04---aShTAdhyAyI-paricayaH/04---sArvadhAtukalakArAH-ArdhadhAtukalakArAH-ca---adhikacintanam: Difference between revisions

no edit summary
No edit summary
 
(6 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE:04 - सार्वधातुकलकाराः आर्धधातुकलकाराः च – अधिकचिन्तनम्‌}}
 
 
 
{| class="wikitable mw-collapsible mw-collapsed"
!<big>ध्वनिमुद्रणानि -</big>
Line 92 ⟶ 90:
 
<big><br />
यस्मिन्‌ लकारे धातोः अनन्तरं कर्त्रर्थकः सार्वधातुकप्रत्ययः साक्षात्‌ न दृश्यते, तस्मिन्‌ लकारे '''कर्तरि शप्‌''' (३.१.६८) इत्यस्य प्रसक्तिः नास्ति अतः शप्‌ न भवति; अनेन सः आर्धधातुकलकारः  | तादृशे लकारे तिङन्तरूपस्य निर्माणार्थांनिर्माणार्थं धातुः कस्मिन्‌ गणे अस्ति इति विषये किमपि अवधानं नास्ति | धातुगणस्य न को‍ऽपि प्रसङ्गः |</big>
 
<big><br />
Line 198 ⟶ 196:
 
<big><br />
सार्वधातुकप्रत्ययः चेत्‌, गुणस्य कृते इत्संज्ञकशकारपकारयोः आवश्यकता, नो चेत्‌ अपित्वात्‌ गुणनिषेधः | आर्धधातुकप्रत्ययः चेत्‌, गुणस्य कृते इत्संज्ञकशकारपकारयोः आवश्यकता नास्येवनास्त्येव, यतोहि 'अपित्वात्‌ गुणनिषेधः' इति आर्धधातुकक्षेत्रे किमपि नास्ति | '''सार्वधातुकमपित्‌''' (१.२.४), अनुवृत्ति-सहितसूत्रम्‌— '''सार्वधातुकम्‌ अपित्‌ ङित्''' | सार्वधातुकप्रत्ययः चेदेव अपित्वात्‌ ङित्‌, ङित्वात्‌ गुणनिषेधः | किन्तु आर्धधातुकप्रत्ययः चेत्‌, पित्वम्‌ अपित्वम्‌ इति किमपि नास्ति; आर्धधातुकप्रत्ययः कित, ङित्‌, गित्‌ नास्ति चेत्‌, तस्मिन्‌ गुणसाधकसामर्थ्यं वर्तते | उ-प्रत्ययः तादृशः |</big>
 
<big><br />
Line 204 ⟶ 202:
 
<big><br />
शपि इत्संज्ञकशकारपकारयोः आवश्यकता कथम्‌ ? श्यन्‌, श्नु, श्नम्‌, श्ना एषां प्रत्ययानाम्‌ अपित्वात्‌ गुणनिषेधः | 'अपित्वात्‌ गुणनिषधःगुणनिषेधः' इति तदा अर्थपूर्णः यदा कस्यचित्‌ प्रत्ययस्य पित्वात्‌ गुणसाधकसामर्थ्यम्‌ | यदि अष्ठाध्याय्यां न कोऽपि प्रत्ययः स्यात्‌ यस्य पित्वात्‌ गुणसाधकसामर्थ्यं, तर्हि 'अपित्वात्‌ गुणनिषधःगुणनिषेधः' इत्यस्य कः अर्थः अभविष्यत्‌ ? तस्य निरर्थकस्य निवारणार्थम्‌ एकः प्रत्ययः प्रदर्शनीयः आसीत्‌ यस्मिन्‌ पित्वं तदधिकृत्य गुणसाधकसामर्थ्यमंगुणसाधकसामर्थ्यं; स च प्रत्ययः शप्‌ |</big>
 
<big><br />
किन्तु अनावश्यकतायां गौरवं— यथा यदि उ-प्रत्ययः सार्वधातुकप्रत्ययः अभविष्यत्, तर्हि येन गुणकार्यस्य सामर्थ्यमंसामर्थ्यं स्यात्‌ इत्संज्ञकशकारपकारयोः आवश्यकता इति कृत्वा शुप्‌; किन्तु तत्र गौरवं; गौरवं नाम मार्गः दीर्घः यतोहि द्वयोः वर्णयोः इत्संज्ञा करणीया, लोपश्च करणीयः | गुणसाधनार्थं तस्मिन्‌ दीर्घमार्गे न कोऽपि लाभः न वा आवश्यकता | उ-प्रत्यये इत्संज्ञकशकारपकारयोः आवश्यकता नास्ति अतः आर्धधातुकत्वात्‌ लाघवम्‌ |</big>
 
<big><br />
Line 281 ⟶ 279:
 
<big><br />
अन्ते च लिट्‌, आशीर्लिङ्‌ इत्यनयोः का गतिः ? तत्र आर्धधातुकत्वं साक्षात्‌ विधीयते '''लिट्‌ च''' (३.४.११५), '''लिङाशिषि''' (३.४.११६) इति सूत्राभ्याम्‌ | किमर्थमिति चेत्‌, उभयत्र विकरणप्रत्ययः एव नास्ति | तादृशम्‌ आर्धथातुकविधानंआर्धधातुकविधानं यदि नाभविषत्‌, तर्हि उभयत्र '''कर्तरि शप्‌''' (३.१.६८) भवति स्म | तस्य निवारणार्थम्‌ आर्धधातुकत्वं साक्षात्‌ विहितम्‌ | (आशीर्लिङि सीयुट्‌ विद्यते किञ्च सः तु आगमः न तु प्रत्ययः |)</big>
 
<big>---------------------------------</big>
page_and_link_managers, Administrators
5,097

edits