04---aShTAdhyAyI-paricayaH/04---sArvadhAtukalakArAH-ArdhadhAtukalakArAH-ca---adhikacintanam: Difference between revisions

Incorporated reviewer comments
(Added new pdf link)
(Incorporated reviewer comments)
Line 1:
<big>ध्वनिमुद्रणानि -</big>
 
<big>१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/33_sArvadhAtukalakArAH-ArdhadhAtukalakArAH-ca--1_2016-06-29.mp3 sArvadhAtukalakArAH-ArdhadhAtukalakArAH-ca--1_2016-06-29]</big>
<big><br />
१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/33_sArvadhAtukalakArAH-ArdhadhAtukalakArAH-ca--1_2016-06-29.mp3 sArvadhAtukalakArAH-ArdhadhAtukalakArAH-ca--1_2016-06-29]</big>
 
<big>२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/34_sArvadhAtukalakArAH-ArdhadhAtukalakArAH-ca--2_2016-07-06.mp3 sArvadhAtukalakArAH-ArdhadhAtukalakArAH-ca--2_2016-07-06]</big>
Line 8 ⟶ 7:
<big><br />
१. 'सार्वधातुकम्‌' 'आर्धधातुकम्‌' इति नामद्वयं कुतः आगतम्‌ ? अष्टाध्याय्यां च द्वयोः नाम्नोः कीदृशव्यवहारः ?</big>
 
 
<big>'सार्वधातुकम्‌' 'आर्धधातुकम्‌' इति नामद्वयं वस्तुतः पाणिनिना एव दत्तं; नामकरणं भवति द्वाभ्यां संज्ञासूत्राभ्याम्—</big>
Line 43:
<big><br />
यः प्रत्ययः धातुभ्यः विधीयते अपि च तिङ्‌ अथवा शित्‌ अस्ति, स च सार्वधातुकप्रत्ययः | '''तिङ्‌शित्सार्वधातुकम्‌''' (३.४.११३) इति सूत्रम्‌ |</big>
 
 
<big>यः प्रत्ययः धातुभ्यः विधीयते अपि च न तिङ्‌ न वा शित्‌ अस्ति, स च आर्धधातुकप्रत्ययः | '''आर्धधातुकं शेषः''' (३.४.११४) इति सूत्रम्‌ |</big>
Line 54 ⟶ 55:
<big><br />
'''कर्तरि शप्‌''' (३.१.६८) = कर्त्रर्थे सार्वधातुकप्रत्ययः परे अस्ति चेत्‌, धातुतः शप्‌-प्रत्ययः भवति | अत्र कर्त्रर्थे कर्तरिप्रयोगः इति बोध्यं; भावे कर्मणि च शप्‌-प्रत्ययः न विधीयते | अनुवृति-सहितसूत्रम्‌— '''कर्तरि सार्वधातुके धातोः परश्च शप्‌ प्रत्ययः''' |</big>
 
 
<big>भू + लट्‌ → भू + ल्‌ → भू + तिप्‌ → तिप्‌ कर्त्रर्थकः, सार्वधातुकप्रत्ययः च, अतः '''कर्तरि शप्‌''' (३.१.६८) इत्यनेन शप्‌ → भू + शप्‌ + तिप्‌</big>
Line 62 ⟶ 64:
<big><br />
धेयं यत्‌ एषु सर्वेषु चतुर्षु सार्वधातुकलकारेषु धातुगणम्‌ अनुसृत्य शपं प्रबाध्य अन्ये धातुगणनिमित्तकविकरणप्रत्ययाः विधीयन्ते यथा श्यन्‌, श्नु इत्यादयः | प्रथमं शप्‌ आयाति, तदा भ्वादिः, अदादिः, जुहोत्यादिः, चुरादिः इत्येतान्‌ गणान्‌ विहाय, अपरेषु षट्सु गणेषु शपं प्रबाध्य तत्तद्‌गणस्य विकरणप्रत्ययः आयाति | एतदर्थं सार्वधातुकलकारेषु कस्यापि धातोः तिङन्तरूपस्य निर्माणात्‌ प्राक्‌ स च धातुः कस्मिन्‌ गणे अस्ति इति अवश्यं ज्ञातव्यम्‌ |</big>
 
 
<big>यथा—</big>
 
<big>भ्वादिगणे पा + लट्‌ → पा + ल्‌ → पा + तिप्‌ → '''कर्तरि शप्‌''' (३.१.६८) इत्यनेन शप्‌ → पा + शप्‌ + तिप्‌ → शिति परे पा-धातोः पिब-आदेशः → पिब* + अ + ति → पिबति</big>
<big><br />
भ्वादिगणे पा + लट्‌ → पा + ल्‌ → पा + तिप्‌ → '''कर्तरि शप्‌''' (३.१.६८) इत्यनेन शप्‌ → पा + शप्‌ + तिप्‌ → शिति परे पा-धातोः पिब-आदेशः → पिब* + अ + ति → पिबति</big>
 
<big>जुहोत्यादिगणे दा + लट्‌ → दा + ल्‌ → दा + तिप्‌ → '''कर्तरि शप्‌''' (३.१.६८) इत्यनेन शप्‌ → '''जुहोत्यादिभ्यः श्लुः''' (२.४.७५) इत्यनेन विहितस्य शप्‌-प्रत्ययस्य श्लु (लोपः) भवति → '''श्लौ''' (६.१.१०) इत्यनेन श्लौ परे धातोः द्वित्वम्‌ → → ददाति</big>
Line 234 ⟶ 236:
 
<big><br />
<u>परिशिष्टम्‌</u></big>
 
<big><br />
Line 240 ⟶ 242:
 
<big><br />
सार्वधातुकप्रक्रिया इति चेत्‌—</big><big><br />
 
<big><br />
विवक्षाम्‌ अनुसृत्य धातुः (यथा भू) + लकारः (यथा लट्‌) → लट्‌-लकारः धातुभ्यः विधीयते अपि च तिङ्‌-शित्‌-भिन्नः अतः '''आर्धधातुकं शेषः''' (३.४.११४) इत्यनेन आर्धधातुकसंज्ञकः → धातुभ्यः विधीयमानः लकारः तु प्रत्ययः, तिङ्‌-भिन्नश्च अतः लकार इति प्रत्ययः '''कृदतिङ्‌''' (३.१.९३) इत्यनेन कृत्‌-संज्ञकः → असार्वधातुकसंज्ञकः इत्यतः '''कर्तरि शप्‌''' (३.१.६८) इत्यस्य प्रसक्तिर्नास्ति → '''लस्य''' (३.४.७७), '''तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ''' (३.४.७८) इत्याभ्यां तिङ्‌-विधानम्‌ → भू + तिप्‌ → '''तिङ्‌शित्सार्वधातुकम्‌''' (३.४.११३) → तिबादयः सार्वधातुकसंज्ञकाः, कर्त्रथकाश्च → '''कर्तरि शप्‌''' (३.१.६८) इत्यनेन '''धातोः शप्‌ प्रत्ययः परश्च कर्तरि सार्वधातुके''' → भू + शप्‌ + तिप्‌ → → भवति</big>
 
Line 280:
<big>---------------------------------</big>
 
<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.</big>
 
<big>Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.</big>
 
<big>To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com| <dinbandhu@sprynet.com>]].</big>
 
 
teachers
279

edits