04---aShTAdhyAyI-paricayaH/06---kRut-pratyayAH-api-sArvadhAtukAH-ArdhadhAtukAshca: Difference between revisions

no edit summary
No edit summary
No edit summary
 
Line 74:
 
<big><br />
चुरादौ चुर्‍चुर् → चोरि इति धातुः + अत्‌ → '''कर्तरि शप्‌''' → चोरि + शप्‌ + अत्‌ → अनुबन्धलोपे → चोरि + अ + अत्‌ → → चोरयत्‌ (चोरयन्‌, चोरयन्ती)</big>
 
<big><br />
Line 99:
<big>b) विकरणप्रत्ययस्य लोपे सति शतृ-प्रत्ययेन इयङ्‌/उवङ्‌ आदेशः— अदादिगणे जुहोत्यादिगणे च | ब्रू + अत्‌ → शपः लुक्‌ (लोपः) → ब्रू + अत्‌ → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन उ/ऊकारान्तधातुरूपि-अङ्गस्य उ/ऊकारस्य स्थाने उवङ्‌ आदेशः → ब्र्र् + उव + अत्‌ → ब्रुव्‌ + अत्‌ → ब्रुवत्‌ (पुंसि ब्रुवन्‌) | जुहोत्यदौ अपि तथा; अत्र ह्री-धातुः इकारान्तः अतः इयङ्— ह्री → जिह्री + अत्‌ → जिह्र् + इय्‌ + अत्‌ → जिह्रियत्‌</big>
 
<big>c) विकरणप्रत्ययस्य श्लौ अङ्गस्य द्वित्वम्— जुहोत्यादिगणे | दा‌ + अत्‌ → दा + श्लु + अत्‌ → '''श्लौ''' इत्यनेन द्वित्वम्‌ → दादा + अत्‌ → '''ह्रस्वः''' इत्यनेन अभ्यासस्य ह्रस्वत्वम्‌ → ददा + अत्‌ → '''श्नाभ्यस्तयोरातः''' (६.४.११२) इत्यनेन श्ना इत्येतस्य अभ्यस्तानां च अङ्गानाम् आकारस्य लोपो भवति सार्वधातुके क्ङिति परतः → ददत्‌</big>
 
<big>d) विकरणप्रत्ययस्य अपित्वात्‌ गुणनिषेधः— दिवादिगणे, स्वादिगणे, तुदादिगणे, क्र्यादिगणे | चि + श्नु + अत्‌ → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन इगन्त-धातोः इकः गुणः → '''सार्वधातुकमपित्‌''' (१.२.४), '''क्ङिति च''' (१.१.५) इत्याभ्यां गुणनिषेधः → चिनु + अत्‌ → चिन्वत्‌ (पुंसि चिन्वन्‌)</big>
Line 265:
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/29/2597/%E0%A5%A6%E0%A5%AC_-_%E0%A4%95%E0%A5%83%E0%A4%A4%E0%A5%8D_-%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%AF%E0%A4%BE%E0%A4%83_%E0%A4%85%E0%A4%AA%E0%A4%BF_%E0%A4%B8%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%95%E0%A4%BE%E0%A4%83_%E0%A4%86%E0%A4%B0%E0%A5%8D%E0%A4%A7%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%95%E0%A4%BE%E0%A4%B6%E0%A5%8D%E0%A4%9A_9A.pdf ०६ - कृत्‌-प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च .pdf] (85k) Swarup Bhai, Aug 11, 2016, 1:46 PM v.1
page_and_link_managers, Administrators
5,097

edits