04---aShTAdhyAyI-paricayaH/05---aShTAdhyAyyAM-pratyayaH-prakriyA-ca---samagradRuShTiH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(7 intermediate revisions by 2 users not shown)
Line 1:
<big>१){{DISPLAYTITLE:05 [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/35__2016-07-13.mp3 अष्टाध्याय्यां प्रत्ययः प्रक्रिया च – समग्रदृष्टिः_2016-07-13]</big>समग्रदृष्टिः}}
{| class="wikitable mw-collapsible mw-collapsed"
!<big>ध्वनिमुद्रणानि -</big>
|-
|<big>१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/35__2016-07-13.mp3 अष्टाध्याय्यां प्रत्ययः प्रक्रिया च – समग्रदृष्टिः_2016-07-13]</big>
|-
|<big>२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/36___-_2016-07-20.mp3 प्रत्ययः प्रक्रिया च – समग्रदृष्टिः_+_कृत्‌-प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च_2016-07-20]</big>
|-
|<big>३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/37_--yojanabhyasah------__----_2016-07-27.mp3 प्रत्ययः प्रक्रिया च--yojanAbhyAsaH--नी-चि-दा-गै-लिख्‌_+_क्त्वा-णिच्‌-तुमुन्-ण्वुल्‌-तृच्‌_2016-07-27]</big>
|}
 
 
<big>ध्वनिमुद्रणानि -</big>
 
<big>१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/35__2016-07-13.mp3 अष्टाध्याय्यां प्रत्ययः प्रक्रिया च – समग्रदृष्टिः_2016-07-13]</big>
 
<big>२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/36___-_2016-07-20.mp3 प्रत्ययः प्रक्रिया च – समग्रदृष्टिः_+_कृत्‌-प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च_2016-07-20]</big>
 
<big>३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/37_--yojanabhyasah------__----_2016-07-27.mp3 प्रत्ययः प्रक्रिया च--yojanAbhyAsaH--नी-चि-दा-गै-लिख्‌_+_क्त्वा-णिच्‌-तुमुन्-ण्वुल्‌-तृच्‌_2016-07-27]</big>
 
<big><br />
Line 107 ⟶ 110:
 
<big><br />
अत्र जिज्ञासूनां कृते गित्‌-प्रत्ययस्य कार्यम्‌ उपस्थाप्यते | परन्तु अस्य बोधः नितराम्‌ अनवश्यकःअनावश्यकः अस्माकम्‌ उपर्युक्तप्रक्रियायाः समग्रदृष्ट्यर्थम्‌ |</big>
 
<big><br />
Line 116 ⟶ 119:
 
<big><br />
काषिकायामपिकाशिकायामपि उक्तं यत्‌ '''ग्लाजिस्थश्च क्स्नुः''' (३.२.१३९) इति सूत्रे 'स्था' इत्यनेन 'स्था आ' इति स्वीक्रियते चेत्‌, नाम तादृशः स्था-धातुः यस्य अन्ते आकारः वर्तते, तदा सवर्णदीर्घसन्धिं कृत्वा 'स्था' इत्येव सूत्रे जायते इति मन्यामहे चेत्‌, 'स्थीस्नु' इति अनिष्टं रूपम्‌ अनेन एव निवार्येत येन गित्त्वस्य आवश्यकता न स्यात्‌ | नाम प्रत्ययः 'क्स्नु' इत्येव भवतु, गित्त्वं नाम विचारः संस्कृतभाषायां मास्तु इत्यपि कश्चन विचारः वर्तते | अनया दृष्ट्यापि अस्माकं समग्रचिन्तनचित्रे गित्‌-प्रत्ययस्य औचित्यं सुतरां नास्ति |</big>
 
<big>---------------------------------</big>
 
 
<big>[https://static.miraheze.org/samskritavyakaranamwiki/e7/ed7f/%E0%A5%A6%E0%A5%AB_-_%E0%A4%85%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A4%BE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%82_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%AF%E0%A4%83_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%95%E0%A5%8D%E0%A4%B0%E0%A4%BF%E0%A4%AF%E0%A4%BE_%E0%A4%9A_%E2%80%93_%E0%A4%B8%E0%A4%AE%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A4%A6%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A4%BF%E0%A4%83_83.pdf ०५ - अष्टाध्याय्यां प्रत्ययः प्रक्रिया च – समग्रदृष्टिः.pdf] (246k) Swarup Bhai, Sep 18, 2019, 11:14 PM v.1</big>
 
 
<big>[https://static.miraheze.org/samskritavyakaranamwiki/e/ed/%E0%A5%A6%E0%A5%AB_-_%E0%A4%85%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A4%BE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%82_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%AF%E0%A4%83_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%95%E0%A5%8D%E0%A4%B0%E0%A4%BF%E0%A4%AF%E0%A4%BE_%E0%A4%9A_%E2%80%93_%E0%A4%B8%E0%A4%AE%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A4%A6%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A4%BF%E0%A4%83_.pdf ०५ - अष्टाध्याय्यां प्रत्ययः प्रक्रिया च – समग्रदृष्टिः.pdf] (246k) Swarup Bhai, Sep 18, 2019, 11:14 PM v.1</big>
page_and_link_managers, Administrators
5,097

edits