04---aShTAdhyAyI-paricayaH/06---kRut-pratyayAH-api-sArvadhAtukAH-ArdhadhAtukAshca: Difference between revisions

Incorporated reviewer comments
No edit summary
(Incorporated reviewer comments)
Line 21:
<big><br />
पूर्वम्‌ अस्माभिः दृष्टं यत्‌ धातुभ्यः विहिताः प्रत्ययाः द्विधाः—तिङ्‌ च कृत्‌ च | एते सर्वे प्रत्ययाः पुनः विभजिताः— सार्वधातुकाः आर्धधातुकाश्च | अस्य महत्त्वम् एवं यत्‌ प्रत्ययः सार्वधातुकश्चेत्‌, तर्हि कर्त्रर्थे शबादयः विकरणाः आयान्ति '''कर्तरि शप्‌''' इत्यनेन | शबादयः आयान्ति चेत्‌ धातुगणभेदाः भवन्ति | प्रत्ययः सार्वधातुकः नास्ति चेत्‌ आर्धधातुकः एव; आर्धधातुकः चेत्‌ इडागमविचारः करणीयः | इदं विभजनं तिङ्षु अपि भवति, कृत्सु अपि भवति | पूर्वम्‌ इयं व्यवस्था अस्माभिः अवलोकिता तिङ्‌-प्रसङ्गे | अधुना अवलोकामहै कृत्‌-प्रसङ्गे |</big>
 
 
[[File:VN dhAtubhyaH ting-kRut diagragm 4.jpg|center]]
 
 
<big>कृत्‌ नाम किम्‌ ? यथोक्तं धातुभ्यः विहिताः प्रत्ययाः द्विधाः—तिङ्‌ च कृत्‌ च | यः कोऽपि तिङ्‌-भिन्नः प्रत्ययः धातुतः विहितः, स च प्रत्ययः कृत्‌ इत्युच्यते | यस्य पदस्य अन्ते कृत्‌-प्रत्ययः अस्ति, तत्‌ पदं कृदन्तपदम्‌ | कृदन्तपदानि सर्वदा सुबन्तानि | इत्युक्तौ नामपदानि सन्ति न तु क्रियापदानि | यथा कर्तव्यं, मतिः, नेता, गायकः, लिखन्‌, प्रकाशमानम्— इमानि पदानि सर्वाणि कृदन्तानि | यतः एते प्रत्ययाः (तव्यत्‌, क्तिन्‌, तृच्‌, ण्वुल्‌, शतृ, शानच्‌) साक्षात्‌ धातुभ्यः विहिताः, तिङ्‌-भिन्नाः, पदान्ते च सन्ति |</big>
Line 87 ⟶ 89:
<big><br />
२) विकरणं स्वयं प्रत्ययः, अतः प्रत्ययत्वात्‌ पूर्वं स्थितं यत्‌ धातुरूपि-अङ्गं, तस्मिन्‌ अपि रूपभेदः भवति | अदादिगणे जुहोत्यादिगणे च यत्र विकरणस्य लोपो भवति, तत्रापि लुक्‌, श्लु इत्याभ्यां विशिष्टकार्यं भवति |</big>
 
 
<big>अधः षट्‌ वृत्तान्ताः a-f इत्येषु सर्वाणि सोपानानि अस्माभिः न अधीतानि, किन्तु स्थूलरूपेण परिशीलनात्‌ विकरणप्रत्ययेन कीदृशप्रभावः, इत्यस्य एका दृष्टिः भवति—</big>
Line 213 ⟶ 216:
यथा—</big>
 
<big>क्तवतु— कृतवान्‌, गतवान्‌, परन्तु इडागमे सति प'''ठि'''तवान्‌, खा'''दि'''तवान्‌ |</big>
<big><br />
क्तवतु— कृतवान्‌, गतवान्‌, परन्तु इडागमे सति प'''ठि'''तवान्‌, खा'''दि'''तवान्‌ |</big>
 
<big>तुमुन्‌— ज्ञातुम्‌‍, आप्तुं, परन्तु इडागमे सति क्री'''डि'''तुम्‌, जी'''वि'''तुम्‌ |</big>
Line 242 ⟶ 244:
<big><br />
यथा ण्वुल्‌ अनिट्‌; तृच्‌ सेट्‌ | ण्वुल्‌ धातोः परे चेत्‌, इडागमः न कदापि भवति | तृच्‌ सेट्‌ अस्ति, अतः धातुः अपि सेट्‌ चेत्‌, इडागमः सम्भवति (भवति इति सामान्यनियमः, परन्तु केचन अपवादाः सन्ति) |</big>
 
 
<big>अधुना चिन्तनं कुर्वन्तु, एते आर्धधतुक-कृत्‌-प्रत्ययाः सेट्‌ वा अनिट्‌ वा— अनीयर्‍, क्त, तव्यत्‌, क्त्वा, ल्युट्‌, क्तवतु, तुमुन्‌ |</big>
Line 258 ⟶ 261:
 
<big>---------------------------------</big>
 
<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.</big>
 
<big>Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.</big>
 
<big>To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com| <dinbandhu@sprynet.com>]].</big>
 
 
teachers
279

edits