04---aShTAdhyAyI-paricayaH/04---sArvadhAtukalakArAH-ArdhadhAtukalakArAH-ca---adhikacintanam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 202:
 
<big><br />
शपि इत्संज्ञकशकारपकारयोः आवश्यकता कथम्‌ ? श्यन्‌, श्नु, श्नम्‌, श्ना एषां प्रत्ययानाम्‌ अपित्वात्‌ गुणनिषेधः | 'अपित्वात्‌ गुणनिषधःगुणनिषेधः' इति तदा अर्थपूर्णः यदा कस्यचित्‌ प्रत्ययस्य पित्वात्‌ गुणसाधकसामर्थ्यम्‌ | यदि अष्ठाध्याय्यां न कोऽपि प्रत्ययः स्यात्‌ यस्य पित्वात्‌ गुणसाधकसामर्थ्यं, तर्हि 'अपित्वात्‌ गुणनिषधःगुणनिषेधः' इत्यस्य कः अर्थः अभविष्यत्‌ ? तस्य निरर्थकस्य निवारणार्थम्‌ एकः प्रत्ययः प्रदर्शनीयः आसीत्‌ यस्मिन्‌ पित्वं तदधिकृत्य गुणसाधकसामर्थ्यमंगुणसाधकसामर्थ्यं; स च प्रत्ययः शप्‌ |</big>
 
<big><br />
page_and_link_managers, Administrators
5,159

edits