादिः इत्यस्मात्‌ आरभ्य चुरादिपर्यन्तम्‌ | अत्र सार्वधातुकलकारः इत्युच्यते | लट्‌, लोट्‌, लङ्‌, विधिलिङ्‌ इति |
 
 
येषु लकारेषु कर्त्रर्थे धातुतः सार्वधातुकप्रत्ययः नास्त्येव अथवा यत्र अस्ति परन्तु साक्षात्‌ न (अतः न दृश्यते), तेषु तिङन्तपदेषु शप्‌ न भवति; स्थाने इडागमो विचारः | अत्र आर्धधातुकलकारः इत्युच्यते | लिट्‌, लृट्‌, लृङ्‌, लुट्‌, लुङ्‌, आशिर्लिङ्‌ इति |
 
अनेन चत्वारः सार्वधातुकलकाराः भवन्ति, षट्‌ च आर्धधातुकलकाराः भवन्ति |
 
Swarup – August 2014 (Updated June 2016)
 
<nowiki>---------------------------------</nowiki>
 
धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.
 
Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.
 
To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com|<dinbandhu@sprynet.com>]].
 
 
teachers
279

edits