04---aShTAdhyAyI-paricayaH/05---aShTAdhyAyyAM-pratyayaH-prakriyA-ca---samagradRuShTiH: Difference between revisions

no edit summary
(Changed the Font Size to Big)
No edit summary
 
(10 intermediate revisions by 3 users not shown)
Line 1:
[[File{{DISPLAYTITLE:०५05 - अष्टाध्याय्यां प्रत्ययः प्रक्रिया च – समग्रदृष्टिः.png|center|1100x1100px]]}}
<big>ध्वनिमुद्रणानि -</big>
{| class="wikitable mw-collapsible mw-collapsed"
!<big>ध्वनिमुद्रणानि -</big>
|-
|<big>१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/35__2016-07-13.mp3 अष्टाध्याय्यां प्रत्ययः प्रक्रिया च – समग्रदृष्टिः_2016-07-13]</big>
|-
|<big>२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/36___-_2016-07-20.mp3 प्रत्ययः प्रक्रिया च – समग्रदृष्टिः_+_कृत्‌-प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च_2016-07-20]</big>
|-
|<big>३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/37_--yojanabhyasah------__----_2016-07-27.mp3 प्रत्ययः प्रक्रिया च--yojanAbhyAsaH--नी-चि-दा-गै-लिख्‌_+_क्त्वा-णिच्‌-तुमुन्-ण्वुल्‌-तृच्‌_2016-07-27]</big>
|}
 
<big><br />
१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/35__2016-07-13.mp3 अष्टाध्याय्यां प्रत्ययः प्रक्रिया च – समग्रदृष्टिः_2016-07-13]</big>
 
<big>२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/36___-_2016-07-20.mp3 प्रत्ययः प्रक्रिया च – समग्रदृष्टिः_+_कृत्‌-प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च_2016-07-20]</big>
 
<big>३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/37_--yojanabhyasah------__----_2016-07-27.mp3 प्रत्ययः प्रक्रिया च--yojanAbhyAsaH--नी-चि-दा-गै-लिख्‌_+_क्त्वा-णिच्‌-तुमुन्-ण्वुल्‌-तृच्‌_2016-07-27]</big>
 
<big><br />
प्रत्ययानां स्वभावः कः, अपि च प्रक्रिया कीदृशी इत्यनयोः ज्ञानेन यौ कावपि प्रकृतिप्रत्ययौ अस्माकं पुरतः स्यातां, द्वयोः संयोजनेन किम्‌ उत्पद्यते इति सौकर्येण नैपुण्येन च जानीयाम | अधस्तने चित्रे च समग्रसंस्कृतभाषायां प्रक्रियाः काः अपि च प्रत्ययाः के इति निरूपितं भवति | अनेन चित्रेण, पाणिनेः लघुत्वसिद्धान्तेन अस्माकं कः लाभः अपि च दीक्षितपुष्पामात्रा कथम्‌ इदं विज्ञानं प्रक्रिया नाम्ना व्यवहारे आनीतम्‌, इति अस्माभिः स्पष्टतया बुध्यते | तर्हि अग्रे, अत्र किं किम्‌ अस्तीति परिशीलयाम |</big>
 
 
[[File:०५ - अष्टाध्याय्यां प्रत्ययः प्रक्रिया च – समग्रदृष्टिः.png|center|1100x1100px]]
[[File:०५ - अष्टाध्याय्यां प्रत्ययः प्रक्रिया च – समग्रदृष्टिः.png|center|1100x1100px|
 
 
]]
 
 
<big>एतदाधारेण च कीदृशकार्याणि सम्भवन्ति इत्यस्य चिन्तनार्थम्‌ अस्माकं वर्गस्य नूतन-सदस्यः शुकवनम्-महोदयः सुन्दररीत्या चित्रं निर्मितवान्‌—</big>
 
 
 
[[File:०५ - धातुभ्यः प्रत्ययसम्बद्ध-कार्याणि.png|center|1100x1100px]]
 
 
<big>2016</big>
Line 38 ⟶ 50:
अभ्यासः—</big>
 
<big>१. प्रत्येकं धातुम्‌ आदाय इमानि रूपाणि परिशील्य निष्पादयतु— लट्‌-लकारस्य प्रथमपुरुषैकवचनान्तरूपं, क्त्वा-प्रत्ययान्तं रूपं, णिच्‌-प्रत्ययान्तधातोः लट्‌-लकारस्य प्रथमपुरुषैकवचनान्तरूपं, तुमुन्-प्रत्ययान्तं रूपम्‌ | प्रत्येकस्यां स्थितौ धातुः कीदृशः (इगन्तधातुः, इगन्तभिन्न-अजन्तधातुः, लघु-इगुपधधतुः, अदुपधधातुः) अपि च प्रत्ययः कीदृशः (सार्वधातुकं पित्‌, सार्वधातुमपित्‌, आर्धधातुकं कित्‌-ङित्‌, आर्धधातुकं ञित्‌-णित्‌, आर्धधातुकं कित्‌-ङित्‌ ञित्‌-णित्‌-भिन्नः) इति वक्तव्यम्‌ |</big>
<big><br />
 
१. प्रत्येकं धातुम्‌ आदाय इमानि रूपाणि परिशील्य निष्पादयतु— लट्‌-लकारस्य प्रथमपुरुषैकवचनान्तरूपं, क्त्वा-प्रत्ययान्तं रूपं, णिच्‌-प्रत्ययान्तधातोः लट्‌-लकारस्य प्रथमपुरुषैकवचनान्तरूपं, तुमुन्-प्रत्ययान्तं रूपम्‌ | प्रत्येकस्यां स्थितौ धातुः कीदृशः (इगन्तधातुः, इगन्तभिन्न-अजन्तधातुः, लघु-इगुपधधतुः, अदुपधधातुः) अपि च प्रत्ययः कीदृशः (सार्वधातुकं पित्‌, सार्वधातुमपित्‌, आर्धधातुकं कित्‌-ङित्‌, आर्धधातुकं ञित्‌-णित्‌, आर्धधातुकं कित्‌-ङित्‌ ञित्‌-णित्‌-भिन्नः) इति वक्तव्यम्‌ |</big>
 
<big>- भ्वादिगणे नी-धातुः</big>
Line 61 ⟶ 73:
<big><br />
२. एतान्‌ एव धातून्‌ (नी, चि, दा, गै, मा, बुध्‌, लिख्‌, पठ्‌) आदाय, एतेषां प्रत्ययानां संयोजनेन कथम् अपि च किं रूपम्‌ उत्पद्यते इति चिन्तयतु | प्रत्येकस्यां स्थितौ धातुः कीदृशः (इगन्तधातुः, इगन्तभिन्न-अजन्तधातुः, लघु-इगुपधधतुः, अदुपधधातुः) अपि च प्रत्ययः कीदृशः (सार्वधातुकं पित्‌, सार्वधातुमपित्‌, आर्धधातुकं कित्‌-ङित्‌, आर्धधातुकं ञित्‌-णित्‌, आर्धधातुकं कित्‌-ङित्‌ ञित्‌-णित्‌-भिन्नः) इति वक्तव्यम्‌—</big>
 
 
<big>ण्वुल्‌ [अक]</big>
Line 97 ⟶ 110:
 
<big><br />
अत्र जिज्ञासूनां कृते गित्‌-प्रत्ययस्य कार्यम्‌ उपस्थाप्यते | परन्तु अस्य बोधः नितराम्‌ अनवश्यकःअनावश्यकः अस्माकम्‌ उपर्युक्तप्रक्रियायाः समग्रदृष्ट्यर्थम्‌ |</big>
 
<big><br />
Line 106 ⟶ 119:
 
<big><br />
काषिकायामपिकाशिकायामपि उक्तं यत्‌ '''ग्लाजिस्थश्च क्स्नुः''' (३.२.१३९) इति सूत्रे 'स्था' इत्यनेन 'स्था आ' इति स्वीक्रियते चेत्‌, नाम तादृशः स्था-धातुः यस्य अन्ते आकारः वर्तते, तदा सवर्णदीर्घसन्धिं कृत्वा 'स्था' इत्येव सूत्रे जायते इति मन्यामहे चेत्‌, 'स्थीस्नु' इति अनिष्टं रूपम्‌ अनेन एव निवार्येत येन गित्त्वस्य आवश्यकता न स्यात्‌ | नाम प्रत्ययः 'क्स्नु' इत्येव भवतु, गित्त्वं नाम विचारः संस्कृतभाषायां मास्तु इत्यपि कश्चन विचारः वर्तते | अनया दृष्ट्यापि अस्माकं समग्रचिन्तनचित्रे गित्‌-प्रत्ययस्य औचित्यं सुतरां नास्ति |</big>
 
<big>---------------------------------</big>
 
<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.</big>
 
<big>Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.</big>
 
<big>To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com| <dinbandhu@sprynet.com>]].</big>
 
 
 
<big>[https://docsstatic.googlemiraheze.comorg/viewer?a=v&pid=sites&srcid=ZGVmYXVsdGRvbWFpbnxzYW1za3JpdGF2eWFrYXJhbmFtfGd4OjRmY2UyNzg5N2M1MTUxYTIsamskritavyakaranamwiki/7/7f/%E0%A5%A6%E0%A5%AB_-_%E0%A4%85%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A4%BE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%82_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%AF%E0%A4%83_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%95%E0%A5%8D%E0%A4%B0%E0%A4%BF%E0%A4%AF%E0%A4%BE_%E0%A4%9A_%E2%80%93_%E0%A4%B8%E0%A4%AE%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A4%A6%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A4%BF%E0%A4%83.pdf ०५ - अष्टाध्याय्यां प्रत्ययः प्रक्रिया च – समग्रदृष्टिः.pdf] (246k) Swarup Bhai, Sep 18, 2019, 11:14 PM v.1</big>
page_and_link_managers, Administrators
5,097

edits