04---aShTAdhyAyI-paricayaH/04---sArvadhAtukalakArAH-ArdhadhAtukalakArAH-ca---adhikacintanam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 196:
 
<big><br />
सार्वधातुकप्रत्ययः चेत्‌, गुणस्य कृते इत्संज्ञकशकारपकारयोः आवश्यकता, नो चेत्‌ अपित्वात्‌ गुणनिषेधः | आर्धधातुकप्रत्ययः चेत्‌, गुणस्य कृते इत्संज्ञकशकारपकारयोः आवश्यकता नास्येवनास्त्येव, यतोहि 'अपित्वात्‌ गुणनिषेधः' इति आर्धधातुकक्षेत्रे किमपि नास्ति | '''सार्वधातुकमपित्‌''' (१.२.४), अनुवृत्ति-सहितसूत्रम्‌— '''सार्वधातुकम्‌ अपित्‌ ङित्''' | सार्वधातुकप्रत्ययः चेदेव अपित्वात्‌ ङित्‌, ङित्वात्‌ गुणनिषेधः | किन्तु आर्धधातुकप्रत्ययः चेत्‌, पित्वम्‌ अपित्वम्‌ इति किमपि नास्ति; आर्धधातुकप्रत्ययः कित, ङित्‌, गित्‌ नास्ति चेत्‌, तस्मिन्‌ गुणसाधकसामर्थ्यं वर्तते | उ-प्रत्ययः तादृशः |</big>
 
<big><br />
page_and_link_managers, Administrators
5,097

edits