04---aShTAdhyAyI-paricayaH/05---aShTAdhyAyyAM-pratyayaH-prakriyA-ca---samagradRuShTiH: Difference between revisions

no edit summary
m (Protected "05 - अष्टाध्याय्यां प्रत्ययः प्रक्रिया च – समग्रदृष्टिः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
No edit summary
Line 119:
 
<big><br />
काषिकायामपिकाशिकायामपि उक्तं यत्‌ '''ग्लाजिस्थश्च क्स्नुः''' (३.२.१३९) इति सूत्रे 'स्था' इत्यनेन 'स्था आ' इति स्वीक्रियते चेत्‌, नाम तादृशः स्था-धातुः यस्य अन्ते आकारः वर्तते, तदा सवर्णदीर्घसन्धिं कृत्वा 'स्था' इत्येव सूत्रे जायते इति मन्यामहे चेत्‌, 'स्थीस्नु' इति अनिष्टं रूपम्‌ अनेन एव निवार्येत येन गित्त्वस्य आवश्यकता न स्यात्‌ | नाम प्रत्ययः 'क्स्नु' इत्येव भवतु, गित्त्वं नाम विचारः संस्कृतभाषायां मास्तु इत्यपि कश्चन विचारः वर्तते | अनया दृष्ट्यापि अस्माकं समग्रचिन्तनचित्रे गित्‌-प्रत्ययस्य औचित्यं सुतरां नास्ति |</big>
 
<big>---------------------------------</big>
page_and_link_managers, Administrators
5,097

edits