04---aShTAdhyAyI-paricayaH/04---sArvadhAtukalakArAH-ArdhadhAtukalakArAH-ca---adhikacintanam: Difference between revisions

no edit summary
No edit summary
No edit summary
 
Line 279:
 
<big><br />
अन्ते च लिट्‌, आशीर्लिङ्‌ इत्यनयोः का गतिः ? तत्र आर्धधातुकत्वं साक्षात्‌ विधीयते '''लिट्‌ च''' (३.४.११५), '''लिङाशिषि''' (३.४.११६) इति सूत्राभ्याम्‌ | किमर्थमिति चेत्‌, उभयत्र विकरणप्रत्ययः एव नास्ति | तादृशम्‌ आर्धथातुकविधानंआर्धधातुकविधानं यदि नाभविषत्‌, तर्हि उभयत्र '''कर्तरि शप्‌''' (३.१.६८) भवति स्म | तस्य निवारणार्थम्‌ आर्धधातुकत्वं साक्षात्‌ विहितम्‌ | (आशीर्लिङि सीयुट्‌ विद्यते किञ्च सः तु आगमः न तु प्रत्ययः |)</big>
 
<big>---------------------------------</big>
page_and_link_managers, Administrators
5,097

edits